विकिसूक्तिः
sawikiquote
https://sa.wikiquote.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AA%E0%A5%81%E0%A4%9F%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.26
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिसूक्तिः
विकिसूक्तिसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
अद्भिर्गात्राणि शुध्यन्ति...
0
4953
17772
17247
2022-08-26T09:54:54Z
Shubha
21
wikitext
text/x-wiki
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।'''<br />
'''विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥'''
|ग्रन्थः=मनुस्मृतिः – ५/१०९
|IAST=adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati । <br>
vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati ॥
|पदच्छेदः=अद्भिः, गात्राणि, शुध्यन्ति, मनः, सत्येन, शुध्यति, विद्यातपोभ्याम्, भूतात्मा, बुद्धिः, ज्ञानेन, शुध्यति ।
|अर्थः=जलेन शरीरं पवित्रं भवति । सत्यवदनेन मनः पवित्रं भवति । विद्यया तपसा च भूतात्मा पवित्रः भवति । ज्ञानेन बुद्धिः पवित्रा भवति ।
|आङ्ग्लार्थः= The body is purified by water, the mind by truth, the soul by knowledge and austerity, the reason by wisdom.
}}
[[वर्गः:शरीरम्म्]]
[[वर्गः:मनः]]
[[Category:बुद्धिः]]
[[Category:अकारादीनि सुभाषितानि]]
47dost3rxy6ux6wg0r53dk1qdh6cnhp