विकिपीडिया
sawiki
https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.23
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिपीडिया
विकिपीडियासम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
नमीबिया
0
1465
470110
470059
2022-08-17T09:42:47Z
Billinghurst
6329
[[Special:Contributions/2400:ADC1:10C:C000:4941:A895:BB9D:AC96|2400:ADC1:10C:C000:4941:A895:BB9D:AC96]] ([[User talk:2400:ADC1:10C:C000:4941:A895:BB9D:AC96|Talk]])इत्यस्य सम्पादनम् अपमर्ज्य [[User:NehalDaveND|NehalDaveND]] इति अन्तिमपुनरावृत्तिः ।
wikitext
text/x-wiki
{{Infobox country
|conventional_long_name = Republic of Namibia
|native_name = <!--{{unbulleted list |{{native name|af|Republiek van Namibië}} |{{native name|de|Republik Namibia}}}}-->
|common_name = Namibia
|image_flag = Flag of Namibia.svg
|image_coat = Coat of Arms of Namibia.svg
|image_map = Location Namibia AU Africa.svg
|map_caption = {{map caption |countryprefix= |location_color=dark blue |region=Africa |region_color=dark grey |subregion=the [[African Union]] |subregion_color=light blue}}
|national_motto = "Unity, Liberty, Justice"
|national_anthem = "[[Namibia, Land of the Brave]]"<br />
|official_languages = [[English language|English]]
|regional_languages = {{unbulleted list |[[Afrikaans]] ([[lingua franca]]) |[[German language|German]] |[[Kwangali language|Rukwangali]] |[[Silozi]] |[[Setswana]] |[[Khoekhoe language|Damara/Nama]] |[[Herero language|Herero]] |[[Oshiwambo language|Oshiwambo]]}}
|ethnic_groups =
{{unbulleted list
| 49.8% [[Ovambo people|Ovambo]]
| 9.3% [[Kavango people|Kavango]]
| 7.5% [[Damara (people)|Damara]]
| 7.5% [[Herero people|Herero]]
| 6.4% [[Whites in Namibia|White]]
| 4.8% [[Nama people|Nama]]
| 4.1% [[Coloureds|Coloured]]
| 3.7% [[Caprivi Strip|Caprivian]]
| 2.9% [[San people|San]]
| 2.5% [[Basters]]
| 0.6% [[Tswana people|Tswana]]
| 0.9% others
}}
|ethnic_groups_year = 2000
|demonym = Namibian
|capital = [[Windhoek]]
|latd=22 |latm=34.2 |latNS=S |longd=17 |longm=5.167 |longEW=E
|largest_city = capital
|government_type = [[Unitary state|Unitary]] [[presidential system|presidential]] [[constitutional republic]]
|leader_title1 = [[List of Presidents of Namibia|President]]
|leader_name1 = [[Hifikepunye Pohamba]]
|leader_title2 = ''[[List of Presidents of Namibia|President-elect]]''
|leader_name2 = ''[[Hage Geingob]]''
|leader_title3 = [[Prime Minister of Namibia|Prime Minister]]
|leader_name3 = [[Hage Geingob]]
|area_rank = 34th
|area_magnitude = 1 E11
|area_km2 = 825,615
|area_sq_mi = 318,696 <!--Do not remove per [[WP:MOSNUM]]-->
|percent_water = negligible
|population_estimate = |population_estimate_rank = |population_estimate_year =
|population_census = 2,113,077<ref name=geo>{{cite web |url=http://www.geohive.com/cntry/namibia.aspx |title=GeoHive – Namibia population |publisher=GeoHive |accessdate=12 December 2013}}</ref>
|population_census_year = 2011
|population_density_km2 = 2.54
|population_density_sq_mi = 6.6 <!--Do not remove per [[WP:MOSNUM]]-->
|population_density_rank = 235th
|GDP_PPP = $18.800 billion<ref name=imf2>{{cite web |url=http://www.imf.org/external/pubs/ft/weo/2013/01/weodata/weorept.aspx?pr.x=19&pr.y=1&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=728&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a= |title=Namibia |publisher=International Monetary Fund |accessdate=17 April 2013}}</ref>
|GDP_PPP_rank =
|GDP_PPP_year = 2014
|GDP_PPP_per_capita = $8,577<ref name=imf2/>
|GDP_PPP_per_capita_rank =
|GDP_nominal = $13.064 billion<ref name=imf2/>
|GDP_nominal_year = 2014
|GDP_nominal_per_capita = $5,961<ref name=imf2/>
|legislature = [[Parliament of Namibia|Parliament]]
|upper_house = [[National Council (Namibia)|National Council]]
|lower_house = [[National Assembly (Namibia)|National Assembly]]
|sovereignty_type = Independence
|established_event1 = from [[South Africa]]
|established_date1 = 21 March 1990
|established_event2 = [[Constitution of Namibia|Constitution]]
|established_date2 = 12 March 1990
|Gini_year = 2009
|Gini_change = <!--increase/decrease/steady-->
|Gini = 59.7 <!--number only-->
|Gini_ref =<ref name=undppov>{{cite web|title=Economic Policy and Poverty Unit|url=http://www.undp.org.na/economic-policypoverty.aspx|publisher=UNDP Namibia|accessdate=10 September 2013}}</ref>
|Gini_rank =
|HDI_year = 2013<!-- Please use the year to which the data refers, not the publication year-->
|HDI_change = steady<!--increase/decrease/steady-->
|HDI = 0.624<!--number only-->
|HDI_ref = <ref name="HDI">{{cite web |url=http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf |title=2014 Human Development Report Summary |date=2014 |accessdate=27 July 2014 |publisher=United Nations Development Programme | pages=21–25}}</ref>
|HDI_rank = 127th
|currency = [[Namibian dollar]]
|currency_code = NAD
|country_code =
|time_zone = [[West Africa Time|WAT]]
|utc_offset = +1
|time_zone_DST = [[West Africa Summer Time|WAST]]
|utc_offset_DST = +2
|drives_on = [[Right- and left-hand traffic|left]]
|calling_code = [[+264]]
|cctld = [[.na]]
}}
'''नमीबिया''' अफ्रीका-महाद्वीपे दक्षिण-पश्चिमे देश: अस्ति.
==टिप्पणी==
{{reflist}}
== External links ==
* [http://ucblibraries.colorado.edu/govpubs/for/namibia.htm Namibia] from ''UCB Libraries GovPubs''
* {{dmoz|Regional/Africa/Namibia}}
* [http://www.ifs.du.edu/ifs/frm_CountryProfile.aspx?Country=NA Key Development Forecasts for Namibia] from [[International Futures]]
; Government
* [http://www.grnnet.gov.na Republic of Namibia] Government Portal
*[https://www.cia.gov/library/publications/world-leaders-1/world-leaders-n/namibia.html Chief of State and Cabinet Members]
; Education
* [http://www.polytechnic.edu.na Polytechnic of Namibia]
; Corruption
*[http://www.business-anti-corruption.com/country-profiles/sub-saharan-africa/namibia/snapshot.aspx Namibia Corruption Profile] from the [[Business Anti-Corruption Portal]]
; Tourism
* [http://www.etoshanationalpark.org/ Etosha National Park]
* [http://www.sossusvlei.org/ Sossusvlei]
; UN peacekeeping
* [http://knbsz.gov.hu/hu/letoltes/szsz/2013_1_spec.pdf UN peacekeeping in Namibia]
[[वर्गः:आफ्रिकाखण्डस्य राष्ट्राणि]]
[[वर्गः:विभिन्नदेशसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
nwhkhs8rpm7b5hwyeselcwpbstxvh6i
अथ योगानुशासनम् (योगसूत्रम्)
0
14546
470104
362595
2022-08-16T17:25:04Z
NehalDaveND
9230
/* योगस्य प्रचीनपरम्परा */
wikitext
text/x-wiki
{{तलं गच्छतु}}
{{Infobox settlement
|name= अथ योगानुसाशनम्
|native_name = <br>'''[[समाधिपादः|समाधिपादस्य]] प्रप्रथमं सूत्रम्'''
|image = [[चित्रम्:अथ योगानुसाशनम्.jpg|350px]]
| subdivision_type = सूत्रसङ्ख्या
| subdivision_name = १/१
| subdivision_type1 = सूत्रप्रकारः
| subdivision_name1 = अधिकारसूत्रम्
| subdivision_type2 = पूर्वसूत्रम्
| subdivision_name2 = ----
| subdivision_type3 = अग्रिमं सूत्रम्
| subdivision_name3 = [[योगश्चित्तवृत्ति निरोधः (योगसूत्रम्)|योगश्चित्तवृत्ति निरोधः]]
}}
'''अथ योगानुसाशनम्''' ({{IPA audio link|अथ योगानुशासनं.wav}} {{IPAc-en|ˈ|ə|θ|_|j|oː|g|aː|n|ʊ|S|aː|s|ə|n|ə|m}}) इत्येतत् पातञ्जलयोगसूत्रस्य प्रथमस्य [[समाधिपाद]]स्य प्रप्रथमं सूत्रं विद्यते ।
== सूत्रान्वयः ==
अथ = अत्र आरभ्यते । योग + अनुशासनम् = (अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य) योग इत्याख्यस्य शास्त्रस्य आरम्भः भवति ।
== सूत्रार्थः ==
अत्र अनादिकालात् विद्यमानस्य आचार्यपरम्परया प्राप्तस्य योगशास्त्रस्य आरम्भः भवति ।
== व्यासभाष्यम् ==
अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् । योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तम्, एकाग्रं, निरुद्धमिति चित्तभूमयः । तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते । यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते । स च वितर्कानुगतः, विचारानुगतः, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्ठात्प्रवेदयिष्यामः । सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः समाधिः ॥१॥
=== भाष्यार्थः ===
"अथ" इत्यस्य शब्दस्य प्रयोगः अधिकारार्थे, आरम्भार्थे च प्रयुक्तः । [[अष्टाङ्गयोगः|योगाङ्गानाम्]] उदपदेशकस्य शास्त्रस्य आरम्भः भवति इति भावः । योग इत्युक्ते [[समाधिः]] । चित्तस्य सर्वासु भूमिषु विद्यमानः चित्तस्य धर्म एव योगः । अर्थात् चित्ते सर्वत्र व्याप्तः धर्म एव योग इत्यर्थः । चित्तस्य पञ्चभूमयः सन्ति । यथा – क्षिप्तचित्तं (व्यग्रता), मूढचित्तं (स्मृतिशून्यता), विक्षिप्तचित्तं (प्रसङ्गेषु स्थिरता), एकाग्रचित्तं, निरुद्धचित्तं च । विक्षेपानन्तरं विक्षिप्ते चित्ते गौणरीत्या अनुभूयमाना स्थिरता योगपक्षत्वेन न परिगण्यते । परन्तु एकाग्रे चित्ते यस्याः उपस्थितिः विद्यते, या सत्पदार्थान् प्रकाशयति, या क्लेशान् क्षिणोति (क्षीणं करोति), या कर्मबन्धनान् शिथिलीकरोति (शिथिलं करोति), या निरोधस्थितिं जनयति, सा सम्प्रज्ञातस्य समाधेः अवस्था एव योग इत्युच्यते । अग्रे सः (योगः) वितर्केण, विचारेण, आनन्देन, अस्मितया च युक्तोस्ति इति कथयिष्यामः । सर्वासां वृत्तीनां निरोध एव असम्प्रज्ञातः (विशुद्धा अपगतचेतनावस्था, unconscious) समाधिः उच्यते <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=१|year=२०१३}}</ref>।
== तत्त्ववैशारदीभाष्यम् ==
इह हि भगवान्पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस्तात्पर्यार्थं प्रेक्षावत्पवृत्त्यङ्गं श्रोतुश्च सुखावबोधार्थमाचिख्यासुरादाविदं सूत्रं रचयाञ्चकार - अथ योगानुशासनम् । तत्र प्रथमावयवमथशब्दं न्याचष्टे – अथेत्ययमधिकारार्थः । 'अथैष ज्योति'रितिवत्, न त्वानन्तर्यार्थः । अनुशासनमिति ह शास्त्रमाह 0 अनुशिष्यतेऽनेनेति व्युत्पत्त्या । न चास्य शमदमाद्यनन्तरं प्रवृत्तिरपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम् । जिज्ञासाज्ञानयोस्तु स्यात् । यथाम्नायते - तस्माच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवत्मानं पश्येत् (बृ. ४/४/२३) इति । शिश्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च सम्भवेऽपि नाभिनाधनम् । शिष्यप्रतीतिप्रवृत्त्योरनुपयोगात्प्रमाणिकत्वे योगानुशासनस्य तदभावेऽप्युपेयत्वादप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात् ।। एतेन तत्त्वज्ञानचिख्यापयिषयोरानन्तर्याभिधानं परास्तात् ।। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात्सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश्च प्रवर्तितश्च भवतीति । निःश्रेयस्य हेतुः समाधिरिति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम् । ननु किं सर्वसन्दर्भगतोऽथशब्दोऽधिकारार्थः, तथा स'त्यथातो ब्रह्मजिज्ञासा' (ब्र.सू. १/१/१) इत्यादावपि प्रसङ्ग इत्यत आह अयमिति । ननु - "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर्योगशास्त्रकर्तृत्वमित्याशङ्क्य सूत्रकारेणानुशासनमित्युक्तम् । शिष्टस्यानुशासनं न तु शासनमित्यर्थः । यदायमथशब्दोऽधिकारार्थस्तदैष वाक्यार्थः सम्पद्यत इत्याह – योगानुशासनं शास्त्रमधइकृतमिति । ननु व्यत्पाद्यमानत्या योगोऽत्राधिकृतो न तु शास्त्रमित्यत आह – वेदितव्यमिति । सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः । स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः । करणगोचरश्च व्यत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम् । शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः । अधिकारार्थस्य चाथशब्दस्यान्यार्थनीयमानोदकुम्भदर्शनमिव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम् । शब्दसन्देहनिमित्तमर्थसन्देहमपनयति – योगः समाधिरिति । युज् समाधौ (धा.पा. ४-६७) इत्युस्माद्व्युत्पन्नः समाध्यर्थो न तु युजिर् योगे (धा.पा. ७/७) इत्यस्मात्संयोगार्थ इत्यर्थः । ननु समाधिरपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम् । न चाङ्गमेवाङ्गीत्यत आह – स च सार्वभौमः । चस्त्वर्थोऽङ्गादङ्गिनं भिनत्ति । भूमयोऽवस्था वक्ष्यमाणा मधुमती-मधुप्रतीका-विशोका-संस्कारशेषास्ताश्चित्तस्य । तासु सर्वासु विदितः सार्वभौमश्चित्तवृत्तिनिरोधलक्षणो योगः । तदङ्गं तु समाधिर्नैवम्भूतः । व्युत्पत्तिनिमित्तमाज्ञाभिधानं चैतद्योगः समाधिरिति । अङ्गाङ्गिनोरभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः । वृत्तयो ज्ञानन्यात्माश्रयाण्यतस्तन्निरोधोऽप्यात्माश्रय एवेति ये पश्यन्ति तन्नरासायाह – चित्तस्य धर्म इति । चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । न हि कूचस्थनित्या चितिशक्तिरपरिणामिनी ज्ञानधर्मा भवितुमर्हति बुद्धिस्तु भवेदिति भावः । स्यादेतत् – सार्वभौमश्चेद्योगो हन्त भोः क्षिप्तमूढविक्षिप्ता अपि चित्तभूमयः । अस्ति चपरस्परापेक्षया वृत्तिनिरोधोऽप्यास्विति तत्रापि योगत्वप्रसङ्ग इत्याशङ्क्य हेयोपादेयभूमीरूपयन्यस्यति – क्षिप्तमित्यादि । क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणमत्यन्यमस्थिरम् । मूढं तु तमःसमुद्रेकान्नद्रावृत्तिमत् । क्षिप्ताद्विशिष्टं विक्षिप्तम् । विशेषो स्थेमबहुलस्य कादाचित्कः स्थेमा । सा चास्यास्थमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यनन्तरायजनिता वा । एकाग्रमेकतानम् । निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम् । तत्र क्षिप्तमूढयोः सत्यपि परस्परापेक्षया वृत्तिनरोधे पारम्पर्येणापि निःश्रेयसतेहुभावाभावत्तद्रूघोतकत्वाच्च योगपक्षाद्दूरोत्सारितत्वमिति न तयोर्योगत्वं निषिद्धम् । विक्षिप्तस्य तु कादाचित्कस्भूतविषयस्थेमशालिनः सम्भाव्येत योगत्वमिति निषेधति । तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कः सम्भूतविषयश्चित्तस्य स्थेमा न योगपक्षे वर्तते । कस्मात्, यतस्तद्विपक्षविक्षेपोपसर्जनीभूतः । विपक्षवर्गान्तर्गतस्य हि स्वरूपमेव दुर्लभं, प्रागेव कार्यकरणम् । न खलु दहनानन्तर्गतं बीजं त्रिचतुरक्षणावस्थितमुप्तमप्यङ्कुराय कल्पय इति भावः ।
यदि विक्षेपोपसर्जनीभूतः समाधिर्न योगः कस्तर्हीत्यत आह – यस्त्वेकाग्रे चेतसीति । भूतमिति समारोपितमर्थं निवर्तयति । निद्रावृत्तिरपि स्वालम्बने तमसि भूते भवत्येकाग्रेत्यत उक्तम् – सदिति । शोभनं नितान्ताविर्भूतं सत्त्वम् । तमःसमुद्रेकस्त्वशोभनस्तस्य क्लेशहेतुत्वादिति । द्योतनं हि तत्त्वज्ञानमागमाद्वानुमानाद्वा भवदपि परोक्षरूपतया न साक्षात्कारवतीमविद्यानुच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्वनुच्छेदकत्वादत आह – प्रेति । प्रशब्दो हि प्रकर्षं द्योतयन्साक्षात्कारं सूचयति । अविद्यामूलत्वादस्मितादीनां क्लेशानां, विद्यायाश्चाविद्योच्छेदपूत्वाद्विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात्कारणविनाशाच्चेत्याह – क्षिणोति चेति । अत एव कर्मरूपाणि बन्धनानि श्लथयति । कर्म चात्रापूर्वमभिमतं कार्ये कारणोपचारात् । श्लथयति स्वकार्यादवसादयति । वक्ष्यति हि 'सति मूले तद्विपाकः' (२/१३) इति । किं च निरोधमभिमुखं करोत्यभिमुखीकरोति । स च सम्प्रज्ञातश्चतुष्प्रकार इत्याह – स चेति । असम्प्रज्ञातमाह – सर्ववृत्तीति । रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिमुपादाय सम्प्रज्ञाते निरुद्धा । असम्प्रज्ञाते तु सर्वासामेव निरोधः इत्यर्थः । तदिह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस्ताः सर्वास्तासु विदितः सार्वभौम इति सिद्धम् ।। १ ।।
=== भाष्यार्थः ===
आरभ्यमाणस्य विषयस्य संक्षेपेण उपस्थापनार्थं, बुद्धिमतां प्रवृत्त्यै, श्रोतॄणां सरलतया अवबोधनार्थं च भगवान् [[पतञ्जलिः]] प्रप्रथमसूत्रत्वेन 'अथ योगानुशासनम्' इति सूत्रं व्यरचयत् । यथा "अथ एष ज्योतिः" इत्यत्र इतः परम् अत्र प्रकाशः अभवत् इत्यर्थे प्रयुक्तः, तथा इतः परम् इति भावं न द्योतयति । सूत्रे प्रयुक्तेन "अथ" इत्यनेन शब्देन सः कथयति यत्, अत्र अथ इति शब्दः आरम्भार्थे प्रयुक्तोऽस्ति । अनुशासनम् अर्थात् उपदेशात्मकं शास्त्रम् । येन अनुशासनं क्रियते तत् शास्त्रम् । एतस्य शास्त्रस्य प्रवृत्तिः शमदमादीनामनन्तरं न भवति, अपि तु तत्त्वज्ञानस्य व्याख्यानस्य इच्छायै उत गुरोः तत्त्वविषयकं ज्ञानप्राप्तेः इच्छायै भवति । तत्त्वज्ञानस्य विषये वक्तुं, ज्ञातुं च या इच्छा भवति, तस्याः समनन्तरं तत्त्वं ज्ञातुम् इच्छा, तत्त्वज्ञानं च उत्पद्यते । यथा वेदे उक्तं - "अतः शान्तः, दान्तः, उपरतः, तितिक्षुः, समाहितः च भूत्वा आत्मनि एव आत्मानं पश्यति" इति (बृ. उ. ४/४/२३) । यद्यपि शिष्येभ्यः प्रश्नः, तपः, रसायणम् इत्यादीनाम् उपयुक्तं ज्ञानं दत्त्वा शास्त्रनिर्माणं सम्भवः आसीत्, तथापि अत्र तानि शास्त्राणि न उक्तानि । यतो हि योगशास्त्रस्य प्रामाण्ये शिष्यस्य प्रतीतिः (अवगमनं), प्रवृत्तिः च अनुपयुक्ते स्तः । तयोः अभावे सत्यपि योगशास्त्रम् उपादेयम् अस्ति (to be allowed) । शिष्येषु प्रतीतिः, प्रवृत्तिः च सत्यायाम् अपि यदि शास्त्रम् अप्रामाणिकं स्यात्, तर्हि शास्त्रस्य निर्माणं न करणीयम् । एवं तत्त्वज्ञाने, तस्य व्याख्यायाः इच्छायां च आनन्तर्यम् अस्ति इति कथनस्य निराकणम् अभवत् । अत्र प्रयुक्तेन "अथ" शब्देन प्रारम्भः इत्यर्थं स्वीकुर्मः चेत्, शास्त्रैः यस्य प्रारम्भः, उपस्थापनं च भवति, सः योगः इति अर्थबोधः भवति । तेन योगेन सर्वेषां शास्त्राणां तात्पर्यार्थस्य व्याख्यानेन (बोधयित्वा, to teach) शिष्याः सरलताय बोधयितुं शक्यन्ते । यतो हि [[वेदः|श्रुतिषु]], [[स्मृतयः|स्मृतिषु]] [[इतिहासः|इतिहासेषु]], [[पुराणानि|पुराणेषु]] च समाधिः मोक्षस्य हेतुत्वेन प्रसिद्धः अस्ति ।
प्रथमः प्रश्नः समुत्पद्यते यत्, किं सर्वेषु सन्दर्भेषु "अथ" शब्दः आरम्भार्थे एव स्वीक्रियते ? यदि एवं भवति, तर्हि "[[अथातो ब्रह्म जिज्ञासा]]" इत्यादिषु अपि आरम्भार्थकः "अथ" शब्दः स्वीकरणीयः भवति । अतः "अत्र" (योगशास्त्रं यावत्) इत्युक्तम् । तथा च [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]] उक्तम् अस्ति यत्, "हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति । एवं पतञ्जलिः योगशास्त्रस्य कर्ता कथं भवितुम् अर्हति ? इति शङ्कायाः समाधानाय सूत्रकारेण "अनुशासनम्" इत्यस्य शब्दस्य प्रयोगः कृतः । अग्रे उपदिष्टस्य पुनरुपदेशः अस्ति, न तु शासनत्वेन अर्थः ग्रहणीयः । "अथ" शब्दः आरम्भार्थकः गृह्यते चेदेव, "पुरा उक्तस्य योगशास्त्रस्य अनु-(पश्चात्)-उपदेशकं शास्त्रम् आरभ्यते इत्यर्थः भवति ।
[[योगदर्शनम्|योगशास्त्रस्य]] उपदेशात्मकः ग्रन्थः आरम्भ्यते एवं किमर्थम् उक्तम् ? अत्र तु स्वयं योगस्य एव चर्चा भविष्यति । अतः "वेदितव्यम्" इत्यस्य ज्ञानम् आवश्यकम् इत्युक्तम् । योगस्य चर्चायै एव ग्रन्थस्यास्य आरम्भः भवति, परन्तु योगस्य प्रतिपादनं तस्य योगस्य विषये चर्चात्मकस्य ग्रन्थस्य निर्माणेनैव भवितुम् अर्हति । उपदेशकस्य कार्यं साधनेनैव सिद्ध्यति, साक्षात् साध्यस्योपरि प्रवृत्तिना न सिद्ध्यति । उपदेशकस्य कार्यसम्बद्धाय विषयाय चर्चां कर्तुं योगविषयकग्रन्थस्य आरम्भः भवति इत्यर्थः । ग्रन्थस्य विषयः योगः इति ।
आरम्भार्थे प्रयुक्तस्य "अथ" शब्दस्य श्रवणं नीयमानस्य पूर्णकुम्भस्य दर्शनवत् मङ्गलकारकम् अस्ति इति बोध्यम् । योगशब्दस्य प्राथमिकार्थस्य कारणेन उत्पद्यमानानां सन्देहानां निवारणाय "योगः समाधिः" इत्युक्तम् । "युज्" समाधौ इत्यस्मात् धातोः निष्पन्नः योगशब्दः चित्तसमाधानस्य अर्थं बोधयति । अपरत्र "युजिर्" योगे इत्यस्मात् धातोः निष्पन्नः योगशब्दः संयोगं द्योतयति ।
द्वितीयः प्रश्नः समुद्भवति यत्, अग्रे उच्यते, योगरूपिणः अङ्गिनः समाधिः केवलम् अङ्गमात्रम् अस्ति इति । अङ्गाङ्गिनोः एकरूपता कथम् ? । अतः "स च सार्वभौमः चित्तधर्मः" इत्युक्तम् । अर्थात् चित्तस्य सर्वासु भूमिषु उपलब्धः सः तस्य धर्मः अस्ति इति । अत्र प्रयुक्तः "च" (and, और) शब्दः अङ्गाङ्गिनोः भेदं द्योतयति । भूमयः अग्रे उच्यते । सः योगः मधुमती, मधुप्रतीका, विशोका इत्यादिषु चितावस्थायां यत्र केवलं संस्करः अवशिष्टो भवति, तत्र विद्यमानत्वात् सः योगः "सार्वभौमः" चित्तवृत्तिनिरोधकः उच्यते । सः योगाङ्गमात्रात् समाधेः भिन्नः अस्ति ।
अत्र "योग" शब्दः ध्यानार्थे प्रयुक्तः । योगशास्त्रस्य अभ्यासाय, अध्ययनाय च प्रोत्साहनं दातुं तस्य प्रतिपादनं कृतम् अस्ति । अतः अङ्गाङ्गिनोः भेदस्योपरि भारः न प्रदत्तः । योगशब्दस्य उचितार्थः चित्तवृत्तिनिरोधः अस्ति । केषाञ्चन चिन्तनम् अस्ति यत्, वृत्तयः ज्ञानरूपित्वात् आत्मनः आश्रयेण तिष्ठन्ति । अतः वृत्तिनिरोधोऽपि आत्माश्रयेण एव सिद्ध्यतीति । तेषां खण्डनं कर्तुं "चित्तस्य धर्म" इत्युक्तम् । चित्तशब्देन अन्तःकरणरूपिणः बुद्धेः बोधः भवति । ज्ञानं कूटस्थस्य (the supreme soul), नित्यस्य (constantly), अपरिणामिनः (unchangeable) चित्तशक्तेः धर्मः नास्ति, अपि तु बुद्धेः धर्मः भवेत् इति भावः ।
एवं भवेत्, परन्तु चित्तस्य सर्वासु भूमिकासु योगः यदि व्यापकः अस्ति, तर्हि क्षिप्तं, विक्षिप्तं, मूढम् इत्येताः अवस्थाः अपि योगत्वेन परिगण्यन्ते । यतो हि तासु अपि अन्यवृत्तीनाम् अपेक्षया अपरवृत्तीनां निरोधो भवति । अतः योगाय उपयोगिनः, अनुपयोगिनः च भूमेः बोधं कारयितुं "क्षिप्तम्" इत्यादीनां भेदं वर्णयति ।
१. क्षिप्तम् अर्थात् [[रजोगुणः|रजोगुण]]<nowiki/>प्रभावेण तत्सम्बद्धेषु विषयेषु रमणं (निरन्तरं व्यग्रं) । क्षिप्तं स्वाभाविकान्तरयेभ्यः उत व्याधि-स्त्यानादिभ्यः अन्तरायेभ्यः समुत्पद्यते इति बोध्यम् । व्याधि-स्त्यानादयः अन्तरायाः अग्रे वक्ष्यते ।
२. मूढम् अर्थात् [[तमोगुणः|तमोगुण]]<nowiki/>प्रभावेण निद्रावृत्तियुक्तम् ।
३. विक्षिप्तम् अर्थात् क्षिप्तात् विशिष्टम् । विशेष-शब्दः अस्थिरतायां कदाचित् जायमानां स्थिरतां द्योतयति ।
४. निरुद्धम् अर्थाच् सर्वाः वृत्तयः स्थगिताः भवन्ति, केवलं तासु संस्काराः शेषाः भवन्ति तादृशं चित्तम् ।
५. एकाग्रम् अर्थात् एकस्मिन् विषये स्थिरता ।
क्षिप्तं, मूढं च परस्परविरोधिनौ सत्यौ अपि परम्पानुगुणं मोक्षस्य अकारणत्वात्, मोक्षस्य विघातकत्वात्, योगपक्षात् बहु दूरे स्थितत्वात् च तयोः योगभानस्य निषेधः न कृतः । परन्तु विक्षिप्तं चित्तं बहुधा सद्वस्तुषु स्थिरत्वे प्राप्ते सति समाधेः अवस्थाम् अनुभवति, सः योगपक्षे न परिगण्यते । यतो हि तादृशी स्थिरता विपक्षरूपिचञ्चलतायाः गौणपरिणामत्वेन उत्पद्यते । विरोधिपक्षेन सह विद्यमानस्य स्वरूपम् अनिश्चितत्वात् सः स्वयं कारणं भूत्वा कार्यं कथं कर्तुं प्रभवति ? उदा. – त्रिचतुर्क्षणेक्ष्यः [[अग्निः|अग्नौ]] स्थापितं बीजं रोप्यते चेदपि तस्मात् अङ्कुरस्फुटनम् अशक्यम् इति भावः ।
यदि विक्षेपाङ्गुभूतः समाधिः योगः न, तर्हि कः सः योगः ? इत्यस्य प्रश्नस्य उत्तरत्वेन "यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति..." इत्युक्तम् । तेन कथयति यत्, यः समाधिः सद्भूतार्थं द्योतयति, क्लेशान् क्षीणीकरोति, कर्मबन्धनं शिथिलीकरोति, चित्ते निरोधत्वं जनयति च सः योगः उच्यते । "भूत" – उपस्थितशब्देन आरोपितस्य निवृत्तिं करोति । "सत्" इत्यस्मात् उद्भूतं योग्यं, नितान्तं च सत्त्वम् उच्यते । यतो हि निद्रावृत्तौ स्वाववम्बनरूपी "भूत" – उपस्थिते तमोगुणे एकाग्रो भवति । सः तमसः प्रकर्षः क्लेशस्य हेतुत्वात् न शोभनीयः । "प्र-द्योतयति" इत्यत्र "प्र" इत्येषः प्रकर्षस्य सूचनायाः बोधं कारयति । सः प्रकर्षस्य साक्षात्करं दर्शयति । यद्यपि तत्त्वज्ञानस्य द्योतनम् उत प्रकटिकरणं तु आगमैः उत [[अनुमानम्|अनुमानेनापि]] शक्म् अस्ति, तथापि तत् परोक्षरूपित्वात् साक्षात् अनुभूतायाः अविद्यायाः उच्छेदं (विनाशं) कर्तुं न प्रभवति । उभयोः [[चन्द्रः|चन्द्रसोः]] दर्शने सति यदा दिशाभ्रमः भवति, तदा सः भ्रमः केवलं शब्दैः उत अनुमानेन न दूरीभवति । अस्मितादयः क्लेशाः अविद्यामूलत्वात् तथा च विद्या अविद्यायाः नाशकत्वात् च विद्यायाः उदयेन अविद्यादयः क्लेशाः तस्याः विरोधित्वात् कारणनाशे सति नश्यन्ति । अतः "क्षिणोति च क्लेशान्" इत्युक्तम् । अतः कर्मरूपिणः बन्धनानि शिथिलीकरोति । कर्मणा अपूर्वसूचना भवति । कार्ये कारणस्य उपचारः (व्यवहारः) शक्यः भवति । शिथिलीकरोति अर्थात् स्वकार्यात् समुद्भूतानि फलानि स्थगयति । "सति मूले तद्विपाकः (२/१३)" अर्थात् मूले सत्येव कर्मविपाकः भवति इति अग्रे उच्यते । निरोधस्य स्थितिं प्रकटयति । "स च..." इत्यादिभिः सः सम्प्रज्ञातः योगः चतुर्धा इति कथयति ।
"सर्ववृत्ति..." इत्यादिभिः असम्प्रज्ञात-विषये कथयति । रजस्तमस्युक्ताः प्रमाणादिवृत्तयः सत्त्वगुणिवृत्तीनाम् आश्रयं स्वीकृत्य सम्प्रज्ञातसमाधौ निरोधः भवति । असम्प्रज्ञातौ सर्वासां वृत्तीनां निरोधः भवति इत्युक्तम् । मधुमती इत्यादयः भूमयः सम्प्रज्ञातासम्प्रज्ञातयोः समाविष्टाः भवन्ति । तासु भूमिषु व्याप्तत्वात् समाधिः सार्वभौमः चित्तधर्मः उक्तः <ref>{{Cite book|author= रामकृष्ण तुलजाराम व्यास|title=પતંજલિનાં યોગસૂત્રો|publisher=સંસ્કૃત સાહિત્ય અકાદમી, ગાંધીનગર| isbn=978-93-83317-06-6|page=२-७|year=२०१३}}</ref> ।
== राजमार्त्तण्डवृत्तिः ==
अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज् समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः ।
तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति - व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥
=== वृत्त्यार्थः ===
इत्यनेन सूत्रेण योगशास्त्रस्य सम्बन्धः, अभिधेयः (वर्णयविषयः), उद्देश्यं, अधिकारी इत्येतत् साधनचतुष्टयं कथयति । प्रस्तुतसूत्रे प्रयुक्तः "अथ" शब्दः प्रारम्भार्थकः, मङ्गलार्थकश्च वर्तते । "युज् समाधौ" ([[अष्टाध्यायी|धा. पा.]] [[s:पाणिनीय धातुपाठः|४/६७]]) इति समाध्यर्थकः युज् धातोः "योग" शब्दः निष्पन्नः । अतः "योग" शब्दस्य अर्थः समाधिः भवति (युज् + घञ् = योगः) । एतस्य "योग" शब्दस्य निष्पत्तिः "युजिर् योगे" (धा. पा. ७/७) इत्यस्मात् सूत्रात् नाभवत् । येन लक्षण-प्रकार-साधन-प्रयोजनादिनः सहितस्य शास्त्रस्य अनुशासनं क्रियते, तस्य शास्त्रस्य पुनः व्याख्यानम् उत उपदिष्टसिद्धान्तानां पुनः कथनमेव अनुशानसम् इत्युच्यते । योगानुशासनम् इत्युक्ते, पूर्वोपदिष्टस्य, अनादियोगसिद्धानानां वा पुनः कथनम् । प्रस्तुतशास्त्रस्य समाप्तिपर्यन्तं तस्य योगस्य एव वर्णनम् अस्ति इत्यर्थः ।
तत्र योगशास्त्रस्य व्याखानत्वात्, अत्र साधनेन, फलेन च सह योग एव मुख्यप्रतिपाद्यः विषयः अस्ति । तथा च योगशास्त्रस्य वर्णनम् एव ग्रन्थस्य उद्देशः अस्ति । वर्णितस्य योगशास्त्रस्य कैवल्यम् अर्थात् मोक्ष एव प्रयोजनम् अस्ति । योगशास्त्रस्य वर्ण्यविषयेन सह प्रतिपादकप्रतिपाद्यसम्बन्धः अस्ति । अर्थात् योगशास्त्रं प्रतिपादकम् (वर्णनकर्ता) अस्ति, वर्ण्यविषयः (कृतवर्णनः विषयः) प्रतिपाद्यम् च । वर्ण्यविषयस्य योगेन सह साध्यसाधनसम्बन्धः अस्ति । अर्थात्, वर्ण्यविषयः योगः साधनम् अस्ति, कैवल्यं साध्यञ्च । एतस्य अभिप्रायः भवति यत्, अनेन शास्त्रेण वर्णनीयस्य योगस्य साधनानाम् (उपायानाम्) उपस्थापनं भवति इति । तैः साधनैः सिद्धः योग एव कैवल्यरूपिफलं प्रयच्छति <ref>भोजदेवकृतराजमार्तण्डवृत्तिसमेतम् – पातञ्जलयोगसूत्रम्, भारतीय विद्या प्रकाशन, वाराणसी, पृ. ३-५</ref> ।। १ ।।
== विशेषम् ==
=== अनुबन्धचतुष्टयम् <ref>{{Cite book|author= श्रीस्वामी ओमानन्द तीर्थ|title=पातञ्जलयोगप्रदीप|publisher=गीताप्रेस, गोरखपुर| isbn=81-293-0011-7|page=१३९-१४०}}</ref> ===
• विषयः – एतस्य शास्त्रस्य कः विषयः अस्ति ? : एतस्य योगशास्त्रस्य प्रयोजनं योगस्य विभिन्नानां भेदानां, साधनानां, फलानां च प्रतिपादनम् अस्ति ।
• प्रयोजनम् - एतस्य शास्त्रस्य किं प्रयोजनम् ? : योगद्वारा स्वरूपस्थितिः एव शास्त्रस्य प्रयोजनम् अस्ति । स्वरूपस्थितिः अर्थात्, अपवर्गः=निःश्रेयः=मोक्षः=कैवल्यम्=आत्मस्थितिः=परमात्मप्राप्तिः ।
• अधिकारी - एतस्य शास्त्रस्य कः अधिकारी ? : कैवल्यस्य मुमुक्षुः साधकः एतस्य अधिकारी भवति ।
• सम्बन्धः – अनेन सः शास्त्रस्य कः सम्बन्धः ? : एतत् दर्शनं योगस्य प्रतिपादनं करोति । अतः एतस्य योगेन सह प्रतिपाद्य-प्रतिपादक-भाव-सम्बन्धः अस्ति । योगः साधनम् अस्ति, कैवल्यं साध्यम् । अतः कैवल्ययोगयोः साध्य-साधन-भाव-सम्बन्धः अस्ति । कैवल्यमुमुक्षुः योगस्य अधिकारी अस्ति । अतः कैवल्यमुमुक्ष्वोः प्राप्य-प्रापक-भाव-सम्बन्धः अस्ति । मुमुक्षु-योगयोः कर्तृ-कर्त्तव्य-भाव-सम्बन्धः अस्ति ।
=== योगस्य प्राचीनपरम्परा ===
"शासनम्" अर्थात् शिक्षा उत उपदेशः । "अनु + शासनम्" अर्थात् येषां विषयाणाम् उपदेशः (शासनं) पूर्वस्मादेव विद्यमानः वर्तते । अतः "अनुशासनम्" इत्यनेन शब्देन भगवता [[पतञ्जलि]]<nowiki/>ना प्राचीनकालात् योगपरम्परायाः अनुवर्तनस्य बोधः कारितः । तस्याः प्राचीनयोगपरम्परायाः वर्णनं श्रुतिस्मृतिषु अपि प्राप्यते । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[महाभारतम्|महाभारते]], [[श्रीमद्भागवतपुराणम्|श्रीमद्भागवतमहापुराणे]], [[ऋग्वेदः|ऋग्वेदे]], [[यजुर्वेदः|यजुर्वेदे]], [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदि]], अद्भुतरामाणे च योगशास्त्रस्य इतिहाससम्बद्धं वर्णनं प्राप्यते ।
<poem>{{cquote|हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः । याज्ञवल्क्यस्मृतिः}}</poem>
<poem>{{cquote| हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः । [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-359 १२/३४९/६५] [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः ।
योगैः सम्पूज्यते नित्यं स च लोके विभुः स्मृतः ।। १२/३४२/९६ [[महाभारतम्]]}}</poem>
<poem>{{cquote|हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरञ्चीति तथाप्यजः ।। [https://sa.wikisource.org/wiki/महाभारतम्-12-शांतिपर्व-308 १२/३०८/१८] [[महाभारतम्]], [https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_२४१ २४१/१६] [[ब्रह्मपुराणम्]]}}</poem>
<poem>{{cquote|इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् । ५/१९/१३ [[श्रीमद्भागवतमहापुराणम् ]]}}</poem>
<poem>{{cquote|हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।। [https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.१२१ १०/१२१/१] [[ऋग्वेदः]], १३/४ [[यजुर्वेदः]]}}</poem>
<poem>{{cquote|अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरणअयश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः । [https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_१ १/६/६] [[छान्दोग्योपनिषत्]]}}</poem>
उपर्युक्ते सर्वेषु ग्रन्थेषु हिरण्यगर्भः योगदर्शनस्य आदिवक्ता आसीत् अत्युक्तम्, अतः सः हिरण्यगर्भः योगगुरुः अस्ति इति स्वीक्रियते । [[श्वेताश्वतरोपनिषत्|श्वेताश्वतरोपनिषदः]] द्वितीये अध्याये ८-१५ श्लोकेषु योगस्य उपयोगः, महत्त्वं च प्राप्यते । तत्र योगः कथं करणीयः, तेन के लाभाः भवन्ति इत्यपि प्रतिपादितम् । [[कठोपनिषत्|कठोपनिषदः]] द्वितीयाध्याययस्य तृतीयवल्ल्याः १०-१५ श्लोकाः योगपद्धतिं, योगाक्रियां च उपस्थापयन्ति । श्रीम[[भगवद्गीता|द्भगवद्गीता]]<nowiki/>याः अष्टमे अध्याये १०,१२,१३ श्लोकेषु भगवान् [[श्रीकृष्णः]] योगशक्तिं, योगस्वरूपं च [[अर्जुनः|अर्जुनं]] कथयति ।
{{योगसूत्रक्रमः|शीर्षकम्='''पातञ्जलयोगसूत्राणि'''|पूर्वतनम्= ----|अग्रिमम्=[[योगश्चित्तवृत्तिनिरोधः]]}}
== सम्बद्धाः लेखाः ==
[[योगदर्शनम्]]
[[पतञ्जलिः]]
[[अष्टाङ्गयोगः]]
[[हिरण्यगर्भः]]
== बाह्यसम्पर्कतन्तुः ==
{{Wikisourcelang|अथ योगानुशासनम्}}
* http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
* http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
* https://www.youtube.com/watch?v=uUmg-2Y6KcM
== उद्धरणम् ==
{{reflist}}
== अधिकवाचनाय ==
[http://sanskritdocuments.org/doc_yoga/yogasuutra.html?lang=sa पतञ्जलियोगसूत्रम्]
[http://yogasutrastudy.info/ योगसूत्राणि शृण्वन्तु]
[http://sanskritforchanting.com/pdfs/yogasutram.pdf आङ्ग्लानुवादेन सह योगसूत्रम्]
[http://hinduonline.co/DigitalLibrary/SmallBooks/PatanjaliYogaSutraSwamiVivekanandaSanEng.pdf स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः]
{{शिखरं गच्छतु}}
[[वर्गः:समाधिपादः]]
[[वर्गः:न प्राप्तः योगसम्बद्धभाषानुबन्धः]]
[[वर्गः:योगसूत्राणि]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
gjwd4new2atlpamtn2iqg3klmi6d02v
सदस्यः:करुणेश कुमार शुक्ल/प्रयोगपृष्ठम्
2
73030
470102
463708
2022-08-16T16:38:29Z
करुणेश कुमार शुक्ल
30949
wikitext
text/x-wiki
=प्रतिलोमफलनम्=
गणिते कस्यचित् फलनस्य प्रतिलोमं, तत् फलनं अस्ति यत् मूलफलनेन कृतं परिवर्तनं पुनः मूलरूपे परिवर्त्यते। कस्मिंश्चित फलने {{सदस्यः:करुणेश कुमार शुक्ल/प्रयोगपृष्ठम् २|''' ''फ'' '''}} इत्यस्मिन्, ''क'' इत्यस्य निवेशोपरांतः ''ख'' इति अनुप्राप्तः। तु {{सदस्यः:करुणेश कुमार शुक्ल/प्रयोगपृष्ठम् २|''' ''फ'' '''}} इत्यस्य प्रतिलोमफलने ''ख'' इत्यस्य निवेशोपरांतः ''क'' इति अनुप्राप्तः भविष्यति।
{{infobox element
|name=अम्लजनः
|number=8
|सङ्ख्या=८
|षष्ठी=अम्लजनस्य
|symbol=O
|abundance=
|allotropes=O<sub>२</sub>, O<sub>३</sub> ([[ozone]])
|abundance in earth's crust=४६१०० [[Parts per million|ppm]]
|abundance in oceans=
|abundance in solar system=
|left=[[नैट्रोजन्]]
|right=[[फ्लोरिन]]
|above=–
|below=[[गन्धकः|S]]
|appearance=वातकः : रंगहीनः<br>द्रवघनौ: नीलप्राय
|image name = Liquid oxygen in a beaker 4.jpg
|image upright=0.7
|electrons per shell=२, ६
|phase=
|phase comment=
|density gplstp=१.४२९
|density gpcm3nrt 2=
|density gpcm3mp=
|density gpcm3bp=१.१४१
|melting point prefix=(O<sub>2</sub>)
|melting point K=54.36
|melting point C=−218.79
|melting point F=−361.82
|boiling point prefix=(O<sub>२</sub>)
|boiling point K=90.188
|boiling point C=−182.962
|boiling point F=−297.332
|triple point K=५४.३६१
|triple point kPa=०.१४६३
|critical point K=१५४.५८१
|critical point MPa=५.०४३
|heat fusion=(O<sub>२</sub>) ०.४४४
|heat fusion 2=
|heat vaporization=(O<sub>२</sub>) ६.८२
|heat capacity=(O<sub>२</sub>) २९.३७८
|vapor pressure 1=
|vapor pressure 10=
|vapor pressure 100=
|vapor pressure 1 k=६१
|vapor pressure 10 k=७३
|vapor pressure 100 k=९०
|vapor pressure comment=
|crystal structure=cubic
|electronegativity=३.४४
|number of ionization energies=4
|ionization energy 1=१३१३.९
|ionization energy 2=३३८८.३
|ionization energy 3=५३००.५
|atomic radius=
|atomic radius calculated=
|covalent radius=६६±२
|Van der Waals radius=१५२
|magnetic ordering=[[अनुचुम्बकत्व|अनुचुम्बकीय]]
|electrical resistivity=
|electrical resistivity at 0=
|electrical resistivity at 20=
|thermal conductivity=२६.५८×१०<sup>−३</sup>
|thermal conductivity 2=
|thermal diffusivity=
|thermal expansion=
|thermal expansion at 25=
|speed of sound=३३०
|speed of sound comment=(gas, at 27 °C)
|speed of sound rod at 20=
|speed of sound rod at r.t.=
|magnetic susceptibility= {{val|+3449.0|e=−6}}
|magnetic susceptibility ref=  (293 K)<ref>{{Cite book|title=CRC, Handbook of Chemistry and Physics|last=Weast|first=Robert|publisher=Chemical Rubber Company Publishing|year=1984|isbn=0-8493-0464-4|location=Boca Raton, Florida|pages=E110}}</ref>
|Young's modulus=
|Shear modulus=
|Bulk modulus=
|Poisson ratio=
|Mohs hardness=
|Vickers hardness=
|Brinell hardness=
|CAS number=7782-44-7
|isotopes=
{{Infobox element/isotopes stable | link=oxygen-16 | mn=16 | sym=O | na=99.76% | n=8 |firstlinks=yes}}
{{Infobox element/isotopes stable | link=oxygen-17 | mn=17 | sym=O | na=0.04% | n=9 |firstlinks=no}}
{{Infobox element/isotopes stable | link=oxygen-18 | mn=18 | sym=O | na=0.20% | n=10 |firstlinks=no}}
|isotopes comment=
|predicted by=
|prediction date=
|discovered by=[[Carl Wilhelm Scheele]]
|discovery date=१७७१
|first isolation by=
|first isolation date=
|named by=[[Antoine Lavoisier]]
|named date=१७७७
|history comment label=
|history comment=
|QID=Q629
}}<!--
--><noinclude>
{{Infobox element/element navigation|symbol=O}}
{{Template reference list}}
{{documentation|1=Template:Infobox element/doc}}
</noinclude>
egpkkjch1clsyu1klmp3uhwa110gmnf
सदस्यः:2131148akshaya/प्रयोगपृष्ठम्
2
77068
470099
467739
2022-08-16T15:52:26Z
2131148akshaya
34223
wikitext
text/x-wiki
{{Db|1=NOTWEBHOST}}
मम नाम येस .अक्षया अस्ति. मम नामास्य अर्तह "वृद्धि" अस्थि. मम जन्ममासे चैत्र मसहा अस्थि . मम मात्रस्य नामह गोउरि पित्रस्य नामह शङ्कर च अस्थि. मम अग्रजस्य नामह अनुशा अस्थि .अहं क्रिस्त् नामः विद्यालयेन बी ये- पी इ पी कक्ष्यां पठामि. अहं बन्गलोरे नगरे तिष्टथि. अहं कारैकुडी नगरे सोमवारे सायङ्कालह उपसार्धपञ्चवाध्ने सा जनेथ्वथि. मम स्वनगरं मधुरै अस्ति. अहं नर्तिका कलाकार च अस्ति . अहं चलचित्रं, नाटक च दृष्टुं इच्छामि. मम प्रियवर्णह कृष्णवर्ण अस्ति. अहं मधुराणि खाधामि बहु इच्छामि. अहं प्रतिदिनं शाकस्यानां पालनं करोमि. पुष्पाणि म्रुघपाञ्चालिकाह च अहं बहु इच्छामि. अहं पुस्तकालयं यापयामि बहु प्रियामि. अहं गीथं शृणोमि अविधा प्रियामि. अहं व्रुश्तसमये रुचिकरस्य पुस्थाकस्य पठनं संगीतं श्रुनोथि अधिकं रोचामि.अहं विविधानि संगीथानि शृणोमि किन्तु अहं शास्त्रीयसन्गीथं बहु इच्छामि यतह तत् बहु सुन्दरं. तरणं? सह सर्वध उत्तम विचारह! मम देहारोग्यार्तं तरणं समीचीनं इति मम चिन्तना. मम मातापित्रोहो केषां अच्चितां संथि अतह मम केषां अच्चितां अपि अस्ति. अहं बाषांचतुष्टुयेन वक्तुं सक्नोमि. ते तमिल, आन्गिलं, हिन्दी, कन्नदा च अस्ति. मम मातृभाषा तमिल अस्ति. अहं पूजा भजन च करोमि बहु इच्छामि. मम प्रेश्तह दक्षिनायथ्यह खाध्यपधार्तह नाम मसाला दोसा इति. अहं शाखहारिन् अस्ति. अहं अन्य स्तलं दृष्ट्वा बहु इच्छामि. विदेशप्रासह आकर्षकरह किन्तु कठिनेन बहुमुल्येन च भवति. तॆव्रशाखहारिनाम् कृते विदेशे प्रवासह कठिनं अपि. अपि च, अहं कानडा एव गनुतुमिच्छामि.
धन्यवादः. अहं शीतलकालं बहु इच्छामि यतह अथि यत् तिमिर हैमच अस्थि येतद्रश् कानड अस्थि च.
[[File:Christ University buildings, Bangalore 01.jpg|thumb|Christ University buildings, Bangalore 01]]
[[File:Garden City @ VR Bengaluru.jpg|thumb|Garden City @ VR Bengaluru]]
[[File:13-11-02-olb-by-RalfR-03.jpg|thumb|13-11-02-olb-by-RalfR-03]]
https://www.learnsanskrit.cc/
'''१५ अगस्त, २०२२'''
चेट्टीनाड, तमिलनाडु
चेट्टियारस्य भूमिः चेट्टिनाड् इत्यस्य कथा १३ शताब्द्याः इव पुरातनः अस्ति. छेटिनाडु क्षेत्रं शिवगन्गा पाण्ड्यवाटकं अस्ति. अपि ज्ञात इव छेटिनाडु अस्ति. पुरातने पाण्ड्यनाडस्य रामनाड राज्यं निघ्न आसीत.
चेट्टिनाडः एकः प्रदेशः मुख्यतया शिवागङ्गामण्डले स्थितः अस्ति यस्य ऐतिहासिकरूपेण पाण्ड्यानाडुराज्यस्य रामनाडराज्येन शासितम् अस्ति तथा च भारतस्य तमिलनाडुराज्यस्य पुदुकोट्टाईमण्डले विस्तृतः एकः लघुः भागः अस्ति. चेट्टिनाडः चेट्टिनाडु इति अपि ज्ञायते. करैकुडी, देवेकोट्टै च अस्य क्षेत्रस्य प्रमुखनगराणि सन्ति.
नाम का शाब्दिक अर्थ है "चेट्टियारों की भूमि (नाडु)"। "चेट्टियार" शब्दः व्यापारिकबैङ्ककर्तृणां सामाजिकजातिं निर्दिशति । चट्टियार् ये विशिष्टतया ‘नट्टुकोट्टै चेट्टियार्’ इति नाम्ना प्रसिद्धाः सन्ति, ते स्वस्य प्राचीननिवासात् तमिलनाडुदेशस्य दक्षिणपूर्वभागे कराइक्कुडीप्रदेशं प्रति प्रस्थिताः यदा ते विशालजलप्रलयेन प्रभाविताः अभवन्. शिवागङ्गै-पुदुक्कोट्टै-इत्येतयोः मण्डलयोः प्रसृतः अयं शक्तिशाली समुदायः १०० नगरस्य समीपे एव निर्मितवान् ये चेट्टिनाड् इति नाम्ना प्रसिद्धाः अभवन् । तेषां प्रामाणिकता, व्यापार-कुशलता, सामाजिक-आर्थिक-प्रतिबद्धता च इति कारणेन शासक-वंशस्य चोल-वंशस्य विशेष-सम्मानं अर्जितवन्तः । ऐतिहासिक-सांस्कृतिकमूल्यानां प्रासादिकगृहस्थलानां कृते यूनेस्को-नामाङ्कने एतत् स्वं प्राप्नोति ।
अत्र स्थानीयभोजनस्य, वास्तुकलानां, धार्मिकमन्दिराणां च कृते प्रसिद्धम् अस्ति
भोजनम्
चेट्टियार्-जनाः लवण-मसाला-व्यापारिणः इति प्रसिद्धाः सन्ति तथा च एतत् चेट्टिनाड्-भोजने प्रतिबिम्बितम् अस्ति । भोजने अपि पक्वं मसूरं, बृञ्जल करी, ढोलकसाम्बर, तण्डुलानां स्वादनार्थं घृतं, पायसम, पाल पनियारम् इत्यादीनि मधुराणि भोजनानि च भवन्ति सामान्यतया गोमांसस्य, शूकरस्य च व्यञ्जनानि न परोक्ष्यन्ते । केचन सुप्रसिद्धाः स्थानीयव्यञ्जनानि सन्ति चिकन चेट्टिनाड् (मसालेदारं चिकन करी), वेजिटेबल चेट्टिनाड् (एकः शाक करी) तथा च समुद्रीभोजनं वि द्यमानाः व्यञ्जनानि ।
मेनू सामान्यतः चेट्टिनाड् गृहेषु शाकाहारी तीव्रः भवति। परम्परागतरूपेण ते प्रादेशिकरूपेण उपलभ्यमानानाम् अपि च स्रोतीकृतमसालान् व्यञ्जनेषु उपयोक्तुं उपयुञ्जते । चेट्टिया-नगरस्य व्यापार-वाणिज्य-पृष्ठभूमिः तेषां कृते विभिन्न-प्रदेशेभ्यः देशेभ्यः च मसालानां स्रोतः सुलभा अभवत् । तेषां पाकशालायां सामान्यतया प्रयुक्ताः मसालाः कृष्णमरिचस्य अतिरिक्तं मेलागै( सोम्बू (मेथीबीजम्), अनासिपू(तारा सौंफ), वेन्थयम्(मेथी), पट्टै(दालचीनी), पुली(इमली) च सन्ति मसालाः ताजाः पिष्टाः भवन्ति यत् प्रत्येकं व्यञ्जनं भवति यत् भोजनं गन्धेन समृद्धं करोति - चेट्टिनाड् भोजनस्य उत्कृष्टगुणवत्ता।
संरचना
चेट्टिनाड्-प्रदेशः १९ शताब्द्याः भवनैः सुप्रसिद्धः अस्ति, यस्य विस्तृताः प्राङ्गणाः, विशालाः कक्ष्याः च संगमरवर-सागौन-वृक्षैः अलङ्कृताः सन्ति निर्माणसामग्री, अलङ्कारिकवस्तूनि, साजसज्जा च अधिकतया पूर्व एशियादेशेभ्यः यूरोपदेशेभ्यः च आयातिताः आसन् । इटलीदेशात् संगमरवरं, बर्मादेशात् झूमराणि, सागौनानि च, इन्डोनेशियादेशात् पात्राणि, यूरोपदेशात् स्फटिकाः, बेल्जियमदेशात् भित्ति-भित्ति-दर्पणाः च आनीताः आसन् एतेषु बहवः भवनानि कराइ इति नाम्ना प्रसिद्धस्य चूनपत्थरस्य प्रकारस्य उपयोगेन निर्मिताः आसन् ।[५] स्थानीयकथा अस्ति यत् भवनस्य भित्तिषु अण्डस्य श्वेतवर्णेन निर्मितेन पेस्टेन पालिशं कृत्वा तेषां स्निग्धं स्वरूपं भवति स्म ।
मन्दिराणि
मूलतः चोल-सदृशैः प्रारम्भिक-तमिल-वंशैः निर्मिताः चेट्टिनाद्-मन्दिराणि स्थानीयजनानाम् आध्यात्मिक-विश्वासानाम् साक्ष्यं भवन्ति । प्रति वास्तु शास्त्राणि आगमाः च मन्दिराणि निर्मीयन्ते यतः राजकुटुम्बानां क्षयस्य अनन्तरं चेट्टिनाडधनिनः भवनानि शिल्पीनि च प्रायोजितवन्तः। पार्श्वटिप्पणीयां वास्तुशास्त्रनामकस्य वास्तुकलायां प्राचीनग्रन्थानुसारं पारम्परिकगृहाणि अपि निर्मिताः आसन् । प्रत्येकं मन्दिरस्य ओरानी इति स्वकीया टङ्की अस्ति यत्र जलकुमुदस्य उत्पादनं पवित्रकर्मणां कृते उपयुज्यते ।
अद्यत्वेऽपि चेट्टिनाडस्य नित्यकार्याणां बहुभागः मन्दिरस्य उत्सवान् परितः एव भवति । अनेकप्रसिद्धमन्दिरेषु अस्ति : वैरवान् कोविलः, इरानीयुरः, कार्पाग विनायकरः, कुन्द्रकुडी मुरुगनः, कोट्टैयुरसिवनः, कन्दनूरसिवनमन्दिराणि च, येषु प्रत्येकं स्वकीयं विशिष्टदेवता अस्ति । विनायगर चतुर्थी प्रतिवर्षं मन्यते, तस्मिन् दिने यस्मिन् दिने द्वौ तारा शास्तिः साधायम् च मिलित्वा भवति। पिल्लैयर नोन्म्बु, अस्य नाम, प्रायः डिसेम्बरमासे भवति । अस्मिन् दिने ते भगवान् विनयगरस्य गीतानि गायन्ति ततः एल्लै नामकं मधुरं गृह्णन्ति.
चेट्टिनाड् वास्तुकला हॉल-आङ्गणेषु विशाल-स्थानानां उपयोगेन, बेल्जियम-देशस्य काच-कार्यम् इत्यादीनां अलङ्कृतानां अलङ्कारस्य, जटिल-काष्ठ-कार्यस्य, शानदार-सिरेमिक-टाइल-पट्टिकायाः, पत्थरस्य, लोहस्य, काष्ठस्य च स्तम्भानां, मिलित्वा पारम्परिक-भारतीय-वास्तुकलानां, विविध-यूरोपीय-शैल्याः च स्वदेशीय-मिश्रणं निर्माति इति कारणेन विशिष्टा अस्ति.
चेट्टिनाड्-गृहस्य मूलभूततलयोजनायां अतिथिभ्यः बहिः बरामदा (थिन्नै) भवति, यत्र एकस्मिन् वा द्वयोः वा अन्तयोः व्यापारस्य संचालनार्थं कक्षः भवति अनुष्ठानेषु प्रयोक्तव्यं आन्तरिकं प्राङ्गणं, एकस्मिन् वा उभयत्र वा उन्नतं आसनक्षेत्रं भवति; मुख्याङ्गणात् उद्घाटितानां लघु-द्विगुणकक्ष्याणां श्रृङ्खला, भण्डारणार्थं, प्रार्थनायै, निद्रायै च तथा च पृष्ठतः पाकार्थं महिलानां सामाजिकीकरणाय च लघु प्राङ्गणम्। चेट्टिनाड्-गृहाणि प्रायः टाइल्-छतयुक्तानि आसन्, यत्र अग्रे ऊर्ध्वतायाः उभय-अन्तेषु लघु-द्विस्तरीयं गोपुरं भवति स्म । पश्चात् ते लम्बवत् द्विस्तरीयसंरचनासु विस्तारितवन्तः, विवाहादिषु समारोहेषु अतिथिं स्वीकुर्वितुं शक्नुवन्तः अनेकाः हॉलाः प्राङ्गणाः च योजनेन क्षैतिजरूपेण विस्तारिताः
निष्कर्षतः चेट्टिनाड् इत्यस्य महिमायै भव्यः अद्वितीयः विवरणः अस्ति किन्तु कुख्यातः एव अस्ति । अस्य सौन्दर्यं अस्य निम्नरूपस्य, सर्वेषु क्षेत्रेषु तीक्ष्णं तेजस्वीविकासात् च आगच्छति ।
dvessbxluy20lq9moh0c7rt2l009ath
470100
470099
2022-08-16T15:59:23Z
2131148akshaya
34223
wikitext
text/x-wiki
{{Db|1=NOTWEBHOST}}
मम नाम येस .अक्षया अस्ति. मम नामास्य अर्तह "वृद्धि" अस्थि. मम जन्ममासे चैत्र मसहा अस्थि . मम मात्रस्य नामह गोउरि पित्रस्य नामह शङ्कर च अस्थि. मम अग्रजस्य नामह अनुशा अस्थि .अहं क्रिस्त् नामः विद्यालयेन बी ये- पी इ पी कक्ष्यां पठामि. अहं बन्गलोरे नगरे तिष्टथि. अहं कारैकुडी नगरे सोमवारे सायङ्कालह उपसार्धपञ्चवाध्ने सा जनेथ्वथि. मम स्वनगरं मधुरै अस्ति. अहं नर्तिका कलाकार च अस्ति . अहं चलचित्रं, नाटक च दृष्टुं इच्छामि. मम प्रियवर्णह कृष्णवर्ण अस्ति. अहं मधुराणि खाधामि बहु इच्छामि. अहं प्रतिदिनं शाकस्यानां पालनं करोमि. पुष्पाणि म्रुघपाञ्चालिकाह च अहं बहु इच्छामि. अहं पुस्तकालयं यापयामि बहु प्रियामि. अहं गीथं शृणोमि अविधा प्रियामि. अहं व्रुश्तसमये रुचिकरस्य पुस्थाकस्य पठनं संगीतं श्रुनोथि अधिकं रोचामि.अहं विविधानि संगीथानि शृणोमि किन्तु अहं शास्त्रीयसन्गीथं बहु इच्छामि यतह तत् बहु सुन्दरं. तरणं? सह सर्वध उत्तम विचारह! मम देहारोग्यार्तं तरणं समीचीनं इति मम चिन्तना. मम मातापित्रोहो केषां अच्चितां संथि अतह मम केषां अच्चितां अपि अस्ति. अहं बाषांचतुष्टुयेन वक्तुं सक्नोमि. ते तमिल, आन्गिलं, हिन्दी, कन्नदा च अस्ति. मम मातृभाषा तमिल अस्ति. अहं पूजा भजन च करोमि बहु इच्छामि. मम प्रेश्तह दक्षिनायथ्यह खाध्यपधार्तह नाम मसाला दोसा इति. अहं शाखहारिन् अस्ति. अहं अन्य स्तलं दृष्ट्वा बहु इच्छामि. विदेशप्रासह आकर्षकरह किन्तु कठिनेन बहुमुल्येन च भवति. तॆव्रशाखहारिनाम् कृते विदेशे प्रवासह कठिनं अपि. अपि च, अहं कानडा एव गनुतुमिच्छामि.
धन्यवादः. अहं शीतलकालं बहु इच्छामि यतह अथि यत् तिमिर हैमच अस्थि येतद्रश् कानड अस्थि च.
[[File:Christ University buildings, Bangalore 01.jpg|thumb|Christ University buildings, Bangalore 01]]
[[File:Garden City @ VR Bengaluru.jpg|thumb|Garden City @ VR Bengaluru]]
[[File:13-11-02-olb-by-RalfR-03.jpg|thumb|13-11-02-olb-by-RalfR-03]]
https://www.learnsanskrit.cc/
'''१५ अगस्त, २०२२'''
'''''चेट्टीनाड, तमिलनाडु'''''
चेट्टियारस्य भूमिः चेट्टिनाड् इत्यस्य कथा १३ शताब्द्याः इव पुरातनः अस्ति. छेटिनाडु क्षेत्रं शिवगन्गा पाण्ड्यवाटकं अस्ति।अपि ज्ञात इव छेटिनाडु अस्ति. पुरातने पाण्ड्यनाडस्य रामनाड राज्यं निघ्न आसीत।
चेट्टिनाडः एकः प्रदेशः मुख्यतया शिवागङ्गामण्डले स्थितः अस्ति यस्य ऐतिहासिकरूपेण पाण्ड्यानाडुराज्यस्य रामनाडराज्येन शासितम् अस्ति तथा च भारतस्य तमिलनाडुराज्यस्य पुदुकोट्टाईमण्डले विस्तृतः एकः लघुः भागः अस्ति। चेट्टिनाडः चेट्टिनाडु इति अपि ज्ञायते। करैकुडी, देवेकोट्टै च अस्य क्षेत्रस्य प्रमुखनगराणि सन्ति।
नाम का शाब्दिक अर्थ है "चेट्टियारों की भूमि (नाडु)"। "चेट्टियार" शब्दः व्यापारिकबैङ्ककर्तृणां सामाजिकजातिं निर्दिशति । चट्टियार् ये विशिष्टतया ‘नट्टुकोट्टै चेट्टियार्’ इति नाम्ना प्रसिद्धाः सन्ति, ते स्वस्य प्राचीननिवासात् तमिलनाडुदेशस्य दक्षिणपूर्वभागे कराइक्कुडीप्रदेशं प्रति प्रस्थिताः यदा ते विशालजलप्रलयेन प्रभाविताः अभवन्. शिवागङ्गै-पुदुक्कोट्टै-इत्येतयोः मण्डलयोः प्रसृतः अयं शक्तिशाली समुदायः १०० नगरस्य समीपे एव निर्मितवान् ये चेट्टिनाड् इति नाम्ना प्रसिद्धाः अभवन् । तेषां प्रामाणिकता, व्यापार-कुशलता, सामाजिक-आर्थिक-प्रतिबद्धता च इति कारणेन शासक-वंशस्य चोल-वंशस्य विशेष-सम्मानं अर्जितवन्तः । ऐतिहासिक-सांस्कृतिकमूल्यानां प्रासादिकगृहस्थलानां कृते यूनेस्को-नामाङ्कने एतत् स्वं प्राप्नोति ।
अत्र स्थानीयभोजनस्य, वास्तुकलानां, धार्मिकमन्दिराणां च कृते प्रसिद्धम् अस्ति।
'''भोजनम्'''
चेट्टियार्-जनाः लवण-मसाला-व्यापारिणः इति प्रसिद्धाः सन्ति तथा च एतत् चेट्टिनाड्-भोजने प्रतिबिम्बितम् अस्ति । भोजने अपि पक्वं मसूरं, बृञ्जल करी, ढोलकसाम्बर, तण्डुलानां स्वादनार्थं घृतं, पायसम, पाल पनियारम् इत्यादीनि मधुराणि भोजनानि च भवन्ति सामान्यतया गोमांसस्य, शूकरस्य च व्यञ्जनानि न परोक्ष्यन्ते । केचन सुप्रसिद्धाः स्थानीयव्यञ्जनानि सन्ति चिकन चेट्टिनाड् (मसालेदारं चिकन करी), वेजिटेबल चेट्टिनाड् (एकः शाक करी) तथा च समुद्रीभोजनं वि द्यमानाः व्यञ्जनानि ।
मेनू सामान्यतः चेट्टिनाड् गृहेषु शाकाहारी तीव्रः भवति। परम्परागतरूपेण ते प्रादेशिकरूपेण उपलभ्यमानानाम् अपि च स्रोतीकृतमसालान् व्यञ्जनेषु उपयोक्तुं उपयुञ्जते । चेट्टिया-नगरस्य व्यापार-वाणिज्य-पृष्ठभूमिः तेषां कृते विभिन्न-प्रदेशेभ्यः देशेभ्यः च मसालानां स्रोतः सुलभा अभवत् । तेषां पाकशालायां सामान्यतया प्रयुक्ताः मसालाः कृष्णमरिचस्य अतिरिक्तं मेलागै( सोम्बू (मेथीबीजम्), अनासिपू(तारा सौंफ), वेन्थयम्(मेथी), पट्टै(दालचीनी), पुली(इमली) च सन्ति मसालाः ताजाः पिष्टाः भवन्ति यत् प्रत्येकं व्यञ्जनं भवति यत् भोजनं गन्धेन समृद्धं करोति - चेट्टिनाड् भोजनस्य उत्कृष्टगुणवत्ता।
'''संरचना'''
चेट्टिनाड्-प्रदेशः १९ शताब्द्याः भवनैः सुप्रसिद्धः अस्ति, यस्य विस्तृताः प्राङ्गणाः, विशालाः कक्ष्याः च संगमरवर-सागौन-वृक्षैः अलङ्कृताः सन्ति निर्माणसामग्री, अलङ्कारिकवस्तूनि, साजसज्जा च अधिकतया पूर्व एशियादेशेभ्यः यूरोपदेशेभ्यः च आयातिताः आसन् । इटलीदेशात् संगमरवरं, बर्मादेशात् झूमराणि, सागौनानि च, इन्डोनेशियादेशात् पात्राणि, यूरोपदेशात् स्फटिकाः, बेल्जियमदेशात् भित्ति-भित्ति-दर्पणाः च आनीताः आसन् एतेषु बहवः भवनानि कराइ इति नाम्ना प्रसिद्धस्य चूनपत्थरस्य प्रकारस्य उपयोगेन निर्मिताः आसन् । स्थानीयकथा अस्ति यत् भवनस्य भित्तिषु अण्डस्य श्वेतवर्णेन निर्मितेन पेस्टेन पालिशं कृत्वा तेषां स्निग्धं स्वरूपं भवति स्म ।
'''मन्दिराणि'''
मूलतः चोल-सदृशैः प्रारम्भिक-तमिल-वंशैः निर्मिताः चेट्टिनाद्-मन्दिराणि स्थानीयजनानाम् आध्यात्मिक-विश्वासानाम् साक्ष्यं भवन्ति । प्रति वास्तु शास्त्राणि आगमाः च मन्दिराणि निर्मीयन्ते यतः राजकुटुम्बानां क्षयस्य अनन्तरं चेट्टिनाडधनिनः भवनानि शिल्पीनि च प्रायोजितवन्तः। पार्श्वटिप्पणीयां वास्तुशास्त्रनामकस्य वास्तुकलायां प्राचीनग्रन्थानुसारं पारम्परिकगृहाणि अपि निर्मिताः आसन् । प्रत्येकं मन्दिरस्य ओरानी इति स्वकीया टङ्की अस्ति यत्र जलकुमुदस्य उत्पादनं पवित्रकर्मणां कृते उपयुज्यते ।
अद्यत्वेऽपि चेट्टिनाडस्य नित्यकार्याणां बहुभागः मन्दिरस्य उत्सवान् परितः एव भवति । अनेकप्रसिद्धमन्दिरेषु अस्ति : वैरवान् कोविलः, इरानीयुरः, कार्पाग विनायकरः, कुन्द्रकुडी मुरुगनः, कोट्टैयुरसिवनः, कन्दनूरसिवनमन्दिराणि च, येषु प्रत्येकं स्वकीयं विशिष्टदेवता अस्ति । विनायगर चतुर्थी प्रतिवर्षं मन्यते, तस्मिन् दिने यस्मिन् दिने द्वौ तारा शास्तिः साधायम् च मिलित्वा भवति। पिल्लैयर नोन्म्बु, अस्य नाम, प्रायः डिसेम्बरमासे भवति । अस्मिन् दिने ते भगवान् विनयगरस्य गीतानि गायन्ति ततः एल्लै नामकं मधुरं गृह्णन्ति.
चेट्टिनाड् वास्तुकला हॉल-आङ्गणेषु विशाल-स्थानानां उपयोगेन, बेल्जियम-देशस्य काच-कार्यम् इत्यादीनां अलङ्कृतानां अलङ्कारस्य, जटिल-काष्ठ-कार्यस्य, शानदार-सिरेमिक-टाइल-पट्टिकायाः, पत्थरस्य, लोहस्य, काष्ठस्य च स्तम्भानां, मिलित्वा पारम्परिक-भारतीय-वास्तुकलानां, विविध-यूरोपीय-शैल्याः च स्वदेशीय-मिश्रणं निर्माति इति कारणेन विशिष्टा अस्ति.
चेट्टिनाड्-गृहस्य मूलभूततलयोजनायां अतिथिभ्यः बहिः बरामदा (थिन्नै) भवति, यत्र एकस्मिन् वा द्वयोः वा अन्तयोः व्यापारस्य संचालनार्थं कक्षः भवति अनुष्ठानेषु प्रयोक्तव्यं आन्तरिकं प्राङ्गणं, एकस्मिन् वा उभयत्र वा उन्नतं आसनक्षेत्रं भवति; मुख्याङ्गणात् उद्घाटितानां लघु-द्विगुणकक्ष्याणां श्रृङ्खला, भण्डारणार्थं, प्रार्थनायै, निद्रायै च तथा च पृष्ठतः पाकार्थं महिलानां सामाजिकीकरणाय च लघु प्राङ्गणम्। चेट्टिनाड्-गृहाणि प्रायः टाइल्-छतयुक्तानि आसन्, यत्र अग्रे ऊर्ध्वतायाः उभय-अन्तेषु लघु-द्विस्तरीयं गोपुरं भवति स्म । पश्चात् ते लम्बवत् द्विस्तरीयसंरचनासु विस्तारितवन्तः, विवाहादिषु समारोहेषु अतिथिं स्वीकुर्वितुं शक्नुवन्तः अनेकाः हॉलाः प्राङ्गणाः च योजनेन क्षैतिजरूपेण विस्तारिताः।
निष्कर्षतः चेट्टिनाड् इत्यस्य महिमायै भव्यः अद्वितीयः विवरणः अस्ति किन्तु कुख्यातः एव अस्ति । अस्य सौन्दर्यं अस्य निम्नरूपस्य, सर्वेषु क्षेत्रेषु तीक्ष्णं तेजस्वीविकासात् च आगच्छति ।
j3s3x2w226xuq86ss4xen961mqjapks
भारतस्य आधिकारिकभाषाः
0
78173
470112
468489
2022-08-17T11:37:14Z
ऐक्टिवेटेड्
34367
wikitext
text/x-wiki
[[File: Language region maps of India.svg|thumb|400px|अधिकतया भाषितभाषानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च ।<ref>{{cite web|url=http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf |title=Report of the Commissioner for linguistic minorities: 50th report (July 2012 to June 2013) |trans_title=भाषा-अल्पसङ्ख्याकानाम् आयुक्त इत्यस्य प्रतिवेदनम्: ५०तमं प्रतिवेदनम् (जुलाई २०१२ तः जुन २०१३ पर्यन्तम्)|publisher=भाषा-अल्पसङ्ख्याकानाम् आयुक्त, अल्पसङ्ख्यककार्याणां मन्त्रालयः, भारतसर्वकारः |accessdate=१७ सितम्बर २०१६ |deadurl=yes |archive-url=https://web.archive.org/web/20160708012438/http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf |archive-date= ८ जुलाई २०१६}}</ref>]]
[[भारतम्|भारतदेशे]] [[राष्ट्रभाषा]] नास्ति ।<ref>{{cite news|author=PTI|author-link=Press Trust of India|date=२५ जनवरी २०१०|title=Hindi, not a national language: Court|trans_title=हिन्दी इति राष्ट्रभाषा नास्ति - न्यायालयः|newspaper=द हिन्दु|url=http://www.thehindu.com/news/national/hindi-not-a-national-language-court/article94695.ece|accessdate=२० नवम्बर २०१८}}</ref><ref name="rajbhasha.nic.in">{{cite web|title=Constitutional Provisions: Official Language Related Part-17 of The Constitution Of India |trans_title=संवैधानिक प्रावधानाः - भारतसंविधानस्य आधिकारिकभाषा संबन्धित भाग-१७|url=http://rajbhasha.nic.in/en/constitutional-provisions|accessdate=१ जुलाई २०१५|publisher=आधाकारिकभाषा विभाग, [[भारतसर्वकारः]]}}</ref><ref name=":0">{{Cite web|title=THE OFFICIAL LANGUAGE POLICY OF THE UNION {{!}} Department of Official Language {{!}} Ministry of Home Affairs {{!}} GoI|trans_title=सङ्घस्य आधिकारिकभाषानीतिः {{!}} राजभाषा विभागः {{!}} गृहमन्त्रालयः {{!}} भारतसर्वकारः |url=http://rajbhasha.nic.in/en/official-language-policy-union|accessdate=२० मार्च २०१९|website=rajbhasha.nic.in}}</ref> तथापि, [[भारतस्य संविधानम्|भारतस्य संविधानस्य]] अनुच्छेदः ३४३(१) विशेषतया उल्लेखं करोति यत् "सङ्घस्य आधिकारिकभाषा [[देवनागरी]]लिप्यां [[हिन्दी]] भविष्यति । आधिकारिकप्रयोजनार्थं प्रयोक्तव्यानां सङ्ख्यानां रूपं [[भारतीयसङ्ख्यापद्धतिः|भारतीयसङ्ख्यानाम्]] अन्ताराष्ट्रियरूपं भविष्यति । भारतीयसंसदि कार्याणि केवलं हिन्दी अथवा आङ्ग्ल मध्ये एव कर्तुं शक्यते । आङ्ग्लभाषायाः प्रयोगं संसदीयकार्यवाही, न्यायपालिका, [[भारतसर्वकारः|केन्द्र]]-राज्यसर्वकारयोः मध्ये सञ्चाराः इत्यादिषु आधिकारिकप्रयोजनेषु कर्तुं शक्यते । [[भारतस्य राज्यानि|राज्यस्तरे/प्रदेशस्तरे]] विविधाः राजभाषाः सन्ति । भारतान्तर्गतराज्येषु विधानस्य माध्यमेन स्वाधिकारिकभाषां(ाः) निर्दिष्टुं स्वतन्त्रता अधिकारश्च स्तः । आधिकारिकभाषाणाम् अतिरिक्तं संविधानेन २२ क्षेत्रीयभाषाः, येषु हिन्दीभाषा अन्तर्भवति परन्तु आङ्ग्लभाषा न, '''अनुसूचितभाषा'''रूपेण मान्यतां दत्ते ।
== भारतस्य अनुसूचितभाषाः सूची ==
[[भारतीयसंविधानस्य अष्टमानुसूची|भारतस्य संविधानस्य अष्टमानुसूच्यां]] २२ अनुसूचितभाषाणां ({{lang|en|Scheduled languages}}) सूची अस्ति । अधोलिखितायां सारणीयां भारतगणराज्यस्य २२ अनुसूचितभाषाः (२००८ मे-मासे तमे अष्टमानुसूच्यां निर्धारितम्) सूचीबद्धाः सन्ति, तैः प्रदेशैः सह यत्र ते अधिकतया भाष्यन्ते अथवा राज्यस्य राजभाषारूपेण प्रयुक्ताः सन्ति । तथापि, राज्यानि अनुसूचितभाषातः स्वाधिकारिकभाषाचयनं कर्तुम् अनिवार्यं न भवन्ति । [[सिन्धीभाषा]] कस्मिन्नपि राज्ये आधिकारिकी न भवति यद्यपि अष्टमानुसूच्यां सूचीबद्धा अस्ति ।
{| class="wikitable sortable"
!क्रमसङ्ख्या
!भाषा<ref>रूपान्तराणि उपभाषाः च समाविष्टाः सन्ति</ref>
!स्वभाषायाम् उच्चारणम्<br/><small>(भिन्नमस्ति चेत्)</small>
!कुटुम्बः
!वक्तारः<br/><small>लक्षेषु (मिलियने) २०११</small><ref name="CensusData 2011, Language and Mother Tongue">{{cite web|url=http://www.censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf|title=Statement 1 – Abstract of Speakers' Strength of Languages and Mother Tongues – 2011|trans_title=कथनम् १ - वक्तृणां भाषाबलस्य सारः -२०११|publisher=गृहमन्त्रालयः, भारतसर्वकारः|archive-url=https://web.archive.org/web/20180627064326/http://www.censusindia.gov.in/2011Census/C-16_25062018_NEW.pdf|archive-date=२७ जुन २०१८|deadurl=yes}}</ref>
!राज्ये(-षु) आधिकारिकमान्यता
![[अ॰मा॰स॰ ६३९]] सङ्केतः<br/><small>(ISO 639 कोड्)</small>
|-
|१
|[[असमियाभाषा|असमिया]] || {{lang|hi|ओख़ोमिय़ा}} || [[हिन्द-आर्यभाषाः|हिन्द-आर्य]], प्राच्य || १५३ (15.3) ||[[असम]] || as
|-
|२
|[[उर्दू]] || - || हिन्द-आर्य, केन्द्रीय || ५०७ (50.7) || [[आन्ध्रप्रदेशः]],<ref name=":1">{{Cite web |last=correspondent |first=dc |date=२४ मार्च २०२२ |title=Urdu second official language in Andhra Pradesh |trans_title=उर्दू इति आन्ध्रप्रदेशराज्यस्य द्वितीय आधिकारिकभाषा|url=https://www.deccanchronicle.com/nation/politics/240322/assembly-passes-two-bills-of-minorities-component-and-urdu-as-2nd-offi.html |accessdate=२६ मार्च २०२२ |website=Deccan Chronicle |language=आङ्ग्ल}}</ref> [[उत्तरप्रदेशः]], [[जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)|जम्मूकाश्मीरं]], [[झारखण्डः]], [[तेलङ्गाणा]], [[देहली]], [[पश्चिमवङ्गराज्यम्|पश्चिमवङ्गः]], [[बिहार]]<ref name=Telegraph:1>{{cite news |url=https://www.telegraphindia.com/1121211/jsp/bengal/story_16301872.jsp |title=Multi-lingual Bengal |trans_title=बहुभाषिकबङ्गः |date=११ दिसम्बर २०१२ |newspaper=द टेलीग्राफ्}}</ref><ref name=Indiatoday:1>{{cite magazine |url=https://www.indiatoday.in/pti-feed/story/kamtapuri-rajbanshi-make-it-to-list-of-official-languages-in-1179890-2018-02-28 |title=Kamtapuri, Rajbanshi make it to list of official languages in |trans_title=कम्तापुरी, राजबन्शी इत्यनेन आधिकारिकभाषाणां सूचीं कृत्वा स्थापितं भवति|last=राय |first=अनिरबान |date=२८ फरवरी २०१८ |magazine=इण्डिया टूडे}}</ref> || ur
|-
|३
|[[ओडियाभाषा|ओडिया]] || {{lang|hi|ओड़िआ}} || हिन्द-आर्य, प्राच्य || ३७५ (37.5)||[[ओडिशा]], झारखण्डः, पश्चिमवङ्गः<ref>{{cite web|url=http://ibnlive.in.com/news/oriya-gets-its-due-in-neighbouring-state/181258-60-117.html|archive-url=https://web.archive.org/web/20120815161939/http://ibnlive.in.com/news/oriya-gets-its-due-in-neighbouring-state/181258-60-117.html|deadurl=yes|archive-date=१५ अगस्त २०१२|title=Oriya gets its due in neighbouring state- Orissa- IBNLive|trans_title=ओडिया समीपस्थराज्ये स्वस्य योग्यं प्राप्नोति - ओडिशा- आईबीएनलाईव्|date=४ सितम्बर २०११|publisher=Ibnlive.in.com|accessdate=२९ नवम्बर २०१२}}</ref><ref>{{cite web|url=http://articles.timesofindia.indiatimes.com/2011-09-01/bhubaneswar/29953104_1_oriya-jharkhand-assembly-jharkhand-cabinet|archive-url=https://web.archive.org/web/20111107021623/http://articles.timesofindia.indiatimes.com/2011-09-01/bhubaneswar/29953104_1_oriya-jharkhand-assembly-jharkhand-cabinet|deadurl=yes|archive-date=७ नवम्बर २०११|title=Oriya second language in Jharkhand |trans_title=झारखण्डराज्ये द्वितीयभाषा इति ओडियाभाषा |author=नरेशचन्द्र पट्टनायकः |date=१ सितम्बर २०११|newspaper=द टाईम्स् ऑफ् इण्डिया|accessdate=२९ नवम्बर २०१२}}</ref><ref>{{cite web|url=http://daily.bhaskar.com/article/BIH-bengali-Oriya-among-12-dialects-as-2nd-language-in-jharkhand-2392920.html|title=Bengali, Oriya among 12 dialects as 2nd language in Jharkhand|trans_title=बाङ्गला, ओडिया १२ उपभाषासु झारखण्डराज्ये द्वितीयभाषारूपेण|date=३१ अगस्त २०११|publisher=daily.bhaskar.com|accessdate=२९ नवम्बर २०१२}}</ref><ref name="Telegraph:1" /><ref name="Indiatoday:1" /> || or
|-
|४
|[[कन्नडभाषा|कन्नड]] || - ||[[द्राविडीयभाषाः|द्राविडीय]]|| ४३७ (43.7) ||[[कर्णाटकम्]] || kn
|-
|५
|[[काश्मीरीभाषा|काश्मीरी]] || {{lang|hi|कॉशुर्}} || हिन्द-आर्य, दार्दिक || ६८ (6.8) || जम्मूकाश्मीरम्<ref name="DogriKashmiri"/> || ks
|-
|६
|[[कोङ्कणीभाषा|कोङ्कणी]] || - || हिन्द-आर्य, दाक्षिणात्य || २२.५ (2.25) ||[[गोवा]]<ref>{{Cite web|url=http://www.kamat.com/kalranga/konkani/konkani.htm|title=The Origins of the Konkani Language |trans_title=कोङ्कणी भाषायाः उत्पत्तिः |date=१५ जनवरी २०१६|website=www.kamat.com}}</ref><ref>{{Cite web|url=http://languages.iloveindia.com/konkani.html|title=Indian Languages: Konkani Language |trans_title=भारतीयभाषाः - कोङ्कणीभाषा|website=iloveindia.com|accessdate=४ अगस्त २०२०}}</ref> || gom
|-
|७
|[[गुजरातीभाषा|गुजराती]] || {{lang|hi|गुज्राती}} <small>(कदाचित्)</small> || हिन्द-आर्य, पाश्चात्य || ५५५ (55.5) ||[[गुजरात]], [[दादरा नगरहवेली च दीव दमण च]] || gu
|-
|८
|[[डोगरीभाषा|डोगरी]] || {{lang|hi|डोग्री}} || हिन्द-आर्य, वायव्य || २६ (2.6) ||जम्मूकाश्मीरम्<ref name="DogriKashmiri">{{cite news |last1=दास |first1=अन्नया |title=Cabinet approves Bill to include Kashmiri, Dogri, Hindi as official languages in Jammu and Kashmir |trans_title=जम्मूकाश्मीरप्रदेशे आधिकारिकभाषाः इति काश्मीरी, डोगरी, हिन्दीभाषां समावेशयितुं मन्त्रिमण्डलेन विधेयकम् अनुमोदितम्) |url=https://zeenews.india.com/india/cabinet-approves-bill-to-include-kashmiri-dogri-hindi-as-official-languages-in-jammu-and-kashmir-2307085.html |accessdate=८ सितम्बर २०२० |work=ज़ी न्यूज़् |date=२ सितम्बर २०२२|language=आङ्ग्ल}}</ref> || doi
|-
|९
|[[तमिळभाषा|तमिळ्]] || {{lang|hi|तमिऴ्}} ||द्राविडीय|| ६९० (69) ||[[तमिळनाडु]], [[पुदुच्चेरी]] || ta
|-
|१०
|[[तेलुगुभाषा|तेलुगु]] || {{lang|hi|तॆलुगु}} ||द्राविडीय|| ८११ (81.1) ||आन्ध्रप्रदेशः, तेलङ्गाणा, पुदुच्चेरी || te
|-
|११
|[[नेपालीभाषा|नेपाली]] || - || हिन्द-आर्य, औत्तर || २९ (2.9) ||पश्चिमवङ्गः, [[सिक्किम]] || ne
|-
|१२
|[[पञ्जाबीभाषा|पञ्जाबी]] || - || हिन्द-आर्य, वायव्य || ३३१ (33.1) ||देहली, [[पञ्जाबराज्यम्|पञ्जाब]], पश्चिमवङ्गः, [[हरियाणा]]<ref name="Telegraph:1" /><ref name="Indiatoday:1" /> || pa
|-
|१३
|[[बाङ्गलाभाषा|बाङ्गला]] || बाङ्ला || हिन्द-आर्य, प्राच्य || ९७२ (97.2) ||असम, झारखण्डः, [[त्रिपुरा]], पश्चिमवङ्गः<ref>{{Cite web |url=http://www.bihardays.com/jharkhands-11-second-languages-will-create-new-jobs-enrich-national-culture/ |title=Archived copy |trans_title=सङ्ग्रहीतः प्रतिलेखः|accessdate=५ जनवरी २०१४ |archive-date=६ जनवरी २०१४ |archive-url=https://web.archive.org/web/20140106033703/http://www.bihardays.com/jharkhands-11-second-languages-will-create-new-jobs-enrich-national-culture/ |deadurl=yes }}</ref> || bn
|-
|१४
|[[बोडोभाषा|बोडो]] || {{lang|hi|बोड़ो}} || [[तिब्बती-बर्मी भाषाः|तिब्बती-बर्मी]]|| १४.८ (1.48) || असम || brx
|-
|१५
|[[मणिपुरीभाषा|मणिपुरी]] || मीतै || तिब्बती-बर्मी|| १८ (1.8) ||[[मणिपुर]] || mni
|-
|१६
|[[मराठीभाषा|मराठी]] || - || हिन्द-आर्य, दाक्षिणात्य || ८३० (83) ||दादरा नगरहवेली च दीव दमण च, गोवा, [[महाराष्ट्रम्]] || mr
|-
|१७
|[[मलयाळम्]] || - ||द्राविडीय|| ३४८ (34.8) ||[[केरळम्]], पुदुच्चेरी, [[लक्षद्वीपाः]] || ml
|-
|१८
|[[मैथिलीभाषा|मैथिली]] || - || हिन्द-आर्य, प्राच्य || १३६ (13.6) || झारखण्डः<ref>{{Cite web | url=https://www.prabhatkhabar.com/news/ranchi/jharkhand-raghubar-das-cabinet-decision-maithili-bhojpuri-angika-magahi-second-language/1135878.html |title = झारखण्ड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा |trans_title = झारखण्डः - रघुवरमन्त्रिमण्डलात् मगही, भोजपुरी, मैथिली, अङ्गिकाभाषाः प्रति द्वितीयभाषामान्यताः |website=prabhatkhabar.com |accessdate=४ अगस्त २०२०}}</ref> || mai
|-
|१९
|[[संस्कृतम्]] || - || हिन्द-आर्य || ०.२ (0.02) ||[[उत्तराखण्डः]], [[हिमाचलप्रदेशः]] || sa
|-
|२०
|[[सान्तालीभाषा|सान्ताली]] || सान्ताड़ि ||[[आग्नेयभाषाः|आग्नेय]]|| ७३ (7.3) || झारखण्डः<ref name="The Avenue Mail">{{cite news |title=Jharkhand gives second language status to Magahi, Angika, Bhojpuri and Maithili |trans_title= झारखण्डराज्ये मगही, अङ्गिका, भोजपुरी, मैथिली इत्यादीनां द्वितीयभाषास्थितिः भवति |url=https://www.avenuemail.in/ranchi/jharkhand-gives-second-language-status-to-magahi-angika-bhojpuri-and-maithili/118291/ |work=द अवेन्यू मेल् |date=२१ मार्च २०१८ |accessdate=३० अप्रिल २०१९ |archive-url=https://web.archive.org/web/20190328090028/https://www.avenuemail.in/ranchi/jharkhand-gives-second-language-status-to-magahi-angika-bhojpuri-and-maithili/118291/ |archive-date=२८ मार्च २०१९ |deadurl=no }}</ref> || sat
|-
|२१
|[[सिन्धीभाषा|सिन्धी]] || - ||हिन्द-आर्य, वायव्य || २७ (2.7) || || sd
|-
|२२
|[[हिन्दी]] || - || हिन्द-आर्य, केन्द्रीय || ५२८० (528) ||[[अण्डमाननिकोबारद्वीपसमूहः]], उत्तरप्रदेशः, उत्तराखण्डः, गुजरात, [[छत्तीसगढ]], जम्मूकाश्मीरम्, झारखण्ड, दादरा नगरहवेली च दीव दमण च, देहली, पश्चिमवङ्गः, बिहार, [[मध्यप्रदेशः]], [[राजस्थानम्|राजस्थानं]], [[लदाख]], हरियाणा, हिमाचलप्रदेशः<ref name="Telegraph:1" /><ref name="Indiatoday:1" /> || hi
|}
== भाषा लिपिः ==
प्रत्येकायां आधिकारिकभाषायां निर्दिष्टा आधिकारिकलिपिः भवति यस्याः उपयोगेन आधिकारिकप्रयोजनार्थं लिखिता भवति ।
{| class="wikitable sortable static-row-numbers"
! लिपिः !! अनुसूचितभाषा(ः)
|-
| [[ओडियालिपिः|ओडिया]] || [[ओडियाभाषा|ओडिया]]
|-
| [[ओल्-चिकीलिपिः|ओल्-चिकी]] || [[सान्तालीभाषा|सान्ताली]]
|-
| [[कन्नडलिपिः|कन्नड]]<ref name="तेलुगु-कन्नड लिपिः">यद्यपि कन्नडः तेलुगु वर्णमाला च मिलित्वा एकैव लिपिः [[तेलुगु-कन्नडलिपिः]] इति कथ्यते, ते पृथक् पृथक् लिपिरूपेण आधिकारिकतया मान्यतां प्राप्नुवन्ति।</ref> || [[कन्नडभाषा|कन्नड]]
|-
| [[गुजरातीलिपिः]] || [[गुजरातीभाषा|गुजराती]]
|-
| [[गुरुमुखीलिपिः|गुरुमुखी]] || [[पञ्जाबीभाषा|पञ्जाबी]]
|-
| [[तमिळलिपिः|तमिळ्]] || [[तमिळभाषा|तमिळ्]]
|-
| [[तेलुगुलिपिः|तेलुगु]]<ref name="तेलुगु-कन्नड लिपिः"></ref> || [[तेलुगुभाषा|तेलुगु]]
|-
| [[देवनागरी]]<ref>भाषायाः कृते ये देवनागरीम् उपयुज्य देशीरूपेण न लिख्यन्ते, [[परिवर्धिता देवनागरी]] इति विस्तारितं संस्करणं प्रस्तावितं आसीत् ।</ref> || [[कोङ्कणीभाषा|कोङ्कणी]]<ref>यद्यपि देवनागरी आधिकारिकलिपिरूपेण प्रचार्यते, रोमीलिपिः प्रधानतया उपयुज्यते।</ref>, [[डोगरीभाषा|डोगरी]], [[नेपाली भाषा|नेपाली]], [[बोडोभाषा|बोडो]], [[मराठीभाषा|मराठी]], [[मैथिलीभाषा|मैथिली]], [[संस्कृतम्]], [[सिन्धीभाषा|सिन्धी]]<ref>तथापि [[सिन्धप्रदेशः|सिन्धप्रदेशे]] फारसी-अरबी आधिकारिकलिपिः अस्ति।</ref>, [[हिन्दी]]
|-
| [[फारसीलिपिः|फारसी-अरबीलिपिः]] || [[उर्दू]], [[काश्मीरीभाषा|काश्मीरी]]<ref>यद्यपि विस्तारितं-शाहमुखी आधिकारिकं व्यापकं च प्रयुक्तालिपिः अस्ति, विस्तारितं-देवनागरी अपि अनुमतम् अस्ति।</ref>
|-
| [[बाङ्गला-असमियालिपिः]] || [[असमियाभाषा|असमिया]], [[बाङ्गलाभाषा|बाङ्गला]]
|-
| [[मलयाळलिपिः|मलयाळम्]] || [[मलयाळम्]]
|-
| [[मीतैलिपिः|मीतै]]<ref>यद्यपि [[बाङ्गला-असमियालिपिः|पूर्वीनागरी]] अपि अद्यापि बहुप्रयुक्ते वर्तते।</ref> || [[मणिपुरीभाषा|मणिपुरी]]
|}
== सम्बद्धाः लेखाः ==
* [[भारतस्य भाषाः]]
* [[भारतस्य राज्यानि]]
* [[भारतस्य मण्डलानि]]
* [[मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः]]
* [[आधिकारिकभाषासु भारतस्य नामानि]]
== सन्दर्भाः ==
{{उल्लेखाः}}
[[वर्गः:भाषाः]]
[[वर्गः:भारतीयभाषाः]]
h2zc2k9212kxbmupzhlatqjoy0xchow
सदस्यः:करुणेश कुमार शुक्ल/प्रयोगपृष्ठम् २
2
79463
470101
469886
2022-08-16T16:13:27Z
करुणेश कुमार शुक्ल
30949
wikitext
text/x-wiki
<noinclude >=क्षेत्रमितिः=
क्षेत्रमितिः गणितस्य काचित् अतिप्राचीनशाखा। अपरास्ति अङ्कगणितञ्च। क्षेत्रमित्याः शाब्दिकार्थः भवति 'क्षेत्रस्य मितिः, मापनम् वा'। एतस्याम् आयामस्य गुणधर्मान् यथा दूरी, आकारः, कासाञ्चित् आकृतीनाम् सापेक्षिकस्थित्यादि अधीयन्ते।</noinclude >
<span class="texhtml {{#if:{{{big|}}}{{{size|}}}|texhtml-big}}" {{#if:{{{big|}}}{{{size|}}}|style="font-size:{{{size|165%}}};"}}>{{{1}}}</span><!--
-->{{#invoke:Check for unknown parameters|check
| unknown = {{main other|[[Category:Pages using Math with unknown parameters|_VALUE_]]}}
| showblankpositional=1
| preview = unknown parameter "_VALUE_" (consider using <code>{{!}}1=</code>, <code><nowiki>{{!}}</nowiki></code>, <code><nowiki>{{=}}</nowiki></code>)
| 1 | big | size
}}<noinclude>
{{Documentation}}
</noinclude>
m4tex995kcshdxav2bzsk6r8arofbla
सदस्यसम्भाषणम्:Kartikinhara
3
79570
470098
2022-08-16T15:39:52Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Kartikinhara}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १५:३९, १६ आगस्ट् २०२२ (UTC)
mx107tpgkqvflfl39oq9h3xcrz2zehx
सदस्यसम्भाषणम्:Braveheart
3
79571
470103
2022-08-16T17:00:08Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Braveheart}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १७:००, १६ आगस्ट् २०२२ (UTC)
puknvf9z00w7apm0yj82anitb3z13cw
सदस्यसम्भाषणम्:Luckygupta1998
3
79572
470105
2022-08-16T23:12:16Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Luckygupta1998}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २३:१२, १६ आगस्ट् २०२२ (UTC)
rz9o3axkg7fq1m2l1u5i0yeb7gtiejj
सदस्यसम्भाषणम्:Divisilx
3
79573
470106
2022-08-16T23:45:27Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Divisilx}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> २३:४५, १६ आगस्ट् २०२२ (UTC)
0xeqqse9ijr7cb6cye457w0jkldl9n4
सदस्यसम्भाषणम्:ThatDohDude
3
79574
470107
2022-08-17T04:31:24Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=ThatDohDude}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:३१, १७ आगस्ट् २०२२ (UTC)
mivm1xdt590xzf0lvolly8g008z23os
सदस्यसम्भाषणम्:Sworas
3
79575
470108
2022-08-17T06:35:27Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Sworas}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०६:३५, १७ आगस्ट् २०२२ (UTC)
cfmjicpjzd2ojhqznnj1bxdx5cev13l
सदस्यसम्भाषणम्:Neeteeshk11
3
79576
470109
2022-08-17T07:30:15Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Neeteeshk11}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०७:३०, १७ आगस्ट् २०२२ (UTC)
r6yw4oeu95wr0q0d23weg6d65bozm92
सदस्यसम्भाषणम्:Nitinojhaishere
3
79577
470111
2022-08-17T10:36:31Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Nitinojhaishere}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:३६, १७ आगस्ट् २०२२ (UTC)
4b01ws2c1wz8jg4xwzv73p6qb0v800a
सदस्यसम्भाषणम्:Dr. DD Verma
3
79578
470113
2022-08-17T11:55:50Z
नूतन-प्रयोक्तृ-सन्देशः
13821
नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम्
wikitext
text/x-wiki
{{Template:Welcome|realName=|name=Dr. DD Verma}}
-- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ११:५५, १७ आगस्ट् २०२२ (UTC)
5m38rv5dqaxiyb9fln2q533g576amuz