विकिपीडिया sawiki https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.25 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिपीडिया विकिपीडियासम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता सदस्यसम्भाषणम्:WinterBlue 3 63062 470139 436766 2022-08-18T19:17:00Z Cabayi 13834 Cabayi इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Advait.athreya99]] पृष्ठं [[सदस्यसम्भाषणम्:WinterBlue]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Advait.athreya99|Advait.athreya99]]" का नाम "[[Special:CentralAuth/WinterBlue|WinterBlue]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। wikitext text/x-wiki {{Template:Welcome|realName=|name=Advait.athreya99}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १०:११, १६ जुलाई २०१८ (UTC) k6enlxvqa5jkc81rvi2tdc06zbbducv हिन्द-आर्यभाषासु अकार-विलोपनम् 0 78675 470136 468480 2022-08-18T12:42:10Z ऐक्टिवेटेड् 34367 ऐक्टिवेटेड् इत्यनेन शीर्षकं परिवर्त्य [[हिन्द-आर्यभाषासु श्वा-विलोपनम्]] पृष्ठं [[हिन्द-आर्यभाषासु अकार-विलोपनम्]] प्रति स्थानान्तरितम् wikitext text/x-wiki [[File:Schwa IPA symbol.svg|thumb|100px|right|श्वा इत्यस्य कृते [[अन्तर्राष्ट्रियध्वन्यात्मकवर्णमाला|अ॰ध्व॰व॰ (आईपीए)]] चिह्नम्]] '''श्वा-विलोपनम्''' ({{lang-en|Schwa deletion}}) एकः घटना अस्ति या कदाचित् [[असमियाभाषा|असमिया]], [[हिन्दी]], [[उर्दू]], [[बाङ्गलाभाषा|बाङ्गला]], [[काश्मीरीभाषा|काश्मीरी]], [[पञ्जाबीभाषा|पञ्जाबी]], [[गुजरातीभाषा|गुजराती]], अन्येषु च कतिपयेषु [[हिन्द-आर्यभाषाः|हिन्द-आर्यभाषासु]] च भवति ये तेषां लिखितलिप्यां निहिताः सन्ति । [[मराठीभाषा|मराठी]], [[मैथिलीभाषा|मैथिली]] इत्यादयः भाषाः अन्यभाषाभ्यः तेषां सम्पर्कम् आगमनद्वारा प्रभावं वर्धयन्तः—अपि एतादृशी घटना दर्शयन्ति । केचन श्वाः उच्चारणे अनिवार्यतया विलोपिताः भवन्ति यद्यपि लिपिः अन्यथा सूचयति । बोधगम्यस्य, अनुदात्तभाषणस्य च कृते श्वा-विलोपनं महत्त्वपूर्णः अस्ति । अदेशिकभाषिणां वाक्संश्लेषणतन्त्रांशस्य च कृते एतत् एकम् आव्हानं प्रस्तौति यतोहि [[देवनागरी]]सहिताः लिपयः कदा श्वा-विलोपनीयाः इति न दर्शयन्ति । उदाहरणार्थं [[संस्कृतम्|संस्कृतस्य]] "राम" ({{IPA-sa|raːmɐ|IPA}}, Rāma) इति शब्दः हिन्दीभाषायां "राम्" ({{IPA-hns|raːm|IPA}}, Rām) इति उच्चारयति । शब्दस्य अन्ते यः श्वा (ə) ध्वनिः अस्ति सः हिन्दीभाषायां लोपः भवति । तथापि उभयत्र राम इति शब्दः लिख्यते । संस्कृत अथवा [[पालिभाषा|पाली]] इत्यादिषु प्राचीनभाषासु, अथवा प्रारम्भिक असमिया इत्यादिषु मध्ययुगीनरूपेषु श्वा न लोप्यते । [[तमिळभाषा|तमिळ्]], [[तेलुगु]], [[कन्नडभाषा|कन्नड]], [[मलयाळम्]] द्राविडीयभाषायाः सर्वेषु आधुनिकपञ्जिकासु, हिन्द-आर्यभाषा [[ओडियाभाषा|ओडिया]] अपि च इत्यत्र श्वा अवशिष्टा अस्ति । == सम्बद्धाः लेखाः == * [[देवनागरी]] * [[हिन्दी|हिन्दीभाषा]] * [[भारतस्य भाषाः]] * [[भारतस्य आधिकारिकभाषाः]] * [[हिन्दु-आर्यभाषाः]] == सन्दर्भाः == [[वर्गः:भारतीयभाषाः]] a1zuv029z2wmmwrxd6m5900ters65ey 470138 470136 2022-08-18T13:09:00Z ऐक्टिवेटेड् 34367 wikitext text/x-wiki [[File:Schwa IPA symbol.svg|thumb|100px|right|अकारः (श्वा) इत्यस्य कृते [[अन्तर्राष्ट्रियध्वन्यात्मकवर्णमाला|अ॰ध्व॰व॰ (आईपीए)]] चिह्नम्]] '''अकार-विलोपनम्''' ({{lang-en|Schwa deletion}}) एकं घटनावस्तु अस्ति यत् कदाचित् [[असमियाभाषा|असमिया]], [[हिन्दी]], [[उर्दू]], [[बाङ्गलाभाषा|बाङ्गला]], [[काश्मीरीभाषा|काश्मीरी]], [[पञ्जाबीभाषा|पञ्जाबी]], [[गुजरातीभाषा|गुजराती]], अन्येषु च कतिपयेषु [[हिन्द-आर्यभाषाः|हिन्द-आर्यभाषासु]] च भवति ये तेषां लिखितलिप्यां निहिताः सन्ति । [[मराठीभाषा|मराठी]], [[मैथिलीभाषा|मैथिली]] इत्यादयः भाषाः अन्यभाषाभ्यः तेषां सम्पर्कम् आगमनद्वारा प्रभावं वर्धयन्तः, अपि एतादृशी घटना दर्शयन्ति । काश्चन अकाराः उच्चारणे अनिवार्यतया विलोपिताः भवन्ति यद्यपि लिपिः अन्यथा सूचयति । बोधगम्य-अनुदात्तभाषणयोः कृते अकार-विलोपनं महत्त्वपूर्णम् अस्ति । अदेशिकवाचक-वाक्संश्लेषणतन्त्रांशयोः कृते अयम् एकम् आव्हानं प्रस्तौति यतोहि [[देवनागरी]]सहिताः लिपयः कदा अकार-विलोपनीयाः इति न दर्शयन्ति । उदाहरणार्थं [[संस्कृतम्|संस्कृतस्य]] "राम" ({{IPA-sa|raːmɐ|IPA}}, Rāma) इति शब्दः हिन्दीभाषायां "राम्" ({{IPA-hns|raːm|IPA}}, Rām) इति उच्चारयति । शब्दस्य अन्ते यः अकारः (श्वा, ə) अस्ति सः हिन्दीभाषायां लोपः भवति । तथापि उभयत्र राम इति शब्दः लिख्यते । संस्कृत अथवा [[पालिभाषा|पाली]] इत्यादिषु प्राचीनभाषासु, अथवा प्रारम्भिक-असमिया इत्यादिषु मध्ययुगीनरूपेषु अकारः न लोप्यते । [[तमिळभाषा|तमिळ्]]-[[तेलुगु]]-[[कन्नडभाषा|कन्नड]]-[[मलयाळम्|मलयाळ]]-द्राविडीयभाषाणां सर्वेषु आधुनिकपञ्जिकासु, हिन्द-आर्य-[[ओडियाभाषा|ओडियाभाषाणाम्]] अपि अकारः अवशिष्टः अस्ति । == सम्बद्धाः लेखाः == * [[देवनागरी]] * [[हिन्दी|हिन्दीभाषा]] * [[भारतस्य भाषाः]] * [[भारतस्य आधिकारिकभाषाः]] * [[हिन्द-आर्यभाषाः]] == सन्दर्भाः == [[वर्गः:भारतीयभाषाः]] [[वर्गः:भाषाः]] bqndaq0mpdzo1a3ojt1as094bflh9n3 शेर्लोच्क होल्मेस 0 79584 470142 470120 2022-08-19T07:49:56Z NehalDaveND 9230 added [[Category:आङ्ग्लसाहित्यम्]] using [[Help:Gadget-HotCat|HotCat]] wikitext text/x-wiki शर्लक होम्स् शर्लक होम्स् इति ब्रिटिश लेखकः आर्थर् कोनन् डोयल् इत्यनेन निर्मितं काल्पनिकं पात्रम् अस्ति ।शर्लकहोम्स् इत्यस्य चरित्रं डोयलस्य चिकित्साविद्यालये मार्गदर्शकः थोमस बेल् इत्यस्मात् प्रेरितम् आसीत् ।शर्लकः स्वयमेव परामर्शदातृजासूसः इति कथयति तथा च उच्चकठिनतायाः प्रकरणानाम् समाधानं करोति यत् नियमितपुलिसः त्यक्तवान्। सः अवलोकन,कटौती, न्यायशास्त्रं तथा तार्किकतर्कशास्त्रेषु प्रवीणतायाः कृते प्रसिद्धः अस्ति।शर्लकहोम्स् इत्यस्य ५६ कथाः सन्ति, येषु ५४ कथाः तस्य मित्रेण डॉक्टर् जॉन् वाट्सन् इत्यनेन कथिताः सन्ति I शेषद्वयं होम्स् इत्यनेन स्वयमेव कथितम्।तथा च शर्लकहोम्स् इत्यस्य चत्वारि उपन्यासानि सन्ति Iते सन्ति : अ स्तुद्य इन स्चार्लेत , थे सिग्न ओफ़् ओउ, र्थे होउन्द् ओफ़् थे बस्केर्विल्ले ,थे वल्लेय् ओफ़् फ़ेअर् च I तस्य प्रथमं दर्शनं A study of Scarlet इति ग्रन्थे अस्ति. डॉक्टर् वाट्सन् ब्रिटिशस्य सेनाविभागस्य निवृत्तः पुरुषः अस्ति।युद्धे चोटं प्राप्य सः योग्यः आसीत् इति कारणेन सः सेनायाः बहिः आसीत्। सः सेनापेन्शनेन जीवनयापनं कुर्वन् आसीत्, अतः स्वस्य न्यूनवित्तीयस्थित्याः कारणात् सः सस्तो गृहं अन्वेषयति स्म ।एकस्मिन् दिने सः स्वस्य पुरातनमित्रं मिलति ते च सम्भाषणं कुर्वन्ति ततः सः कथयति यत् सः गृहं अन्वेषयति।तस्य मित्रं तस्मै फ्लैटशेयरार्थं गन्तुं सूचयति, तस्मै च वदति यत् रसायनप्रयोगशालायां अन्यः व्यक्तिः अपि तथैव निवासस्थानं अन्वेषयति स्म । तौ द्वौ अपि प्रयोगशालां गत्वा तत्र शर्लकहोम्स् इत्यस्य अन्वेषणं कुर्वन्ति, यस्मिन् क्षणे शर्लकः वाटसनं पश्यति तस्मिन् क्षणे सः निष्कर्षं यच्छति यत् वाट्सन् अफगानिस्ताने युद्धात् अस्ति। एतेन तस्य अवलोकन-अवक्षेप-क्षमता सिद्धा भवति । ते निर्णयं कुर्वन्ति यत् ते परदिने गन्तव्यं तत् फ्लैटं द्रष्टुं यत् 221B Baker Street (यत् Sherlock प्रशंसकानां मध्ये प्रसि द्धम् अस्ति)।तेभ्यः सपाटं तस्य मूल्यं रोचते अतः ते सपाटसहचराः भवन्ति। शर्लकहोम्स् डॉ. वाटसनस्य साहाय्येन अनेके प्रकरणानाम् समाधानं कृतवान् तस्मै डॉ.वाट्सनस्य कम्पनी रोचते यतोहि सः स्वस्य जिज्ञासां धारयितुं शक्नोति, सः दृढः स्वभावं प्राप्तवान्, अन्वेषणस्य चिकित्सापक्षेषु च सहायतां करोति। प्रारम्भे, द्वयोः उपन्यासयोः, शर्लकः वाटसनः च निवासस्थानं साझां कुर्वन्ति ततः अनन्तरं वाटसनः होम्स्-क्लायन्-मध्ये एकस्याः मैरी-मोर्स्टन्-इत्यनेन सह विवाहं करोति ।होम्स् इत्यस्य अपि मादकद्रव्याणां सेवनस्य आदतिः अस्ति सः तान् सेवते यदा प्रकरणाः न सन्ति तथा च सः दैनन्दिनजीवनस्य नीरसः भवति।एकदा सः वदति यत् तस्य मस्तिष्कं स्थगिततायाः विरुद्धं विद्रोहं करोति तदा तस्य समुचितवातावरणे स्थापयितुं जटिलस्य क्रिप्टोग्रामस्य अथवा कठिनविश्लेषणस्य आवश्यकता वर्तते, तदा सः कोकेन इत्यादिकं कृत्रिम-उत्तेजकं वितरितुं शक्नोति।वाट्सन् अस्मिन् विषये अतीव चिन्तितः आसीत् तथा च सः तस्मै सल्लाहं दत्तवान् तथा च किञ्चित् प्रयत्नेन स्वस्य औषधस्य सेवनं न्यूनीकर्तुं समर्थः अभवत्, यथा सः The adventure of Missing of Three-Quarter इत्यस्मिन् उल्लेखं करोति। तस्य दीर्घकालं यावत् २३(१८८१-१९०४) वर्षीयस्य कार्यक्षेत्रे एतावन्तः प्रतिद्वन्द्विनः आसन् ।परन्तु एकः प्रबलतमः बुद्धिः आसीत् सः प्रोफेसरः जेम्स् मोरियारिटी आसीत्।अन्तिमसमस्यायां होम्स् कथयति यत् सः सर्वदा अन्वेषितप्रकरणानाम् मध्ये अधिकां शक्तिं प्रतीयते स्म यस्याः विषये सः प्राध्यापकः मोरियारिटी इति ज्ञातवान् परन्तु जूरी-मण्डले तर्कयितुं प्रमाणानां अभावः आसीत् I अन्तिमसमस्यायां सः वदति यत् तस्य समीपे प्रमाणम् अस्ति तथा च यदि सः अधिकदिनानि जीवितुं शक्नोति तर्हि सः महान् खलनायकं ग्रहीतुं शक्नोति।परन्तु सः द एडवेञ्चर् आफ् द एम्प्टी हाउस् इत्यस्मिन् ३ वर्षाणां अनन्तरं पुनः आगत्य कथयति यत् सः पलायितः अस्ति तथा च जेम्स् मोरियारिटी इत्यस्य सहचरानाम् अन्वेषणं कृत्वा गृहीतवान् अस्ति।वस्तुतः डोयलः होम्स् इत्यस्य वधं कृतवान् यत् सः अन्यानि कृतीनि एकाग्रं कर्तुं शक्नोति, परन्तु पाठकानां प्रतिक्रिया एतावता महती आसीत् यत् तस्य जासूसः जीवितः आनेतुं तया सह निरन्तरं कर्तुं च अभवत् Iबहवः जनाः शर्लकहोम्स् इति वास्तविकं पात्रम् इति चिन्तयन्ति स्म तथा च ते २२१ बी बेकर स्ट्रीट् इत्यस्मै लिखितवन्तः यत् ते स्वप्रकरणानाम् समाधानं करोतु इति । शर्लक होम्स् एकः पालिम्पसेस्ट् अस्ति सः एकः पात्रः अस्ति यः विकसितः भवति तथा च शताब्दयोः कृते भिन्न-भिन्न-पीढीनां जनानां द्वारा अभिनीतः अस्ति। प्रत्येकं पीढीयाः स्वपीढीयाः अपराधानां समाधानं कृत्वा शर्लकहोम्स् इत्यस्य स्वस्य संस्करणं भविष्यति। अन्ते, स्वस्य दीर्घकालीनवृत्तेः अनन्तरं सः ससेक्स-नगरे एकं विला-गृहं गृहीत्वा प्रकृतेः शान्त-जीवनस्य आनन्दं लभते एतत् सः The adventure of Lions Mane इत्यस्मिन् उल्लेखं करोति, तस्य कथनयोः कथायोः एकः अन्यः एकः The adventure of Blanched Soldier इतिI [[वर्गः:आङ्ग्लसाहित्यम्]] odyxzgco0tuetic3q7dsmbnej5e1geh 470143 470142 2022-08-19T07:50:47Z NehalDaveND 9230 added [[Category:Stubs]] using [[Help:Gadget-HotCat|HotCat]] wikitext text/x-wiki शर्लक होम्स् शर्लक होम्स् इति ब्रिटिश लेखकः आर्थर् कोनन् डोयल् इत्यनेन निर्मितं काल्पनिकं पात्रम् अस्ति ।शर्लकहोम्स् इत्यस्य चरित्रं डोयलस्य चिकित्साविद्यालये मार्गदर्शकः थोमस बेल् इत्यस्मात् प्रेरितम् आसीत् ।शर्लकः स्वयमेव परामर्शदातृजासूसः इति कथयति तथा च उच्चकठिनतायाः प्रकरणानाम् समाधानं करोति यत् नियमितपुलिसः त्यक्तवान्। सः अवलोकन,कटौती, न्यायशास्त्रं तथा तार्किकतर्कशास्त्रेषु प्रवीणतायाः कृते प्रसिद्धः अस्ति।शर्लकहोम्स् इत्यस्य ५६ कथाः सन्ति, येषु ५४ कथाः तस्य मित्रेण डॉक्टर् जॉन् वाट्सन् इत्यनेन कथिताः सन्ति I शेषद्वयं होम्स् इत्यनेन स्वयमेव कथितम्।तथा च शर्लकहोम्स् इत्यस्य चत्वारि उपन्यासानि सन्ति Iते सन्ति : अ स्तुद्य इन स्चार्लेत , थे सिग्न ओफ़् ओउ, र्थे होउन्द् ओफ़् थे बस्केर्विल्ले ,थे वल्लेय् ओफ़् फ़ेअर् च I तस्य प्रथमं दर्शनं A study of Scarlet इति ग्रन्थे अस्ति. डॉक्टर् वाट्सन् ब्रिटिशस्य सेनाविभागस्य निवृत्तः पुरुषः अस्ति।युद्धे चोटं प्राप्य सः योग्यः आसीत् इति कारणेन सः सेनायाः बहिः आसीत्। सः सेनापेन्शनेन जीवनयापनं कुर्वन् आसीत्, अतः स्वस्य न्यूनवित्तीयस्थित्याः कारणात् सः सस्तो गृहं अन्वेषयति स्म ।एकस्मिन् दिने सः स्वस्य पुरातनमित्रं मिलति ते च सम्भाषणं कुर्वन्ति ततः सः कथयति यत् सः गृहं अन्वेषयति।तस्य मित्रं तस्मै फ्लैटशेयरार्थं गन्तुं सूचयति, तस्मै च वदति यत् रसायनप्रयोगशालायां अन्यः व्यक्तिः अपि तथैव निवासस्थानं अन्वेषयति स्म । तौ द्वौ अपि प्रयोगशालां गत्वा तत्र शर्लकहोम्स् इत्यस्य अन्वेषणं कुर्वन्ति, यस्मिन् क्षणे शर्लकः वाटसनं पश्यति तस्मिन् क्षणे सः निष्कर्षं यच्छति यत् वाट्सन् अफगानिस्ताने युद्धात् अस्ति। एतेन तस्य अवलोकन-अवक्षेप-क्षमता सिद्धा भवति । ते निर्णयं कुर्वन्ति यत् ते परदिने गन्तव्यं तत् फ्लैटं द्रष्टुं यत् 221B Baker Street (यत् Sherlock प्रशंसकानां मध्ये प्रसि द्धम् अस्ति)।तेभ्यः सपाटं तस्य मूल्यं रोचते अतः ते सपाटसहचराः भवन्ति। शर्लकहोम्स् डॉ. वाटसनस्य साहाय्येन अनेके प्रकरणानाम् समाधानं कृतवान् तस्मै डॉ.वाट्सनस्य कम्पनी रोचते यतोहि सः स्वस्य जिज्ञासां धारयितुं शक्नोति, सः दृढः स्वभावं प्राप्तवान्, अन्वेषणस्य चिकित्सापक्षेषु च सहायतां करोति। प्रारम्भे, द्वयोः उपन्यासयोः, शर्लकः वाटसनः च निवासस्थानं साझां कुर्वन्ति ततः अनन्तरं वाटसनः होम्स्-क्लायन्-मध्ये एकस्याः मैरी-मोर्स्टन्-इत्यनेन सह विवाहं करोति ।होम्स् इत्यस्य अपि मादकद्रव्याणां सेवनस्य आदतिः अस्ति सः तान् सेवते यदा प्रकरणाः न सन्ति तथा च सः दैनन्दिनजीवनस्य नीरसः भवति।एकदा सः वदति यत् तस्य मस्तिष्कं स्थगिततायाः विरुद्धं विद्रोहं करोति तदा तस्य समुचितवातावरणे स्थापयितुं जटिलस्य क्रिप्टोग्रामस्य अथवा कठिनविश्लेषणस्य आवश्यकता वर्तते, तदा सः कोकेन इत्यादिकं कृत्रिम-उत्तेजकं वितरितुं शक्नोति।वाट्सन् अस्मिन् विषये अतीव चिन्तितः आसीत् तथा च सः तस्मै सल्लाहं दत्तवान् तथा च किञ्चित् प्रयत्नेन स्वस्य औषधस्य सेवनं न्यूनीकर्तुं समर्थः अभवत्, यथा सः The adventure of Missing of Three-Quarter इत्यस्मिन् उल्लेखं करोति। तस्य दीर्घकालं यावत् २३(१८८१-१९०४) वर्षीयस्य कार्यक्षेत्रे एतावन्तः प्रतिद्वन्द्विनः आसन् ।परन्तु एकः प्रबलतमः बुद्धिः आसीत् सः प्रोफेसरः जेम्स् मोरियारिटी आसीत्।अन्तिमसमस्यायां होम्स् कथयति यत् सः सर्वदा अन्वेषितप्रकरणानाम् मध्ये अधिकां शक्तिं प्रतीयते स्म यस्याः विषये सः प्राध्यापकः मोरियारिटी इति ज्ञातवान् परन्तु जूरी-मण्डले तर्कयितुं प्रमाणानां अभावः आसीत् I अन्तिमसमस्यायां सः वदति यत् तस्य समीपे प्रमाणम् अस्ति तथा च यदि सः अधिकदिनानि जीवितुं शक्नोति तर्हि सः महान् खलनायकं ग्रहीतुं शक्नोति।परन्तु सः द एडवेञ्चर् आफ् द एम्प्टी हाउस् इत्यस्मिन् ३ वर्षाणां अनन्तरं पुनः आगत्य कथयति यत् सः पलायितः अस्ति तथा च जेम्स् मोरियारिटी इत्यस्य सहचरानाम् अन्वेषणं कृत्वा गृहीतवान् अस्ति।वस्तुतः डोयलः होम्स् इत्यस्य वधं कृतवान् यत् सः अन्यानि कृतीनि एकाग्रं कर्तुं शक्नोति, परन्तु पाठकानां प्रतिक्रिया एतावता महती आसीत् यत् तस्य जासूसः जीवितः आनेतुं तया सह निरन्तरं कर्तुं च अभवत् Iबहवः जनाः शर्लकहोम्स् इति वास्तविकं पात्रम् इति चिन्तयन्ति स्म तथा च ते २२१ बी बेकर स्ट्रीट् इत्यस्मै लिखितवन्तः यत् ते स्वप्रकरणानाम् समाधानं करोतु इति । शर्लक होम्स् एकः पालिम्पसेस्ट् अस्ति सः एकः पात्रः अस्ति यः विकसितः भवति तथा च शताब्दयोः कृते भिन्न-भिन्न-पीढीनां जनानां द्वारा अभिनीतः अस्ति। प्रत्येकं पीढीयाः स्वपीढीयाः अपराधानां समाधानं कृत्वा शर्लकहोम्स् इत्यस्य स्वस्य संस्करणं भविष्यति। अन्ते, स्वस्य दीर्घकालीनवृत्तेः अनन्तरं सः ससेक्स-नगरे एकं विला-गृहं गृहीत्वा प्रकृतेः शान्त-जीवनस्य आनन्दं लभते एतत् सः The adventure of Lions Mane इत्यस्मिन् उल्लेखं करोति, तस्य कथनयोः कथायोः एकः अन्यः एकः The adventure of Blanched Soldier इतिI [[वर्गः:आङ्ग्लसाहित्यम्]] [[वर्गः:Stubs]] l15oxtitefid2aylqglvrod9kb95lfs सदस्यसम्भाषणम्:Дядько Ігор 3 79591 470134 2022-08-18T12:10:10Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Дядько Ігор}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> १२:१०, १८ आगस्ट् २०२२ (UTC) 9g0cpy72hjdxj48tv277g8r28qq919m तिब्बती-बर्मीभाषाः 0 79592 470135 2022-08-18T12:39:11Z ऐक्टिवेटेड् 34367 {{Infobox language family |name = तिब्बती-बर्मीभाषाः |region = [[आग्नेयजम्बुद्वीपः|आग्नेय]]-[[पूर्वजम्बुद्वीपः|पूर्व]]-[[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपाः]] |familycolor = चीनी-ति... नवीनं पृष्ठं निर्मितमस्ति wikitext text/x-wiki {{Infobox language family |name = तिब्बती-बर्मीभाषाः |region = [[आग्नेयजम्बुद्वीपः|आग्नेय]]-[[पूर्वजम्बुद्वीपः|पूर्व]]-[[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपाः]] |familycolor = [[चीनी-तिब्बतीयभाषाः|चीनी-तिब्बतीय]] |protoname = [[आद्यतिब्बती-बर्मीभाषा|आद्यतिब्बती-बर्मी]] |child1 = ओलेखा, गोङ्दुक्, तानी, [[लेप्चाभाषा|लेप्चा]], लोक्पु |child2 = '''पाश्चात्य''' – कनौरिक (पाश्चात्यहिमालयीय), [[किराँतीभाषाः|किराँती]], त्शाङ्ला, तामाङ्गिक, नेवारिक, बृहम्मगरिक, [[भोटीभाषाः|भोटी]] |child3 = '''केन्द्रीय''' – [[कुकी-चीन्-नागाभाषाः|कुकी-चीन्-नागा]] ([[अङ्गामी–पोचुरीभाषाः|अङ्गामी–पोचुरी]], [[औभाषाः|औ]], [[कार्बीभाषा|कार्बी]], [[कुकीभाषाः|कुकी-चीन्-मीजो]], [[जेमेभाषाः|जेमे]], [[ताङ्गखुलीभाषाः|ताङ्गखुली]], [[मणिपुरीभाषा|मणिपुरी (मीतै)]]), [[प्यूभाषा|प्यू]], मरू, मिड्जू, [[सालभाषाः|साल् (ब्रह्मपुत्री)]] |child4 = '''प्राच्य''' – [[करेनिकभाषाः|करेनिक]], तुजिया, नुङ, बर्मी-कियाङ्गी |child5 = '''तिब्बती-बर्मीत्वं सन्दिग्धम्''' - खो-ब्वा, दिगारो, पुरोइक, मिड्जू, सियाङ्गिक, ह्रुसिश् |iso5 = tbq |glotto ‌ = none |map = Lenguas tibeto-birmanas.png |mapcaption = तिब्बती-बर्मीभाषाणां प्रमुखाः शाखाः – {{legend|#32CD32|[[तिब्बतिकभाषाः|तिब्बतिक]]}} {{legend|#FFD700|[[बर्मीयभाषाः|बर्मीय]]}} {{legend|#FF0000|[[करेनिकभाषाः|करेनिक]]}} {{legend|#FF4500|रुङ्ग्}} <br/> {{legend|#8B4513|तानी}} {{legend|#800000|कियाङ्ग्}} {{legend|#0000FF|[[बोडो-गारोभाषाः|बोडो-गारो]]}} {{legend|#1E90FF|[[कोन्यकभाषाः|कोन्यक्]]}} <br/> {{legend|#9400D3|[[नागाभाषाः|नागा]]}} {{legend|#FF69B4|[[मणिपुरीभाषा|मणिपुरी (मीतै)]]}} {{legend|#FF1493|[[कुकी-चीनभाषाः|कुकी-चीन्-मीजो]]}} }} '''तिब्बती-बर्मीभाषाः''' [[चीनी-तिब्बतीयभाषाः|चीनी-तिब्बतीयभाषापरिवारस्य]] अ[[चीनीयभाषाः|चीनीय]]सदस्याः सन्ति, यासु ४०० तः अधिकाः सम्पूर्णे आग्नेयजम्बुद्वीपस्य पर्वतसमूहे ("जोमिया"), [[पूर्वजम्बुद्वीपः|पूर्व]]-[[दक्षिणजम्बुद्वीपः|दक्षिणजम्बुद्वीपयोः]] भागेषु अपि भाष्यन्ते । प्रायः ६ कोटयः जनाः तिब्बती-बर्मीभाषाः वदन्ति । एतेषु भाषासु सर्वाधिकप्रचलितभाषाभ्यां [[बर्मीभाषा|बर्मी]]-[[तिब्बतकिभाषाः|तिब्बतिकभाषाभ्याम्]] अयं नाम व्युत्पादयति, ययोः अपि विस्तृताः साहित्यपरम्पराः सन्ति, याः क्रमशः १२-७ शताब्द्योः सन्ति । अन्येषु अधिकांशभाषासु बहु लघुसमुदायेन भाष्यते, तेषु बहवः विस्तरेण न वर्णिताः । == सम्बद्धाः लेखाः == * [[चीनी-तिब्बतीयभाषाः]] * [[भाषाकुटुम्बः]] * [[भाषाकुटुम्बानां सूचिः]] * [[मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः]] * [[भारतस्य भाषाः]] == सन्दर्भाः == {{उल्लेखाः}} [[वर्गः:भाषाः]] [[वर्गः:भारतीयभाषाः]] m75qmgrdqorg24wf9hr7l3aoaf416di हिन्द-आर्यभाषासु श्वा-विलोपनम् 0 79593 470137 2022-08-18T12:42:10Z ऐक्टिवेटेड् 34367 ऐक्टिवेटेड् इत्यनेन शीर्षकं परिवर्त्य [[हिन्द-आर्यभाषासु श्वा-विलोपनम्]] पृष्ठं [[हिन्द-आर्यभाषासु अकार-विलोपनम्]] प्रति स्थानान्तरितम् wikitext text/x-wiki #पुनर्निर्दिष्टम् [[हिन्द-आर्यभाषासु अकार-विलोपनम्]] 62umehqqpgurm26kq6gsyitk6bwh5bq सदस्यसम्भाषणम्:Advait.athreya99 3 79594 470140 2022-08-18T19:17:00Z Cabayi 13834 Cabayi इत्यनेन शीर्षकं परिवर्त्य [[सदस्यसम्भाषणम्:Advait.athreya99]] पृष्ठं [[सदस्यसम्भाषणम्:WinterBlue]] प्रति स्थानान्तरितम्: "[[Special:CentralAuth/Advait.athreya99|Advait.athreya99]]" का नाम "[[Special:CentralAuth/WinterBlue|WinterBlue]]" करते समय पृष्ठ स्वतः स्थानांतरित हुआ। wikitext text/x-wiki #पुनर्निर्दिष्टम् [[सदस्यसम्भाषणम्:WinterBlue]] gg5so2v59t0l3ztxgg1qh3uozvuhnh4 सदस्यसम्भाषणम्:Jiboner&to 3 79595 470141 2022-08-19T04:09:53Z नूतन-प्रयोक्तृ-सन्देशः 13821 नूतनयोजकस्य पृष्ठे [[Template:Welcome|स्वागतसन्देशः]] इत्यस्य योजनम् wikitext text/x-wiki {{Template:Welcome|realName=|name=Jiboner&to}} -- <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०४:०९, १९ आगस्ट् २०२२ (UTC) s3sfu1n22c8c7oyi3pw1x3f1nbzwstx