विकिसूक्तिः sawikiquote https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.26 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिसूक्तिः विकिसूक्तिसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता अद्भिर्गात्राणि शुध्यन्ति... 0 4953 17772 17247 2022-08-26T09:54:54Z Shubha 21 wikitext text/x-wiki {{पृष्ठपट्टिका-सुभाषितम् |शीर्षकम् =सुभाषितम् |सुभाषितम्='''अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।'''<br /> '''विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥''' |ग्रन्थः=मनुस्मृतिः – ५/१०९ |IAST=adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati । <br> vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati ॥ |पदच्छेदः=अद्भिः, गात्राणि, शुध्यन्ति, मनः, सत्येन, शुध्यति, विद्यातपोभ्याम्, भूतात्मा, बुद्धिः, ज्ञानेन, शुध्यति । |अर्थः=जलेन शरीरं पवित्रं भवति । सत्यवदनेन मनः पवित्रं भवति । विद्यया तपसा च भूतात्मा पवित्रः भवति । ज्ञानेन बुद्धिः पवित्रा भवति । |आङ्ग्लार्थः= The body is purified by water, the mind by truth, the soul by knowledge and austerity, the reason by wisdom. }} [[वर्गः:शरीरम्म्]] [[वर्गः:मनः]] [[Category:बुद्धिः]] [[Category:अकारादीनि सुभाषितानि]] 47dost3rxy6ux6wg0r53dk1qdh6cnhp