विकिस्रोतः
sawikisource
https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D
MediaWiki 1.39.0-wmf.22
first-letter
माध्यमम्
विशेषः
सम्भाषणम्
सदस्यः
सदस्यसम्भाषणम्
विकिस्रोतः
विकिस्रोतःसम्भाषणम्
सञ्चिका
सञ्चिकासम्भाषणम्
मीडियाविकि
मीडियाविकिसम्भाषणम्
फलकम्
फलकसम्भाषणम्
साहाय्यम्
साहाय्यसम्भाषणम्
वर्गः
वर्गसम्भाषणम्
प्रवेशद्वारम्
प्रवेशद्वारसम्भाषणम्
लेखकः
लेखकसम्भाषणम्
पृष्ठम्
पृष्ठसम्भाषणम्
अनुक्रमणिका
अनुक्रमणिकासम्भाषणम्
श्रव्यम्
श्रव्यसम्भाषणम्
TimedText
TimedText talk
पटलम्
पटलसम्भाषणम्
गैजेट
गैजेट वार्ता
गैजेट परिभाषा
गैजेट परिभाषा वार्ता
रामायणम्/बालकाण्डम्/सर्गः ३४
0
1579
341995
312078
2022-07-30T12:27:14Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३३|सर्गः ३३]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३५|सर्गः ३५]]
| notes =
}}
[[File:Kanda 1 BK-034-Vishvamitra Vamsha Varnavam.ogg|thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥'''<BR><BR>
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
विशेषेण भवानेव विश्वामित्र महायशः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
gph7q7sufsbe9liu74zstfxg1r87m8u
341997
341995
2022-07-30T12:28:00Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३३|सर्गः ३३]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३५|सर्गः ३५]]
| notes =
}}
[[File:Kanda 1 BK-034-Vishvamitra Vamsha Varnavam.ogg|thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥'''<BR><BR>
<poem>
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
विशेषेण भवानेव विश्वामित्र महायशः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
'''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥'''
</poem>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
plc9qdc8pu5asezy8yy0ru5m620n364
रामायणम्/बालकाण्डम्/सर्गः ३५
0
1580
342005
312079
2022-07-30T12:38:29Z
Shubha
190
wikitext
text/x-wiki
{{header
| title = [[../]]
| author = वाल्मीकिः
| translator =
| section = बालकाण्डम्
| previous = [[रामायणम्/बालकाण्डम्/सर्गः ३४|सर्गः ३४]]
| next = [[रामायणम्/बालकाण्डम्/सर्गः ३६|सर्गः ३६]]
| notes =
}}
[[File:Kanda 1 BK-035-Gangothpathi Varnavam.ogg|thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center]]
{{रामायणम्/बालकाण्डम्}}
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥'''<BR><BR>
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥
अयं शोणः शुभजलो गाधः पुलिनमण्डितः
कतरेण पथा ब्रह्मन्संतरिष्यामहे वयम् ॥१-३५-४॥
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्
बभूवुर्मुदिताः सर्वे मुनयः सहराघवाः
तस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम्
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः
विश्वामित्रं महात्मानं परिवार्य समन्ततः
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्
भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्
चोदितो राम वाक्येन विश्वामित्रो महामुनिः
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्
तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि
या मेरुदुहिता राम तयोर्माता सुमध्यमा
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता
उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः
गङ्गामादाय तेऽगच्छन्कृतार्थेनान्तरात्मना
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्
एते ते शैल राजस्य सुते लोकनमस्कृते
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव
एतत्ते धर्ममाख्यातं यथा त्रिपथगा नदी
खं गता प्रथमं तात गतिं गतिमतां वर
उपास्य रात्रि शेषम् तु शोणा कूले महर्षिभिः ।<BR>
निशायाम् सुप्रभातायाम् विश्वामित्रो अभ्यभाषत ॥१-३५-१॥<BR><BR>
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।<BR>
उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय ॥१-३५-२॥<BR><BR>
तत् श्रुत्वा वचनम् तस्य कृत्वा पौर्व आह्णिक क्रियः ।<BR>
गमनम् रोचयामास वाक्यम् च इदम् उवाच ह ॥१-३५-३॥<BR><BR>
अयम् शोणः शुभ जलो गाधः पुलिन मण्डितः ।<BR>
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥<BR><BR>
एवम् उक्तः तु रामेण विश्वामित्रो अब्रवीत् इदम् ।<BR>
एष पंथा मया उद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥<BR><BR>
एवम् उक्त्वा महर्षयो विश्वमित्रेण धीमता ।<BR>
पश्यन्तः ते प्रयाता वै वनानि विविधानि च ॥१-३५-६॥<BR><BR>
ते गत्वा दूरम् अध्वानम् गते अर्ध दिवसे तदा ।<BR>
जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर् मुनि सेविताम् ॥१-३५-७॥<BR><BR>
ताम् दृष्ट्वा पुण्य सलिलाम् हंस सारस सेविताम् ।<BR>
बभूवुर् मुनयः सर्वे मुदिता सह राघवाः ॥१-३५-८॥<BR><BR>
तस्याः तीरे ततः चक्रुः ते आवास परिग्रहम् ।<BR>
ततः स्नात्वा यथा न्यायम् संतर्प्य पितृ देवताः ॥१-३५-९॥<BR>
हुत्वा चैव अग्निहोत्राणि प्राश्य च अमृतवत् हविः ।<BR>
विविशुर् जाह्नवी तीरे शुभा मुदित मानसाः ॥१-३५-१०॥<BR>
विश्वामित्रम् महात्मानम् परिवार्य समंततः ।<BR><BR>
विष्टिताः च यथा न्यायम् राघवो च यथा अर्हम् ।<BR>
संप्रहृष्ट मना रामो विश्वामित्रम् अथ अब्रवीत् ॥१-३५-११॥<BR><BR>
भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रि पथ गाम् नदीम् ।<BR>
त्रैलोक्यम् कथम् आक्रम्य गता नद नदीपतिम् ॥१-३५-१२॥<BR><BR>
चोदितो राम वाक्येन विश्वामित्रो महामुनिः ।<BR>
वृद्धिम् जन्म च गंगाया वक्तुम् एव उपचक्रमे ॥१-३५-१३॥<BR><BR>
शैलेन्द्रो हिमवान् राम धातूनाम् आकरो महान् ।<BR>
तस्य कन्या द्वयम् राम रूपेण अप्रतिमम् भुवि ॥१-३५-१४॥<BR><BR>
या मेरु दुहिता राम तयोर् माता सुमध्यमा ।<BR>
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥<BR><BR>
तस्याम् गंग इयम् अभवत् ज्येष्ठा हिमवतः सुता ।<BR>
उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव ॥१-३५-१६॥<BR><BR>
अथ ज्येष्ठाम् सुराः सर्वे देव कार्य चिकीर्षया ।<BR>
शैलेन्द्रम् वरयामासुः गंगाम् त्रि पथ गाम् नदीम् ॥१-३५-१७॥<BR><BR>
ददौ धर्मेण हिमवान् तनयाम् लोक पावनीम् ।<BR>
स्वच्छंद पथ गाम् गंगाम् त्रैलोक्य हित काम्यया ॥१-३५-१८॥<BR><BR>
प्रतिगृह्य त्रिलोक अर्थम् त्रिलोक हित कांक्षिणः ।<BR>
गंगाम् आदाय ते अगच्छन् कृतार्थेन अंतरात्मना ॥१-३५-१९॥<BR><BR>
या च अन्या शैल दुहिता कन्या आसीत् रघुनंदन ।<BR>
उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना ॥१-३५-२०॥<BR><BR>
उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् ।<BR>
रुद्राय अप्रतिरूपाय उमाम् लोक नमस्कृताम् ॥१-३५-२१॥<BR><BR>
एते ते शैल राजस्य सुते लोक नमस्कृते ।<BR>
गंगा च सरिताम् श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥<BR><BR>
एतत् ते सर्वम् आख्यातम् यथा त्रि पथ गामिनी ।<BR>
खम् गता प्रथमम् तात गतिम् गतिमताम् वर ॥१-३५-२३॥<BR><BR>
स एषा सुर नदी रम्या शैलेन्द्र तनया तदा ।<BR>
सुर लोकम् समारूढा विपापा जल वाहिनी ॥१-३५-२४॥<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥'''<BR><BR>
==स्रोतः==
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते ।
s82ml416sks7veyxwyz3ejcq3owxydy
ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)
0
15879
342014
341101
2022-07-31T03:50:58Z
Puranastudy
1572
wikitext
text/x-wiki
[[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथमा पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीया पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीया पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चमी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तमी पञ्चिका]]
[[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टमी पञ्चिका]]
<poem><span style="font-size: 14pt; line-height: 200%">
ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥</span></poem>
[[File:ऐन्द्रवायवग्रह Aindravaya ritual.jpg|thumb|ऐन्द्रवायवग्रह ]]
[[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|ऐन्द्रवायव + मैत्रावरुणग्रहौ]]
[[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|ऐन्द्रवायव + मैत्रावरुण + आश्विन्ग्रहाः]]
<poem><span style="font-size: 14pt; line-height: 200%">अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोत्यैन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥
प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धम् प्राणेनैवैनं तद्व्यर्धयति यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥
तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75)
देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76)
वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥
त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥
यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79)
यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80)
गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81)
सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82)
देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥
प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभीति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥</span></poem>
{{सायणभाष्यम्|
अथानुष्टुभो मुख्यत्वेन प्रशंसां कर्तुमाख्यायिकामाह-
पुरा पजापतिः सर्वं जगत्सृष्ट्वा सवनत्रयात्मकं यज्ञं गायत्र्यादीनि च्छन्दांसि च देवतार्थं भागधेयानि भागविशेषरूपाणि कृत्वा व्यभजद्विभक्तवान् । केन प्रकारेणेति स उच्यते । यज्ञे यत्प्रातःसवनमस्ति तस्मिन्गायत्रीमेवाग्न्यर्थमष्टवसुदेवार्थं च विभक्तवान् । माध्यंदिनसवने त्रिष्टुभमिन्द्रार्थमेकादशरुद्रार्थं च विभक्तवान् । तृतीयसवने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यश्च विभक्तवान् । । एवं सत्यनुष्टुबेका परिशिष्टा तस्या वृत्तान्तमाह -
अथाग्न्यादीनां वस्वादीनां च च्छन्दोविभागानन्तरमस्य प्रजापतेः स्वभूतमनुष्टुबाख्यं यच्छन्द आसीत्तामनुष्टुभमुदन्तमभि यज्ञस्य कंचित्प्रान्तदेशमभिलक्ष्योदौहदपसारितवान् । कुत्र देश इति तदुच्यते--अच्छावाकीयामभीति । अच्छावाक वदस्वेत्येवमध्वर्युणोक्तोऽच्छावाको यां ब्रूते सेयमृगच्छावाकीया तामभिलक्ष्योदूढवाननुष्टुभमच्छावाकीयां कृतवानित्यर्थः । तेन कुपिता साऽनु . ष्टुबेवैनं प्रजापतिमब्रवीन्नु हे प्रजापते देवानां मध्ये त्वमेव पापिष्ठोऽसि । यस्य पापिष्ठस्य प्रजापतेस्तवाहं छन्दोऽस्मि । अग्निवस्वादयः पूर्वं छन्दोरहितास्तादृशेभ्योऽपि च्छन्दांसि दत्तवानसि । अहं तु पूर्वमेव त्वदीया तादृशीं मां त्वत्तोऽपसार्याच्छावाकीयामभिलक्ष्योदूढवानसि । अतो मदुपेक्षया भवतः पापिष्ठत्वमित्यनुष्टुभोऽभिप्रायः । तत्सर्वमनुष्टुभा प्रोक्तमुपालम्भरूपं प्रजापतिर्जातवान् । ज्ञात्वा च तदुपालम्भपरिहारार्थं स्वकीयं सोमयागमाहरत् । स तु तस्मिन्सोमयागेऽयं श्रेष्ठं प्रारम्भरूपं यन्मुखमस्ति तदभिलक्ष्यानुष्टुभं पर्याहरत्तत्र नीतवानित्यर्थः । तस्मादु तस्मादेव कारणादियमनुष्टुबग्न्या श्रेष्ठा सती सर्वेषां सवनानां मुख्या मुखे भवा प्रारम्भाकालीना प्रयुज्यते ।
एतद्वेदनं प्रशंसति--
वेदिता स्वकीयज्ञातीनां मध्येऽग्रे भवोऽग्न्यो ज्येष्ठो मुख्यो व्यवहारनिर्वाहकः । स श्रेष्ठतां विद्यावृत्तादिगुणैः श्रेष्ठत्वं प्राप्नोति । प्रजापतिन्यायेन यजमानस्यापि सवनीययागादावनुष्टुप्प्रयोगं दर्शयति--
यस्मात्स प्रजापतिः स्वकर्तृकं एव सोमयागे तत्सवनेष्वनुष्टुभो मुख्यता मकल्पयत्तस्मादिदानीमपि यत्र क्वापि यागे यज्ञो यजमानवशो भवति । स कल्पत एव । अवैकल्येनानुष्ठास्यामीत्यभिप्रेत्वानुष्टुभः सवनानामादौ प्रयोगे सति यज्ञस्य यजमानवशत्वं तत्र यज्ञो वैकल्यरहितो भवतीत्यर्थः। उक्तवाक्यार्थमेव वाक्यान्तरेण स्पष्टी करोति--
यत्र यस्यां जनसभायामेवमनुष्टुभो महिमानं विद्वान्यजमानो वशी स्ववशो भूत्वा तस्मिन्ननुष्टुभः प्रयोगे सावधानो भूत्वा यजते तस्यै जनतायै तस्यां जनसभायां कल्पते यज्ञः प्रयोजनसमर्थो भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये द्वादशाध्याये द्वितीयः खण्डः ॥ २॥ ( १३ ) [८४]
}}
<poem><span style="font-size: 14pt; line-height:200%">455
अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥
इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्येवैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनं मध्यं प्रापादयन्तागतेन्द्रेण यज्ञेन यजते सेन्द्रेण यज्ञेन राध्नोति य एवं वेद॥3.15॥
इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87)
ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥
धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या <ref>ऋ.[[ऋग्वेदः सूक्तं ३.२०|३.२०.४]]</ref>अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति<ref>ऋ. [[ऋग्वेदः सूक्तं १.९१|१.९१.२]]</ref> सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति<ref>ऋ. [[ऋग्वेदः सूक्तं २.३४|२.३४.११]]</ref> शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥
मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति ([[ऋग्वेदः सूक्तं १०.७३|१०.७३]]) सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमिति([[ऋग्वेदः सूक्तं १०.७३|१०.७३.११]]) उत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90)
इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति(ऋ.[[ऋग्वेदः सूक्तं ८.९६|८.९६.७]]) सोऽवेदिमे वै किल मे सचिवा इमे माऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयं प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयां निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति(ऋ.[[ऋग्वेद: सूक्तं ३.४७|३.४७.४]]) यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥
इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥
ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामास्यामेवेच्छामहा इति तथेति तस्यामैच्छन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविच्छन्ते तस्मादु स्त्र्यिनुरात्रम्पत्याविच्छते तां प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाळ् ([https://sa.wikisource.org/s/139e १०.७४.६]) आ वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पतिस्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमं पुराषाळ् इति सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्तिष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्यथैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनां अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुवन्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गायत्र्या वा त्रिष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजाऽस्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥
ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94)
स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95)
सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथमयमस्मान्सोमो राजागच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौपर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमोदपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥
ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97)
सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98)
ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥
ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं
शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥
आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥
<ref>वैश्वदेवसूक्तस्य शंसनविधिः
आहावपर्याहावयोर्लौकिकदृष्टान्तेन प्रशंसापूर्वको विधिः
तत्र पर्याहावप्रशंसने दृष्टान्तान्तरम्
धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चानन्यत्वविधिः
वैश्वदेवशस्त्रस्य समुदायाकारेण प्रशंसा
शंसन पूर्वकाले दिग्ध्यानविधिः
परिधानीयाया ऋचः - शंसनविधिः
शंसने प्रकार विशेषः
भूमिस्पर्शविधिः
वैश्वदेव्या याज्याया विधानम्</ref>वैश्वदेवं शंसति यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यनरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणाऽऽहितानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुरैनं पञ्चिन्यै जनतायै हविनो गच्छन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमादत्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयं पितेयं पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः अदितिर्जातमदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृशन्भूमिं परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवं म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥
<ref>घृतयागसोम्ययागयोर्याज्याविधिः
सौम्यायाज्यायाः प्रशंसा, अनुस्तरण्या गोः प्रशंसा च
घृतयागसहितस्य सौम्यचरोः प्रशंसा, होतुराज्यावेक्षणविधिश्च
वषट्कर्त्तुर्होतुरेव प्रथमतः सौम्यचरोर्भक्षणावेक्षणे, ततश्छन्दोगानाम्</ref>आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103)
<ref>आख्यायिका -आग्निमारुतशस्त्रविधानार्था
रुद्रेण सह देवानां संवादः
रुद्रप्रजापत्योर्वृत्तान्तवर्णनम्
मनुष्योत्पत्तिवृत्तान्तवर्णनम्
मानुषनाम निर्वचनम्</ref>प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतिति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104)
<ref>आदित्यादिदेवतोत्पत्तिवर्णनम्
भृग्वादीनाम् ऋषीणामुत्पत्तिवर्णनम्
पशूत्पत्तिवृत्तान्तवर्णनम्
आग्निमारुते शस्त्रे शंसनीयायाः ऋचो विधिः
तस्यामेवर्चि शाखान्तरीयपाठस्य वर्जनीयत्वम्
शंसनीयर्गन्तरविधिः
शंसनीयद्वितीयर्ग् प्रशंसा</ref>तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवद्यानि परिक्षाणान्यासंस्ते कृष्णा पशवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रिय प्रजाभिरिति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥
<ref>आग्निमारुतशस्त्रस्य वैश्वानरीयसूक्तेनारम्भविधिः
वैश्वानरीयसूक्ते विशेषविधिः
तत्र प्रामादिकस्य वर्णादिलोपरूपापराधस्य प्रतीकारः
मारुतसूक्तस्य शंसनविधिः
आग्निमारुतशस्त्रस्य प्रगाथद्वयस्य शंसनविधिः
प्रगाथद्वयस्य शंसनस्थाननिर्देशः</ref>वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106)
<ref>जातवेदस्य सूक्तस्य शंसनविधिः
आपोहिष्ठीयसूक्तस्य शंसनविधि
अहिर्बुध्न्यदेवताकाया ऋचः शंसनविधिः</ref>जातवेदस्यं<ref>ऋ. [https://sa.wikisource.org/s/1344 १.१४३.१]</ref> शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्य आापोहिष्ठीयं<ref>ऋ. [https://sa.wikisource.org/s/13lv १०.९.१]</ref> शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजास्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्यो] यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥
<ref>देवपत्नीदेवताकयोर्ऋचोः शंसनविधिः
राकादेवताकाया ऋचः शंसनविधिः
देवपत्नीराकादेवताकयोः ऋचोः शंसने पौवपर्यविचारः, तत्रपत्नीनां पूर्वभावित्वम्
राकाया भगिनीत्वेन पश्चाद्भावित्वमिति सिद्धान्तः
पावीरवीनामर्चः शंसनविधिः
यामीपित्र्ययोः शंसने पौर्वापर्यविचारः
यामीद्वयस्य शंसनविधानम्
पित्र्याणां तिसृणाम् ऋचां शंसनविधि।
पित्र्यास्वृक्षु व्याहावाव्याहवयोर्विचारः</ref>देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥
<ref>ऐन्द्रीणां चतसृणाम् ऋचां शंसनविधिः
ऐन्द्रीशंसनकालेऽध्वर्योः प्रतिगरमन्त्रे विशेषविधिः
वैष्णुवारुण्या ऋचः शंसनविधिः
वैष्णव्या ऋचः शंसनविधिः
प्राजापत्याया ऋचः शंसनविधिः
परिधानीयायाः विधिः व्याख्यानश्च
परिधानकाले होतुर्भूमिस्पर्शविधिः
आग्निमारुतयाज्याया विधानम्
तृतीयपञ्चिकायाः चतुर्थोऽध्यायः</ref>स्वादुष्किलायम्मधुमाँ उतायमितीन्द्रस्यैन्द्रीरनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम् माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥
<ref>आख्यायिका-अग्निष्टोमस्य सर्वंक्रतुप्रकृतित्वद्योतिका
अग्नेर्युद्धप्रकारवर्णना
अग्निष्टोमस्य छन्दस्त्रय-सवनत्रय-युक्तत्वेन स्तुतिः
गायत्रीसाम्येन स्तुतिः
संवत्सरसाम्येन स्तुतिः
समुद्रसाम्येन स्तुतिः</ref>देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति॥3.39॥</span></poem>
[[File:सोमक्रयणम् Soma purchase.jpg|thumb|सोमक्रयणम्]]
[[File:आतिथ्येष्टिः Guest Soma.jpg|thumb|आतिथ्येष्टिः.]]
<poem><span style="font-size: 14pt; line-height: 200%"><ref>अग्निष्टोमादर्वाचीनानां यज्ञानामग्निष्टोमप्राप्तिः
पाकयज्ञानां सप्तत्वादिवर्णनम्
दीक्षणीयेष्टिगतेडोपह्वानसादृश्येन पाकयज्ञानामग्निष्टोमप्राप्तिः
अग्निहोत्रस्य अग्निष्टोमप्राप्तिः
अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिः
अग्निष्टोमगतसोमद्वारा सर्वेषामौषधीनामग्निष्टोमप्राप्ति
अग्निष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानामग्निष्टोमप्राप्तिः
प्रवर्ग्यसाम्येन दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिः
पशुद्रव्यसाम्यात् पशुबन्धानामग्निष्टोमप्राप्तिः
दधिघर्मव्यवहारसाम्यादिडादधयज्ञस्याग्निष्टोमप्राप्तिः</ref>दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायं प्रातरग्निहोत्रं जुह्वति सायंप्रातर्व्रतं प्रयच्छन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतं प्रयच्छन्ति स्वाहाकारमेवान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये [https://sa.wikisource.org/s/en2 सामिधेनी]रन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्त्यग्नि[https://sa.wikisource.org/s/erp मातिथ्ये] मन्थन्त्यग्निं [http://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मास्ये]ष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधोऽग्निष्टोममप्येति॥3.40॥</span></poem>
<poem><span style="font-size: 14pt; line-height: 200%"><ref>उक्थ्यक्रतोरग्निष्टोमप्रवेशप्रदर्शनाय उक्थ्यक्रतुवर्णनम्
अतिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशप्रदर्शनाय तयोर्वर्णनम्
अग्निष्टोमात् प्राचीनानां यज्ञानां पराचीनानां क्रतूनाञ्चोल्लेखः
षोडशिचमसानां तत्पर्यायाणाञ्च वर्णनम्
षोडशिस्तोत्रसामस्यावृत्त्यैकविंशस्तोमसम्पादनम्
अग्निष्टोमे सर्वयज्ञक्रतूनामन्तर्भावस्योपसंहारः
अग्निष्टोमीयस्तोत्रियर्च्चा नवत्यधिकशतसङ्ख्यापरिगणनम्
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्याकानाम् ऋचामेकविंशतिसङ्ख्या-
. कांस्त्रिवृत्स्तोमान् परिकल्प्य तस्याद्वित्यसाम्यादग्निष्टोमप्रशंसा
अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्यानाम् ऋचामेकविंशतिसङ्ख्याकां-
स्त्रिवृत्स्तोमान् परिकल्प्य गवामयनसत्रसाम्यादग्निष्टोमप्रशंसा
एकेनाग्निष्टोमानुष्ठानेनैव सर्वयज्ञक्रतुफलावाप्तिवेदनप्रशंसा</ref>इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्याऽसौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमानस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥
<ref>आख्यायिका-अग्निष्टोमस्य चतुष्टोमत्वेन प्रशंसार्था
तत्र त्रिवृत्स्तोमस्तोत्रस्य प्रशंसादि
पञ्चदशस्तोमस्तोत्रस्य प्रशंसादि
सप्तदशस्तोमस्तोत्रस्य प्रशंसादि
एकविंशस्तोमस्तोत्रस्य प्रशंसादि
अग्निष्टोमस्य त्रिवृदादिस्तोमचतुष्टयसाध्यत्वेन प्रशंसाया उपसंहारः
अग्निष्टोमप्रयोगे त्रिष्टुबादीनां चतुर्णां स्तोमानां समुच्चयविधिः
अग्निष्टोमस्य अनुष्ठातृवेदित्रोस्तुल्यफलाधिकारित्वेन स्तुतिः</ref>देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं रुद्रा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदाती तू तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥
<ref>अग्निष्टोम- चतुष्टोम -ज्योतिष्टोम- नाम्नां निर्वचनानि
अग्निष्टोमस्याद्यन्तराहित्येन प्रशंसा
यज्ञगाथा- अग्निष्टोमस्य आद्यन्ततुल्यत्त्वज्ञापिका
अग्निष्टोमस्य आद्यन्ततुल्यत्वे विचारः</ref>स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114)
<ref>अग्निष्टोमस्य साह्नत्वेनादित्यसाम्यात् स्तुतिः
अनुष्ठाने त्वरायानिषेधः
त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरध्वन्याधिक्यविधिः
सूर्यस्योदयास्तमयाभावात् तृतीयसवनेऽपि त्वरानिषेधसिद्धिः
सूर्यस्योदयास्तमयव्यवहारनिदानम्
सूर्यस्योदयास्तमयाभावज्ञानप्रशंसा
</ref>यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115)
<ref>आख्यायिका-दीक्षणीयेष्टिसंस्थाख्यापनार्था
दीक्षणीयेष्टेः पत्नीसंयाजान्तत्वतिरूपणम्
प्रायणीयेष्टेः शंयुवाकान्तत्वनिरूपणम्
आतिथ्येष्टेः इडान्तत्वनिरूपणम
उपसदिष्टिषु अनुष्ठेयविशेषप्रदर्शनम्
अग्नीषोमीयपशावनुष्ठेयविशेषप्रदर्शनम्
दीक्षणीयादीष्टिषु होतुरनुवचनस्य मन्द्रस्वरविधिः
अग्नीषोमीयपशौ होतुरनुवचनस्य यथेच्छस्वरविधिः
ज्योतिष्टोमस्याम्नादिप्राप्त्युपायभूतत्वाख्यानम्
तत्र ब्राह्मणानामेवार्त्विज्यविधानम्
ब्राह्मणेन छन्दोभिश्च सयुग् भूत्वा यज्ञसम्पादनम्</ref>यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्नं अन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्हि दीक्षणीयायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपसद्भिर्नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥
<ref>जग्ध-गीर्ण-वान्त-तुल्यार्त्विज्यकारिब्राह्मणानामधिकारनिषेधः
ब्राह्मणानां जग्धतुल्यार्त्विज्यनिरूपणम्
गीर्णतुल्यार्त्विज्यनिरूपणम्
वान्ततुल्यार्त्विज्यनिरूपणम्
ज्योतिष्टोमानुष्ठाने प्रमादकृतस्य स्वल्पार्त्विज्यदोषस्य परिहाराय
कर्मान्ते वामदेव्यसामगानरूपप्रायश्चित्तविधिः
प्रायश्चित्तार्थगेये वामदेव्यनामस्तोत्रियसाम्नि त्रेधा विभज्य तत्र पुरुषः
-इतिशब्दस्य प्रक्षेपप्रकारोपदेशः</ref>त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानं भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानं भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानं भुनक्ति स एतेषां त्रयाणामाशां नेयात्तं यद्येतेषां त्रयाणामेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधाऽऽत्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥
<ref>देविकानामपञ्चहविषां निर्वपनविधिः
गायत्रं त्रैष्टुभं जागतमानुष्टुभमनु अन्यानि छन्दांसि
विद्वतप्रसिद्ध्या छन्दसां प्रशंसा
देविकानां पञ्चहविःषु पौर्वापर्यविचारः
तत्र बहूनां जायानामेकपतिकत्वमिति दृष्टान्तोपन्यासः</ref>छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥</span></poem>
{{टिप्पणी|
जिस प्रकार अमावस्या के दो प्रकार हैं-- सिनीवाली और कुहू, इसी प्रकार पूर्णमासी दो प्रकार की है अनुमति अर्थात चतुर्दशी से मिली हुई और राका दूसरे पक्ष की प्रतिपदा से जुड़ी हुई ।
}}
<poem><span style="font-size: 14pt; line-height: 200%">631
<ref>देवीदेवताकानां पञ्चहविषां निर्वपनविधि।
गतश्रीणां परिगणनम् (श्रुतवान्, ग्रामणीः, राजन्यः)
देविकानाम्नां देवीनाम्नां च हविषां विकल्पेन प्रयोगविधिः
प्रजाकामस्य समुच्चयविधिः
धनकामस्य समुच्चयविधिः
समुच्चयफल दृष्टान्तोल्लेखः</ref>अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गायत्र्युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासां पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजातिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥
<ref>आख्यायिका-उक्थ्यक्रतोर्विधानार्था
एह्यू षु ब्रवाणि-इत्यृगाम्नानबीजकथनम्
प्रसङ्गतो भरद्वाजस्य ऋषेः स्वरूपवर्णनम्
साकमश्वनामसाम्नः नामनिर्वचनम्
उक्थस्तोत्रनिष्पादकत्वम्
प्रमंहिष्ठीयनामसाम्ना उक्थस्तोत्रप्रणयनम्</ref>अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120)
<ref>उक्थशस्त्रेषु प्रथमचमसगणे मैत्रावरुणस्य शस्त्रसूक्तविधिः
द्वितीयचमसगणे ब्राह्मणाच्छंसिनः शस्त्रसूक्तविधिः
तृतीयचमसगणे अच्छावाकस्य शस्त्रसूक्तविधिः
सूक्तानां द्विदेवताकत्वेन प्रशंसा
उक्थ्यक्रतौ पोतुर्नेष्टुश्च ऋतुयाज-प्रस्थितयाज्यामन्त्राणां विधिः</ref>ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसतीन्द्रश्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्रश्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्रश्च हि तान्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥
</span></poem>
i0vu2dn6d0y2thkdchbu3mdsx4m1dc1
शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण २
0
18998
342012
337130
2022-07-30T23:55:10Z
Puranastudy
1572
/* */
wikitext
text/x-wiki
[[File:उपांशुपात्रम् Upaanshupaatram.jpg|thumb|उपांशुग्रहः]]
[[File:उपांशुसवनम् Upamshusavanam.jpg|thumb|उपांशुसवनम्.]]
[[File:अंतर्यामपात्रम् Antaryama Patram.jpg|thumb|अन्तर्यामग्रहः.]]
[[File:सोमाभिषवणम् Soma Purification.jpg|thumb|सोमाभिषवणम्]]
[[File:अन्तर्यामपात्रम् Antaryama Patram.jpg|thumb|अन्तर्यामग्रहः? ]]
<poem><span style="font-size: 14pt; line-height: 200%">४.१.२
प्राणो ह वा अस्योपांशु । व्यान उपांशुसवन उदान एवान्तर्यामः - ४.१.२.१
अथ यस्मादन्तर्यामो नाम । यो वै प्राणः स उदानः स व्यानस्तमेवास्मिन्नेतत्पराञ्चं प्राणं दधाति यदुपांशु गृह्णाति तमेवास्मिन्नेतत्प्रत्यञ्चमुदानं दधाति यदन्तर्यामं गृह्णाति सोऽस्यायमुदानोऽन्तरात्मन्यतस्तद्यदस्यैषोऽन्तरात्मन्यतो यद्वैनेनेमाः प्रजा यतास्तस्मादन्तर्यामो नाम - ४.१.२.२
तमन्तःपवित्राद्गृह्णाति । प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति सोऽस्यायमुदानोऽन्तरात्मन्हित एतेनो हास्याप्युपांशुरन्तःपवित्राद्गृहीतो भवति समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ ह्येतेनो हैवास्यैषोऽपीतरेषु ग्रहेष्वनाक्षिद्भवति - ४.१.२.३
अथ यस्मात्सोमं पवित्रेण पावयति । यत्र वै सोमः स्वं पुरोहितं बृहस्पतिं जिज्यौ तस्मै पुनर्ददौ तेन संशशाम तस्मिन्पुनर्ददुष्यासैवातिशिष्टमेनो यदीन्नूनं ब्रह्म ज्यानायाभिदध्यौ - ४.१.२.४
तं देवाः पवित्रेणापावयन् । स मेध्यः पूतो देवानां हविरभवत्तथो एवैनमेष एतत्पवित्रेण पावयति स मेध्यः पूतो देवानां हविर्भवति - ४.१.२.५
तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा अदितिस्तस्या अदः प्रायणीयं हविरसावादित्यश्चरुस्तद्वै तत्पुरेव सुत्यायै सा हेयं देवेषु सुत्यायामपित्वमीषेऽस्त्वेव मेऽपि प्रसुते भाग इति - ४.१.२.६
ते ह देवा ऊचुः । व्यादिष्टोऽयं देवताभ्यो यज्ञस्त्वयैव ग्रहा गृह्यन्तां देवताभ्यो हूयन्तामिति तथेति सोऽस्या एष प्रसुते भागः - ४.१.२.७
तद्यदुपयामेन ग्रहा गृह्यन्ते । इयं वा [https://sites.google.com/view/puranic-subject-index/%E0%A4%89%E0%A4%AA%E0%A4%AF%E0%A4%AE-upayaama] उपयाम इयं वा इदमन्नाद्यमुपयच्छति पशुभ्यो मनुष्येभ्यो वनस्पतिभ्य इतो वा ऊर्ध्वा देवा दिवि हि देवाः - ४.१.२.८
तद्यदुपयामेन ग्रहा गृह्यन्ते । अनयैव तद्गृह्यन्तेऽथ यद्योनौ सादयतीयं वा अस्य सर्वस्य योनिरस्यै वा इमाः प्रजाः प्रजाताः - ४.१.२.९
तं वा एतम् । रेतो भूतं सोममृत्विजो बिभ्रति यद्वा अयोनौ रेतः सिच्यते प्र वै तन्मीयतेऽथ यद्योनौ सादयत्यस्यामेव तत्सादयति - ४.१.२.१०
प्राणोदानौ ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरम्प्राणोदानयोर्व्याकृत्यै प्राणोदानावेवैतद्व्याकरोति तस्मादेतौ समानावेव सन्तौ नानेवाचक्षते प्राण इति चोदान इति च - ४.१.२.११
अहोरात्रे ह वा अस्यैतौ ग्रहौ । तयोरुदितेऽन्यतरं जुहोत्यनुदितेऽन्यतरमहोरात्रयोर्व्याकृत्या अहोरात्रे एवैतद्व्याकरोति - ४.१.२.१२
अहः सन्तमुपांशुम् । तं रात्रौ जुहोत्यहरेवैतद्रात्रौ दधाति तस्मादपि सुतमिस्रायामुपैव किंचित्ख्यायते - ४.१.२.१३
रात्रिं सन्तमन्तर्यामम् । तमुदिते जुहोति रात्रिमेवैतदहन्दधाति तेनो हासावादित्य उद्यन्नेवेमाः प्रजा न प्रदहति तेनेमाः प्रजास्त्राताः - ४.१.२.१४
अथातो गृह्णात्येव । उपयामगृहीतोऽसीत्युक्त उपयामस्य बन्धुरन्तर्यच्छ मघवन्पाहि सोममितीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्निति पाहि सोममिति गोपाय सोममित्येवैतदाहोरुष्य राय एषो यजस्वेति पशवो वै रायो गोपाय पशूनित्येवैतदाहेषो यजस्वेति प्रजा वा इषस्ता एवैतद्यायजूकाः करोति ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति - ४.१.२.१५
अन्तस्ते द्यावापृथिवी दधामि । अन्तर्दधाम्युर्वन्तरिक्षं सजूर्देवेभिरवरैः परैश्चेति तदेनं वैश्वदेवं करोति तद्यदेनेनेमाः प्रजाः प्राणत्यश्चोदनत्यश्चान्तरिक्षमनुचरन्ति तेन वैश्वदेवोऽन्तर्यामे मघवन्मादयस्वेतीन्द्रो वै मघवानिन्द्रो यज्ञस्य नेता तस्मादाह मघवन्नित्यथ यदन्तरन्तरिति गृह्णात्यन्तस्त्वात्मन्दध इत्येवैतदाह - ४.१.२.१६
तं गृहीत्वा परिमार्ष्टि । नेद्व्यवश्चोतदिति तं न सादयत्युदानो ह्यस्यैष तस्मादयमसन्न उदानः संचरति यदीत्त्वभिचरेदथैनं सादयेदमुष्य त्वोदानं सादयामीति - ४.१.२.१७
स यद्युपांशुं सादयेत् । अथैनं सादयेद्यद्युपांशुं न सादयेन्नैनं सादयेद्यद्युपांशुमपिदध्यादप्येनं दध्याद्यद्युपांशुनापि दध्यान्नैनमपिदध्याद्यथोपांशोः कर्म तथैतस्य समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.१.२.१८
ता उ ह चरकाः । नानैव मन्त्राभ्यां जुह्वति प्राणोदानौ वा अस्यैतौ नानावीर्यौ प्राणोदानौ कुर्म इति वदन्तस्तदु तथा न कुर्यान्मोहयन्ति ह ते यजमानस्य प्राणोदानावपीद्वा एनं तूष्णीं जुहुयात् - ४.१.२.१९
स यद्वा उपांशुं मन्त्रेण जुहोति । तदेवास्यैषोऽपि मन्त्रेण हुतो भवति किमु तत्तूष्णीं जुहुयात्समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणोदानौ हि - ४.१.२.२०
स येनैवोपांशुं मन्त्रेण जुहोति । तेनैवैतं मन्त्रेण जुहोति स्वांकृतोऽसि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस्त्वाष्टु स्वाहा त्वा सुभव सूर्यायेत्युक्तो यजुषो बन्धुः - ४.१.२.२१
अथ हुत्वावाञ्चं ग्रहमवमार्ष्टि । इदं वा उपांशुं हुत्वोर्ध्वमुन्मार्ष्ट्यथात्रावाञ्चमवमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति - ४.१.२.२२
अथ नीचा पाणिना । मध्यमे परिधौ प्रत्यगुपमार्ष्टीदं वा उपांशु हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्ट्यथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सोऽसावेव बन्धुः - ४.१.२.२३
तं प्रत्याक्रम्य सादयति । उदानाय त्वेत्युदानो ह्यस्यैष तानि वै संस्पृष्टानि सादयति प्राणोदानावेवैतत्संस्पर्शयति प्राणोदानान्त्संदधाति - ४.१.२.२४
तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तस्मादिमे मनुष्याः स्वपन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमे मनुष्याः सुप्त्वा प्रबुध्यन्ते तेऽनिशिताश्चराचरा यज्ञस्यैवैतद्विधामनु वय इव ह वै यज्ञो विधीयते तस्योपांश्वन्तर्यामावेव पक्षावात्मोपांशुसवनः - ४.१.२.२५
तानि वा अनिङ्ग्यमानानि शेरे । आ तृतीयसवनात्तायते यज्ञ एति वै तद्यत्तायते
तस्मादिमानि वयांसि विगृह्य पक्षावनायुवानानि पतन्ति तानि पुनस्तृतीयसवने प्रयुज्यन्ते तस्मादिमानि वयांसि समासं पक्षावायुवानानि पतन्ति यज्ञस्यैवैतद्विधामनु - ४.१.२.२६
इयं ह वा उपांशुः । प्राणो ह्युपांशुरिमां ह्येव प्राणन्नभिप्राणित्यसावेवान्तर्याम उदानो ह्यन्तर्यामोऽमुं ह्येव लोकमुदनन्नभ्युदनित्यन्तरिक्षमेवोपांशुसवनो व्यानो ह्युपांशुसवनोऽन्तरिक्षं ह्येव व्यनन्नभिव्यनिति - ४.१.२.२७
</span></poem>
== ==
{{टिप्पणी|
[https://sa.wikisource.org/s/175a उपांशुपात्र]मेवान्वजाः प्रजायन्ते । ..[https://sa.wikisource.org/s/181m अन्तर्यामपात्र]मेवान्ववयः प्रजायन्ते ।..[https://sa.wikisource.org/s/e33 आग्रयणपात्र]मुक्थ्यपात्रमादित्यपात्रमेतान्येवानु गावः प्रजायन्ते ..ऋतुपात्रमेवान्वेकशफं प्रजायते ।..शुक्रपात्रमेवानु मनुष्याः प्रजायन्ते । - माश [https://sa.wikisource.org/s/xq3 ४.५.५.२]
अन्तर्याम पात्र के संदर्भ में, अन्तर्याम पात्र को आत्मा का यमन करने वाला कहा गया है । उपांशु प्राण को अपान, आत्मा को व्यान और अन्तर्याम को उदान कहा गया है । उपांशु प्राण को दिन की भांति कहा गया है जो रात्रि के अन्धकार में भी प्रकाशित होता रहता है । इसकी स्थापना रात्रि में की जाती है । इसीलिए रात्रि में थोडा - थोडा प्रकाश रहता है । अन्तर्याम को रात्रि की भांति कहा गया है जिसकी स्थापना दिवस में की जाती है । इस कारण से सूर्य का अत्यधिक ताप व्यथित नहीं करता । इसे चन्द्रमा की भांति कहा जा सकता है । अन्तर्याम का महत्त्व बृहदारण्यक उपनिषद में अन्तर्यामी ब्राह्मण/उद्दालक आरुणि ब्राह्मण में अन्तर्यामी के वर्णन के आधार पर समझा जा सकता है । यहां कहा गया है कि प्रत्येक घटना के पीछे जो कारण विद्यमान है, उसका साक्षात्कार करना है । वही अन्तर्यामी है ।
[https://sites.google.com/view/puranic-subject-index/upavaasa-ura/%E0%A4%89%E0%A4%AA%E0%A4%B6-upamshu उपांश्वन्तर्यामोपरि वैदिकसंदर्भाः ]
}}
3zv1a61f27vrnt0dliqyuwe42caz47n
पृष्ठम्:शङ्करदिग्विजयः.djvu/५८
104
119928
341993
321590
2022-07-30T12:25:02Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shubha" />{{rh|left=52|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>एष धूर्जटिरबोधमहेभं संनिहत्य रुधिराप्लुतचर्म ।
उद्यदुष्णकिरणारुणशाटीपल्लवस्य कपटेन बिभर्ति ।। १०९
श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति-
निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः।
असौ ब्रह्मवास्मिन्न खलु विशये किन्तु कलये
बृहेरर्थं साक्षादनुपचरितं केवलतया ॥११०
मित पादेनैव त्रिभुवनमिहैकेन महसा
विशुद्धं यत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् ।
दशाकारातीतं स्वमहिमनि निर्वेदरमणं
ततस्तद्विष्णोः परमपदमाख्याति निगमः ॥ १११
न भूतेष्वासङ्गः कचन न गवा चा विहरणं
न भूत्या संसर्गो न परिचितता भोगिभिरपि ।
तदप्याम्नायान्तस्त्रिपुरदहनात्केवलशा
तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥११२
न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।
असाहाय्येनैवं सति विततपुर्यष्टकजये *
कथं तं न यानिगमनिकुरम्बं परशिवम् ॥११३
दुःखासारदुरन्तदुष्कृतघनां दुःसंमृतिप्रावृष
दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।
उच्चण्डपतिपक्षपण्डितयशोनालीकनालाङ्कर-
ग्रासो हंसंकुलावतंसपदभाक् सन्मानसे क्रीडति ॥ ११४
* 1. ज्ञानेन्द्रियपञ्चकम, 2. कमेन्द्रियपञ्चकम, 3. प्राण-
'पञ्चकम, 4. अन्तःकरणवतुष्टयम् ,
5. अविद्या,
7. कर्म, 8. वासना इति पुर्यष्टकम्-इति व्याख्या ॥
6. कामः,
</poem><noinclude></noinclude>
g27i92q1ljwkktnwlyxroyilnlypq40
पृष्ठम्:तपतीसंवरणम्.djvu/३१
104
125524
341980
341977
2022-07-30T12:09:51Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
विदूषकः -(क) तदो तदो ।
wpadniente
राजा. • ततस्तस्माद् भक्तिभारावर्जितमौलिं प्रणमन्तमन्तरेण
मामासीदतिगम्भीरा भारती ।
विदूषकः – (ख) केरिसी ।
राजा-
." वत्स ! संवरण !
66
दयितां तव तन्वङ्गीं साल्वराजसुतामिमाम् ।
अवेहि प्रसवापेतां शरच्चूतलतामिव' ॥ ८ ॥
इति । अनन्तरमन्तरधत्त च भगवान् । अहं च प्राभा-
तिकमङ्गलगीतिभिः प्रतिबोधितोऽस्मि ।
(क) ततस्ततः ।
(ख) कीदृशी ।
स्वप्नश्रवणे शेषश्रवणापेक्षया तस्य प्रश्नमनुसृत्य स्वप्नशेषमाह - तत इ-
त्यादि । ततः आविर्भावसमनन्तरमेव । तस्माद् बिम्बाद् । भक्तिभारावर्जितमौलिः
नम्रशिराः अहं प्रणतः । विशेषणेन प्रणामस्य परिपूर्तिः प्रकाश्यते । तथा प्रण-
मन्तं मामन्तरेण मामुद्दिश्य । अतिगम्भीरा अतिनिगूढाभिप्राया भारती आसीत् ।
तस्मादित्यनेन वक्तृमुखं न दृष्टं बिम्बादुद्भूतेत्येव ज्ञातम् ॥
तज्जिज्ञासया पृच्छति -- कीदृशीति ॥
वत्स ! संवरण ! इत्यादि भारतीप्रकारः । वत्स ! संवरण ! इत्यनेन पुत्र-
वद् वात्सल्यातिशयः प्रकाशितः । दयितामिति तन्वङ्गीं साल्वराजसुतामिति
सौरूप्याभिजन्मादिभिस्तव दयितात्वमस्यां युक्तमेवेति सम्माननं गम्यते । प्रसवापे-
तामवेहीति प्रसवस्यैव निषेधेन पुत्रोत्पत्तिशङ्का दूरतो निरस्ता । शरच्चूतलतामिवेति
अत्यन्तासम्भावनाप्रकाशकेन दृष्टान्तेन तादृश्यपास्या गृहस्थितिरिति दृढीकृतम् ।
वत्सेत्यादिसंबोधनेन तन्वङ्गीमित्यादिना च कारुण्यपात्रत्वमस्माकं प्रकाशितम् ।
प्रसवापेतामवेहीत्यनेनानिष्टार्थश्चान्ते बोधित इति अनुग्रहो वा निग्रहो वा तत्र
फलितः । किमर्थं स्वयं प्रादुर्भूय कथनमिति ज्ञातुमशक्यम् । तत एवातिगम्भीरे-
१. 'मौलि' इति ख. पाठ.. २. 'कीरि' इति घ. पाठ:
।<noinclude></noinclude>
lmd9tb3us0k822nhfwal9kt4b44laes
पृष्ठम्:अद्भुतसागरः.djvu/२२४
104
125525
341978
2022-07-30T12:02:24Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०९}}}}</noinclude>{{bold|<poem>{{gap}}युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥
अथ पराजितजययुक्तलक्षणम् । तत्र वृद्धगर्गः ।
{{gap}}ग्रहो ग्रहं समागम्य श्यावीभवति यो भृशम् ।
{{gap}}हानिं प्राप्नोति चाव्यक्तः स्पन्दते च मुहुर्मुहुः ॥
{{gap}}परस्परं विशेषेण किरणैरवरुध्यते ।
{{gap}}स्वकात् प्रच्यवते स्थानाद्यदि चाप्यनुलोमतः ॥
{{gap}}विकीर्ण इव चात्यर्थं तमसा ह्यधिसंभृतः ।
{{gap}}दृश्यते यदि स ज्ञेयो रूपैरेभिः पराजयी ॥
<small>गर्गस्तु ।</small>
{{gap}}अरश्मिर्लोहितः श्यामः परुषः सूक्ष्मतारकः ।
{{gap}}अपसव्यः कृतो यश्च चक्रान्तःपतितस्तथा ॥
{{gap}}च्युतः स्थानाद्धतो यश्च प्रतिपूर्वस्तथैव च ।
{{gap}}निष्प्रभो विगतश्चापि जवेनाभिहतस्तथा ॥
{{gap}}अप्राप्य वा निवर्त्तेत वेपनः कृष्ण एव च ।
{{gap}}लक्षणैः सप्तदशभिग्रहं विद्यात् पराजितम् ॥
<small>विष्णुधर्मोत्तरे ।</small>
{{gap}}ग्रहारूढश्च्युतः स्थानात स्फुरणो विजितो ग्रहः ।
{{gap}}वर्जितो यदि लिङ्गैश्च कृष्णः श्यावयुतिस्तथा ॥
<small>लिङ्गैर्जयचिह्नः ।</small>
{{gap}}उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः
{{gap}}बृहद्रूपोऽतिशुक्लश्च विजयी कथितो ग्रहः ॥
<small>भार्गवीये तु ।</small>
{{gap}}सर्वेषां नभसि समागमे ग्रहाणा-
{{gap}}{{gap}}मुत्कृष्टो भवति तथैव रश्मिवान् यः ।
{{gap}}स्निग्धत्वं भवति च स ग्रहो जयेन
</poem>}}<noinclude></noinclude>
c1iswbdlqw80h6wc36v9j4edfo3919l
341979
341978
2022-07-30T12:03:08Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|center=ग्रहयुद्धाद्यद्भुतावर्त्तः ।|right=२०९}}}}</noinclude>{{bold|<poem>{{gap}}युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥
<small>अथ पराजितजययुक्तलक्षणम् । तत्र वृद्धगर्गः ।</small>
{{gap}}ग्रहो ग्रहं समागम्य श्यावीभवति यो भृशम् ।
{{gap}}हानिं प्राप्नोति चाव्यक्तः स्पन्दते च मुहुर्मुहुः ॥
{{gap}}परस्परं विशेषेण किरणैरवरुध्यते ।
{{gap}}स्वकात् प्रच्यवते स्थानाद्यदि चाप्यनुलोमतः ॥
{{gap}}विकीर्ण इव चात्यर्थं तमसा ह्यधिसंभृतः ।
{{gap}}दृश्यते यदि स ज्ञेयो रूपैरेभिः पराजयी ॥
<small>गर्गस्तु ।</small>
{{gap}}अरश्मिर्लोहितः श्यामः परुषः सूक्ष्मतारकः ।
{{gap}}अपसव्यः कृतो यश्च चक्रान्तःपतितस्तथा ॥
{{gap}}च्युतः स्थानाद्धतो यश्च प्रतिपूर्वस्तथैव च ।
{{gap}}निष्प्रभो विगतश्चापि जवेनाभिहतस्तथा ॥
{{gap}}अप्राप्य वा निवर्त्तेत वेपनः कृष्ण एव च ।
{{gap}}लक्षणैः सप्तदशभिग्रहं विद्यात् पराजितम् ॥
<small>विष्णुधर्मोत्तरे ।</small>
{{gap}}ग्रहारूढश्च्युतः स्थानात स्फुरणो विजितो ग्रहः ।
{{gap}}वर्जितो यदि लिङ्गैश्च कृष्णः श्यावयुतिस्तथा ॥
<small>लिङ्गैर्जयचिह्नः ।</small>
{{gap}}उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः
{{gap}}बृहद्रूपोऽतिशुक्लश्च विजयी कथितो ग्रहः ॥
<small>भार्गवीये तु ।</small>
{{gap}}सर्वेषां नभसि समागमे ग्रहाणा-
{{gap}}{{gap}}मुत्कृष्टो भवति तथैव रश्मिवान् यः ।
{{gap}}स्निग्धत्वं भवति च स ग्रहो जयेन
</poem>}}<noinclude></noinclude>
ppsu4yvf0qzfb9rmgdckdk7jtxh4m4m
पृष्ठम्:तपतीसंवरणम्.djvu/३२
104
125526
341981
2022-07-30T12:10:30Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतासवरण
विदषकः - (क) सोत्थि होर्दु । मा भैवं सन्दप्पदै ।
राजा - कथमहमधमर्णो नानुशये ।
-
विदूषकः
:- (बिहस्य) (ख) अहो तुह अणेअपसण्डिरअणपरिपूरि-
अभण्डआरसहस्सस्स वि रिणसन्दावो त्ति अच्छरिअं ।
राजा – मूर्ख! नाहं भवदभिमतमृणमधिकृत्य ब्रवीमि । अ-
न्यदिदमपत्याभिधानमृणमुहामि पितॄणाम् ।
विदूषकः - (ग) मए वि एवं अण्णोष्णं विवदंताणं तक्किआणं
-
(क) स्वस्ति भवतु । मा भवान् सन् म् ।
(ख) अहो तवानेकप्रशस्तरत्नपरिपूरितभाण्डागारसहस्रस्यापि ॠणसन्ताप इत्या-
श्चर्यम् ।
(ग) मयाप्येतदन्योन्यं विवदमानानां तार्किकाणां मुखात् श्रुतपूर्वमेव । अत्रभवान्
त्युक्तम् ॥ ८ ॥ इतीति भारत्युपसंहारः । अनन्तरं भगवानन्तरधत्त च । केवलस्य
प्रादुर्भावो न घटते कथनं च, तद् भगवतैवोक्तं, मया न दृष्ट इत्येवेति भगवानन्तरघ-
त्तेत्युक्तम् । अनन्तरमित्यनेनैतदर्थमेव प्रादुर्भाव इति ज्ञायते । अहं च प्राभातिक-
मङ्गलगीतिभिः प्रतिबोधितोऽस्मीत्यनेन स्वप्नस्य चरमयामदृष्टत्वं प्रकाशितम् ॥
एवं तस्यानिष्टप्राप्तिसूचकं सन्तापगभै वचनमाकर्ण्य मङ्गलाशंसनपूर्वमनुन-
यति -- स्वस्तीत्यादि ।
तस्य सन्तापनिषेधमनङ्गकृित्याह -- कथमहमित्यादि । अनुशयः पश्चात्तापः
पूर्वमेव ऋणनिवृत्तौ प्रवृत्त्यभावात् ॥
एवमुक्ते तस्य चित्तव्याक्षेपाय हासगर्भा प्रहसनोक्तिः-
अहो इत्यादि । पस-
ण्डिरअण प्रशस्तरत्न ॥
सन्तापेनैवं प्रहसनमनादृत्य बोधयति- मूर्खेत्यादि । अन्यदिदं, न भवन्नि-
रूपितम् । पितॄणां पितृसम्बन्धि पितृविषयमित्यर्थः । अपत्यस्यानुदयस्तत्र-निमित्त-
मित्यपत्याभिधानमित्युक्तम् ॥
--
तदनुवदति–मयापीत्यादि । तार्किकाणां मुखात् श्रुतपूर्वमिति शास्त्र-
१. 'दु | मा स' इति क-ख. पाठ:. २. 'एव्वं स' इत्ति ग-पाठः ३. 'उ' इति क-गः पाठः,
‘उं' इति ख. पाठः ४, ‘ण्डा' इति क. पाठः ५. 'व' इति ख. पाठः ६. वि' इति घ. पाठः<noinclude></noinclude>
bxvcvgb3127w9ztphgvsr2wpl1d9ctg
341982
341981
2022-07-30T12:14:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतासवरण
विदषकः - (क) सोत्थि होदु । मा भैवं सन्दप्पदै ।
राजा - कथमहमधमर्णो नानुशये ।
-
विदूषकः
:- (विहस्य) (ख) अहो तुह अणेअपसण्डिरअणपरिपूरि-
अभण्डआरसहस्सस्स वि रिणसन्दावो त्ति अच्छरिअं ।
राजा – मूर्ख! नाहं भवदभिमतमृणमधिकृत्य ब्रवीमि । अ-
न्यदिदमपत्याभिधानमृणमुद्वहामि पितॄणाम् ।
विदूषकः - (ग) मए वि एवं अण्णोष्णं विवदंताणं तक्किआणं
-
(क) स्वस्ति भवतु । मा भवान् सन् म् ।
(ख) अहो तवानेकप्रशस्तरत्नपरिपूरितभाण्डागारसहस्रस्यापि ॠणसन्ताप इत्या-
श्चर्यम् ।
(ग) मयाप्येतदन्योन्यं विवदमानानां तार्किकाणां मुखात् श्रुतपूर्वमेव । अत्रभवान्
त्युक्तम् ॥ ८ ॥ इतीति भारत्युपसंहारः । अनन्तरं भगवानन्तरधत्त च । केवलस्य
प्रादुर्भावो न घटते कथनं च, तद् भगवतैवोक्तं, मया न दृष्ट इत्येवेति भगवानन्तरघ-
त्तेत्युक्तम् । अनन्तरमित्यनेनैतदर्थमेव प्रादुर्भाव इति ज्ञायते । अहं च प्राभातिक-
मङ्गलगीतिभिः प्रतिबोधितोऽस्मीत्यनेन स्वप्नस्य चरमयामदृष्टत्वं प्रकाशितम् ॥
एवं तस्यानिष्टप्राप्तिसूचकं सन्तापगर्भै वचनमाकर्ण्य मङ्गलाशंसनपूर्वमनुन-
यति -- स्वस्तीत्यादि ।
तस्य सन्तापनिषेधमनङ्गकृित्याह -- कथमहमित्यादि । अनुशयः पश्चात्तापः
पूर्वमेव ऋणनिवृत्तौ प्रवृत्त्यभावात् ॥
एवमुक्ते तस्य चित्तव्याक्षेपाय हासगर्भा प्रहसनोक्तिः-
अहो इत्यादि । पस-
ण्डिरअण प्रशस्तरत्न ॥
सन्तापेनैवं प्रहसनमनादृत्य बोधयति- मूर्खेत्यादि । अन्यदिदं, न भवन्नि-
रूपितम् । पितॄणां पितृसम्बन्धि पितृविषयमित्यर्थः । अपत्यस्यानुदयस्तत्र-निमित्त-
मित्यपत्याभिधानमित्युक्तम् ॥
--
तदनुवदति–मयापीत्यादि । तार्किकाणां मुखात् श्रुतपूर्वमिति शास्त्र-
१. 'दु | मा स' इति क-ख. पाठ:. २. 'एव्वं स' इत्ति ग-पाठः ३. 'उ' इति क-गः पाठः,
‘उं' इति ख. पाठः ४, ‘ण्डा' इति क. पाठः ५. 'व' इति ख. पाठः ६. वि' इति घ. पाठः<noinclude></noinclude>
6w7fa02q480fnu2n1ewpgpregdpmkun
पृष्ठम्:तपतीसंवरणम्.djvu/३३
104
125527
341983
2022-07-30T12:15:09Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
१९
मुहादो सुदपुरुवं एव्व । अत्तभव पुण सुय्यवअणस्स
तप्पज्जत्थं अजाणन्तो अदिमेत्तं संतप्पदि । एसो तस्स
अभिप्पाओ । इअं देवी अणवच्चा । अण्णं परिणेहि ।
सा दे तणअं जणइस्सदि त्ति ।
राजा सखे ! सम्भाव्यत एवैतत् । न पुनरहं देवीगुणगण-
निगलितां चित्तवृत्तिमन्यतः क्षेतुमलम् । तदधुना निव-
तितनियमों तत्रभवतीं द्रक्ष्यावः ।
पुनः सूर्यवचनस्य तात्पर्यार्थमजानन् अतिमात्रं सन्तप्यते । एष तस्याभि-
प्रायः 'इयं देव्यनपत्या | अन्यां परिणय । सा ते तनयं जनयिष्यति इति ।
विरुद्धतया प्रहसनोक्तिः, धर्मशास्त्रादिभ्य एतच्छ्रवणं युक्तं न खलु तार्किकमुखा-
दिति । अत्र नायिकान्तरानुरागवीजभूतं सूर्यवचने निलीनं नायकेनातिगम्भीर -
त्वकथनेन शङ्कितम् अर्थान्तरम् औत्सुक्यरूपारम्भोत्थापनाय नर्मसचिवमुखेन वि-
वृणोति कविः- अत्तभवं पुण इत्यादि । भवत्सन्तापे भवत एवापराधः । सूर्यवच-
नतात्पर्ये निरूप्यमाणे इत एव सन्तापशमोपायः सिध्यति । अत्रभवान् पुनरिति
सर्वज्ञस्याप्यत्र कुण्ठिता बुद्धिः । अतः सूर्यवचनस्य तात्पर्यार्थो भवता न निरू-
पितः । निषेधरूपः स्थूलो वाक्यार्थ एव ज्ञातः न तु तात्पर्यार्थः । स तु वक्तुर-
भिप्रायरूपो वाच्याद् भिन्नस्वरूपः । तमर्थं मूर्खोऽहं व्याख्यास्यामि । तव इमां
दयितां प्रसवापेतामवेहीत्यत्र अन्यां परिणय सा ते तनयं जनयिष्यति इतीमां
प्रसवापेतामित्युक्तम् । अत एव पुत्रो न भविष्यतीति न । तदन्यां परिणयेत्ये-
वमभिप्रायं विज्ञाय सन्तापो न कार्यः । तदभिप्रायानुरूपं प्रवर्त्तितव्यम् इत्यौत्सु-
क्यमुद्भावयति ॥
तदङ्गीकृत्यौत्सुक्यगर्भमाह -- सखे ! इति । इदमेव सखित्वं यत् समसुख-
दुःखतया कार्यसङ्कटेषु तत्त्वप्रकाशनम् । इदानीं ममाप्यर्थः स्फुरति । सम्भाव्यत
१. 'हवं उण' इति क. पाठः, २. 'सूरव' इति क ख ग. पाठ:. ३. 'जा--सं' क-ख-घ.
४. 'णनि' इति क-घ. पाठः, ५. 'मां देवीं द्र' इति ख. पाठः ६. 'वः ।
गच्छामतः वि' इति क.ग. पाठः
पाठन<noinclude></noinclude>
8i3z2fyrp3l925axgw4xbvtv3ntornt
341985
341983
2022-07-30T12:18:44Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
१९
मुहादो सुदपुरुवं एव्व । अत्तभवं पुण सुय्यवअणस्स
तप्पज्जत्थं अजाणन्तो अदिमेत्तं संतप्पदि । एसो तस्स
अभिप्पाओ । इअं देवी अणवच्चा । अण्णं परिणेहि ।
सा दे तणअं जणइस्सदि त्ति ।
राजा सखे ! सम्भाव्यत एवैतत् । न पुनरहं देवीगुणगण-
निगलितां चित्तवृत्तिमन्यतः क्षेतुमलम् । तदधुना निव-
र्त्तितनियमां तत्रभवतीं द्रक्ष्यावः ।
पुनः सूर्यवचनस्य तात्पर्यार्थमजानन् अतिमात्रं सन्तप्यते । एष तस्याभि-
प्रायः 'इयं देव्यनपत्या | अन्यां परिणय । सा ते तनयं जनयिष्यति इति ।
विरुद्धतया प्रहसनोक्तिः, धर्मशास्त्रादिभ्य एतच्छ्रवणं युक्तं न खलु तार्किकमुखा-
दिति । अत्र नायिकान्तरानुरागबीजभूतं सूर्यवचने निलीनं नायकेनातिगम्भीर -
त्वकथनेन शङ्कितम् अर्थान्तरम् औत्सुक्यरूपारम्भोत्थापनाय नर्मसचिवमुखेन वि-
वृणोति कविः- अत्तभवं पुण इत्यादि । भवत्सन्तापे भवत एवापराधः । सूर्यवच-
नतात्पर्ये निरूप्यमाणे इत एव सन्तापशमोपायः सिध्यति । अत्रभवान् पुनरिति
सर्वज्ञस्याप्यत्र कुण्ठिता बुद्धिः । अतः सूर्यवचनस्य तात्पर्यार्थो भवता न निरू-
पितः । निषेधरूपः स्थूलो वाक्यार्थ एव ज्ञातः न तु तात्पर्यार्थः । स तु वक्तुर-
भिप्रायरूपो वाच्याद् भिन्नस्वरूपः । तमर्थं मूर्खोऽहं व्याख्यास्यामि । तव इमां
दयितां प्रसवापेतामवेहीत्यत्र अन्यां परिणय सा ते तनयं जनयिष्यति इतीमां
प्रसवापेतामित्युक्तम् । अत एव पुत्रो न भविष्यतीति न । तदन्यां परिणयेत्ये-
वमभिप्रायं विज्ञाय सन्तापो न कार्यः । तदभिप्रायानुरूपं प्रवर्त्तितव्यम् इत्यौत्सु-
क्यमुद्भावयति ॥
तदङ्गीकृत्यौत्सुक्यगर्भमाह -- सखे ! इति । इदमेव सखित्वं यत् समसुख-
दुःखतया कार्यसङ्कटेषु तत्त्वप्रकाशनम् । इदानीं ममाप्यर्थः स्फुरति । सम्भाव्यत
१. 'हवं उण' इति क. पाठः, २. 'सूरव' इति क ख ग. पाठ:. ३. 'जा--सं' क-ख-घ.
४. 'णनि' इति क-घ. पाठः, ५. 'मां देवीं द्र' इति ख. पाठः ६. 'वः ।
गच्छामतः वि' इति क.ग. पाठः
पाठन<noinclude></noinclude>
skg21zv4gujm5hiqitzf02bkjytjekm
पृष्ठम्:अद्भुतसागरः.djvu/२२५
104
125528
341984
2022-07-30T12:18:32Z
Sumanta Pramanik1
7729
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}{{gap}}संयुक्तो भवति तु यः पराजयेन ॥
{{gap}}श्यामो वाऽप्यपगतरश्मिमण्डलो वा
{{gap}}{{gap}}रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
{{gap}}आक्रान्तो विनिपतितः कृतापसव्यो
{{gap}}{{gap}}विज्ञेयो हत इति स ग्रहो ग्रहेण ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
{{gap}}अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
{{gap}}उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
{{gap}}विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥</poem>}}
<small>प्रभाकरस्तु ।</small>
{{bold|<poem>{{gap}}भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।</poem>}}{{bold|<poem></poem>}}
<small>पुलिशाचार्यश्च ।</small>
{{bold|<poem>{{gap}}सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।}}<noinclude></noinclude>
b7t6fynbjspiikvtx1rdbk0pr1r54zf
341986
341984
2022-07-30T12:19:05Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}{{gap}}संयुक्तो भवति तु यः पराजयेन ॥
{{gap}}श्यामो वाऽप्यपगतरश्मिमण्डलो वा
{{gap}}{{gap}}रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
{{gap}}आक्रान्तो विनिपतितः कृतापसव्यो
{{gap}}{{gap}}विज्ञेयो हत इति स ग्रहो ग्रहेण ॥</poem>}}
<small>पराशरस्तु ।</small
{{bold|{{gap}}दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
{{gap}}अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
{{gap}}उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
{{gap}}विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥</poem>}}
<small>प्रभाकरस्तु ।</small>
{{bold|<poem>{{gap}}भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।</poem>}}{{bold|<poem></poem>}}
<small>पुलिशाचार्यश्च ।</small>
{{bold|<poem>{{gap}}सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।}}<noinclude></noinclude>
2oc8iafowvmvkyfiqixuvo1sdy0leoa
341988
341986
2022-07-30T12:19:34Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}{{gap}}संयुक्तो भवति तु यः पराजयेन ॥
{{gap}}श्यामो वाऽप्यपगतरश्मिमण्डलो वा
{{gap}}{{gap}}रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
{{gap}}आक्रान्तो विनिपतितः कृतापसव्यो
{{gap}}{{gap}}विज्ञेयो हत इति स ग्रहो ग्रहेण ॥</poem>}}
<small>पराशरस्तु ।</small
{{bold|{{gap}}दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
{{gap}}अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
{{gap}}उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
{{gap}}विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥</poem>}}
<small>प्रभाकरस्तु ।</small>
{{bold|<poem>{{gap}}भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।</poem>}}{{bold|<poem></poem>}}
<small>पुलिशाचार्यश्च ।</small>
{{bold|<poem>{{gap}}सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।}}<noinclude></noinclude>
1vlzljsmb3wuw9o4ow5d5sbjijjbfxz
341989
341988
2022-07-30T12:20:21Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{rh|left=२१०|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}{{gap}}संयुक्तो भवति तु यः पराजयेन ॥
{{gap}}श्यामो वाऽप्यपगतरश्मिमण्डलो वा
{{gap}}{{gap}}रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
{{gap}}आक्रान्तो विनिपतितः कृतापसव्यो
{{gap}}{{gap}}विज्ञेयो हत इति स ग्रहो ग्रहेण ॥</poem>}}
<small>पराशरस्तु ।</small
{{bold|{{gap}}दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
{{gap}}अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
{{gap}}उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
{{gap}}विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥</poem>}}
<small>प्रभाकरस्तु ।</small>
{{bold|<poem>{{gap}}भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।</poem>}}{{bold|<poem></poem>}}
<small>पुलिशाचार्यश्च ।</small>
{{bold|<poem>{{gap}}सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।}}<noinclude></noinclude>
2oc8iafowvmvkyfiqixuvo1sdy0leoa
341990
341989
2022-07-30T12:21:18Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Sumanta Pramanik1" />{{bold|{{rh|left=२१०|center=अद्भुतसागरे}}}}</noinclude>{{bold|<poem>{{gap}}{{gap}}संयुक्तो भवति तु यः पराजयेन ॥
{{gap}}श्यामो वाऽप्यपगतरश्मिमण्डलो वा
{{gap}}{{gap}}रूक्षो वाऽप्यपगतरश्मिवान् कृशो वा ।
{{gap}}आक्रान्तो विनिपतितः कृतापसव्यो
{{gap}}{{gap}}विज्ञेयो हत इति स ग्रहो ग्रहेण ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}दशभिर्लक्षणैर्ग्रहं जितं विद्यात् । विवर्णः परुषः सूक्ष्मो याम्याशामार्गस्थो विरूढो विकृतो निष्प्रभोऽथ वाऽभिहतोऽप्राप्य निवृत्तो वैपनश्चान्यथा विजयी ।}}
<small>वराहसंहितायां तु ।</small>
{{bold|<poem>{{gap}}दक्षिणदिकस्थः परुषो वेपथरप्राप्य सन्निवृत्तोऽणुः ।
{{gap}}अधिरुढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥
{{gap}}उक्तविपरीतलक्षणसंपन्नो जययुतो विनिर्दिष्टः ।
{{gap}}विपुलः स्निग्धो द्युतिमान् दक्षिणदिकस्थोऽपि जययुक्तः ॥</poem>}}
<small>प्रभाकरस्तु ।</small>
{{bold|<poem>{{gap}}भवेद्ग्रहो जयी युद्धे उदीच्यो दक्षिणे सितः ।</poem>}}{{bold|<poem></poem>}}
<small>पुलिशाचार्यश्च ।</small>
{{bold|<poem>{{gap}}सर्वे जयिन उदकस्था दक्षिणदिकस्थो जयी शुक्रः ।
अथ रव्यादीनां पराजयफलं भार्गवोये ।
कनकरजतसंचयाश्च सर्वे शमदममन्त्रधराश्च ये मनुष्याः ।
शकयवनतुषारवाह्लिकाश्च क्षयमुपयान्ति दिवाकरं प्रयातम् ॥</poem>}}
<small>पराशरस्तु ।</small>
{{bold|{{gap}}सूर्यपीडायां वरनृपतितपस्विधार्मिकयशस्विभ्राजिष्णुतेजस्विपीतलोहितबीजफल-पुष्पौषधिमणिधात्वग्न्युपजीविनः शक्ययवनकाम्बोजदरदपारदपह्लवानागरैः सहोपतप्यन्ते ।}}<noinclude></noinclude>
aa776fmf4gc3727korcpat33gwz52xs
पृष्ठम्:तपतीसंवरणम्.djvu/३४
104
125529
341987
2022-07-30T12:19:31Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
२०
विदूषकः – (क) ऎदु एदु भव॑ ।
(उभौ परिक्रामतः)
राजा --- (निमित्तं सूचयन्) सखे !
वामेतरमिदमधुना स्फुरति मदीयं विलोचनं केन ।
न सुतसमुद्भवलाभादपरः प्रीतिप्रसङ्गो मे ॥ ९ ॥
मे
(क) एत्वेतु भवान् ।
एवैतद् वाक्यार्थशक्तिपर्यालोचने । अत्रैवं तात्पर्यमुन्नेतुं शक्यम् । तत्रापि न पाक्षि-
कत्वमित्येवकारेण द्योतितम् । तत्र दाक्षिण्यनिमित्तं वैषम्यमाह -- न पुनरित्यादि ।
देवीगुणगणनिगलितां गुणगणैः सौशील्यादिभिः गणशब्देन निगलनस्य गाढत्वेन
शिथिलीकरणस्य दुष्करत्वं प्रकाशितम् । अत एवोक्तमन्यतः क्षेप्तुं नालमिति ।
अन्यतः अन्यस्याम् । चित्तवृत्तिः सङ्कल्पः । तद्विशेषा एव रत्यादयः । अतो देवी-
निविष्टरतेश्चित्तस्याक्कृप्यान्यत्र योजने मम न शक्तिरिति दाक्षिण्यं प्रकाशितम् ।
अत एवाह -- अधुना देवीं द्रक्षाव इति । निवर्त्तितनियमामित्यनेन मध्ये नियमस्य
विच्छेदकरणेन तस्या वैमनस्यमपनेतव्यमिति प्रकाशितम् ॥
एवमपेक्षितं देवीदर्शनमुद्दिश्य गच्छन् अभ्युदयद्योतकं सुनिमित्तमनुसन्धाय
चित्तसन्तापस्य निर्वापणे पुत्रोद्भवे औत्सुक्यवानाह—सखे ! इति । व्यसनवद-
भ्युदयेऽपि त्वमेव मम सब्रह्मचारी | तदिदानीमनुभूयमानादन्यदवस्थान्तरं सुनि-
मित्तं सूचयति । तच्छृणु । वामेतरं दक्षिणम् अनुकूलमिति च स्फुरति । इदमिति
त्वयापि द्रष्टुं शक्यम् । अधुना सङ्कटकाले । स्फुरति स्फुरणस्य क्षणेन न विश्रा-
न्तिः प्रारब्धस्य स्फुरणस्य न परिसमाप्तिः, अनेन फलस्य गौरवं गम्यते । मंदी-
यमिति । मम वैषम्यं ज्ञात्वा स्वयं प्रियं निवेदयदिवेति द्योत्यते । स्फुरति स्पन्दते
अत एव शोभत इति च ध्वनितम् । केन हेतुनेति शेषः । दक्षिणतया प्रीतिहेतु-
बोधकत्वमस्य स्वतः सिद्धमिति निरूप्य औचित्येन विशेषे नियमयति -- न
सुतेत्यादि । सुतसमुद्भवलाभात् सुतोत्पत्तिसिद्धेः । सुतोद्भवस्यैवापेक्षितत्वं पश्चात्
तद्गुणादेरिति समुद्भवग्रहणं न तु सुतलाभादिति । अपरः अन्यः इतो विशिष्टः ।
प्रीतिप्रसङ्गः प्रीत्युद्भवहेतुः प्रसजत्यनेनेति व्युत्पत्त्या प्रीतिहेतुता द्योत्यते । सुतो-
त्यत्तिं तन्निमित्तं च विनेदानीं मम नान्यदपेक्षितमिति भावः ॥ ९ ॥
*१. 'एव्वं होदु । राजा — गच्छाग्रतः । उभौ' इति ख. पाठः, २. 'वं | राजा-बाढम् । उ'
इति ग. पाठः. ३. 'यित्वा स' इति घ. पाठ..<noinclude></noinclude>
tqveaaql3xu4rer0pkdamvqgw0hj6jh
341991
341987
2022-07-30T12:22:48Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
२०
विदूषकः – (क) एदु एदु भव॑ ।
(उभौ परिक्रामतः)
राजा --- (निमित्तं सूचयन्) सखे !
वामेतरमिदमधुना स्फुरति मदीयं विलोचनं केन ।
न सुतसमुद्भवलाभादपरः प्रीतिप्रसङ्गो मे ॥ ९ ॥
मे
(क) एत्वेतु भवान् ।
एवैतद् वाक्यार्थशक्तिपर्यालोचने । अत्रैवं तात्पर्यमुन्नेतुं शक्यम् । तत्रापि न पाक्षि-
कत्वमित्येवकारेण द्योतितम् । तत्र दाक्षिण्यनिमित्तं वैषम्यमाह -- न पुनरित्यादि ।
देवीगुणगणनिगलितां गुणगणैः सौशील्यादिभिः गणशब्देन निगलनस्य गाढत्वेन
शिथिलीकरणस्य दुष्करत्वं प्रकाशितम् । अत एवोक्तमन्यतः क्षेप्तुं नालमिति ।
अन्यतः अन्यस्याम् । चित्तवृत्तिः सङ्कल्पः । तद्विशेषा एव रत्यादयः । अतो देवी-
निविष्टरतेश्चित्तस्याक्कृप्यान्यत्र योजने मम न शक्तिरिति दाक्षिण्यं प्रकाशितम् ।
अत एवाह -- अधुना देवीं द्रक्षाव इति । निवर्त्तितनियमामित्यनेन मध्ये नियमस्य
विच्छेदकरणेन तस्या वैमनस्यमपनेतव्यमिति प्रकाशितम् ॥
एवमपेक्षितं देवीदर्शनमुद्दिश्य गच्छन् अभ्युदयद्योतकं सुनिमित्तमनुसन्धाय
चित्तसन्तापस्य निर्वापणे पुत्रोद्भवे औत्सुक्यवानाह—सखे ! इति । व्यसनवद-
भ्युदयेऽपि त्वमेव मम सब्रह्मचारी | तदिदानीमनुभूयमानादन्यदवस्थान्तरं सुनि-
मित्तं सूचयति । तच्छृणु । वामेतरं दक्षिणम् अनुकूलमिति च स्फुरति । इदमिति
त्वयापि द्रष्टुं शक्यम् । अधुना सङ्कटकाले । स्फुरति स्फुरणस्य क्षणेन न विश्रा-
न्तिः प्रारब्धस्य स्फुरणस्य न परिसमाप्तिः, अनेन फलस्य गौरवं गम्यते । मंदी-
यमिति । मम वैषम्यं ज्ञात्वा स्वयं प्रियं निवेदयदिवेति द्योत्यते । स्फुरति स्पन्दते
अत एव शोभत इति च ध्वनितम् । केन हेतुनेति शेषः । दक्षिणतया प्रीतिहेतु-
बोधकत्वमस्य स्वतः सिद्धमिति निरूप्य औचित्येन विशेषे नियमयति -- न
सुतेत्यादि । सुतसमुद्भवलाभात् सुतोत्पत्तिसिद्धेः । सुतोद्भवस्यैवापेक्षितत्वं पश्चात्
तद्गुणादेरिति समुद्भवग्रहणं न तु सुतलाभादिति । अपरः अन्यः इतो विशिष्टः ।
प्रीतिप्रसङ्गः प्रीत्युद्भवहेतुः प्रसजत्यनेनेति व्युत्पत्त्या प्रीतिहेतुता द्योत्यते । सुतो-
त्यत्तिं तन्निमित्तं च विनेदानीं मम नान्यदपेक्षितमिति भावः ॥ ९ ॥
*१. 'एव्वं होदु । राजा — गच्छाग्रतः । उभौ' इति ख. पाठः, २. 'वं | राजा-बाढम् । उ'
इति ग. पाठः. ३. 'यित्वा स' इति घ. पाठ..<noinclude></noinclude>
im4rllx1eizzvd4uj7e3lx10q15ypox
पृष्ठम्:तपतीसंवरणम्.djvu/३५
104
125530
341992
2022-07-30T12:23:22Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२१
विदूषकः --- (क) अदिट्ठपुरुवाए देवीए पदवि अण्णेसन्तस्स
किं ण होइ सुणिमित्तं ।
राजा - किमदृष्टपूर्वेति ।
-
विदूषकः -- (ख) एत्तिअं काळं णिअमन्तरिदेदसण त्ति भए भ
णिदं । (अग्रतो बिलोक्य) पेक्खदु पेक्खदु भवं, एसा भअ-
वई भाईरही दीसइ ।
राजा - (साञ्जलिबन्धम् )
www
भगवति! पुनतीभ्यस्तावकीभ्यास्त्रलोकीं
प्रणतिमुपगतोऽहं स्वर्गनिःश्रेणिकाभ्यः ।
मदकल कलहंस श्रेणिपारिप्लवाभ्यः
शशिकरविशदाभ्यो वीचिकामालिकाभ्यः ॥१०॥
विदूषकः --- (पुरतो निर्दिश्यँ) (ग) एसो गुहघरपरिसरारामो । पविसदु
भव |
(क) अदृष्टपूर्वीया देव्याः पदवीमन्विष्यतः किं न भवति सुनिमित्तम् ।
(ख) एतावन्तं कालं नियमान्तरितदर्शनेति मया भणितम् । पश्यतु पश्यतु भवान्,
एषा भगवती भागीरथ दृश्यते ।
(ग) एष गुहगृहपरिसरारामः । प्रविशतु भवान् ।
एतदुक्तिमनुसृत्य भाविनमर्थं सूचयति कविः अदृष्टपूर्वेत्यादिना । तत्र
अदृष्टपूर्वाया इत्यत्रास्फुटत्वगोपनाय प्रश्नपरिहारौ कविना प्रकाशितौ ॥
भगवतीत्यादि । स्वर्गनिःश्रेणिकाभ्यः स्वर्गारोहणसाधनत्वेन निःश्रेणिकात्वा-
रोपः । मदेन मधुरनादैः राजहंससञ्चयैः अर्थात् तेषां पक्षपवनैः पारिप्लवाभ्यश्चञ्च-
लाभ्यः “पारिप्लवन्त्वधीरं चलाचलं चञ्चलं च कथयन्ति" इति हलायुधः ॥ १० ॥
अथ सन्तापकुण्ठितस्य मनसः सूर्यवचनतात्पर्यनिरूपणेन सुनिमित्तोदयेन
जाह्नवीनमनेनोद्यानावलोकनेन च क्रमेण विकासमवलम्बमानः रसिकवीथ्यां (तत्)
१. 'कथम' इति ख. पाठः, २. 'रिअदं' इति ख-ग. पाठः. ३. 'दुए' इति घ. पाठः,
४. 'वदी भा' इति ख-ग. पाठः, ५. 'शन् ए' इति क. पाठः, ६. 'गिहप' इति
क-ख-ग. पाठः, ७. 'वं । (उभौ उद्यानप्रवेशं रूपयतः) । रा' इति क-ख-ग. पाठः.<noinclude></noinclude>
5cifo5hvoh2nul6pnfuvuip62c8yhmp
341994
341992
2022-07-30T12:26:43Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२१
विदूषकः --- (क) अदिट्ठपुरुवाए देवीए पदविं अण्णेसन्तस्स
किं ण होइ सुणिमित्तं ।
राजा - किमदृष्टपूर्वेति ।
-
विदूषकः -- (ख) एत्तिअं काळं णिअमन्तरिदेदंसण त्ति भए भ
णिदं । (अग्रतो बिलोक्य) पेक्खदु पेक्खदु भवं, एसा भअ-
वई भाईरही दीसइ ।
राजा - (साञ्जलिबन्धम् )
www
भगवति! पुनतीभ्यस्तावकीभ्यास्त्रलोकीं
प्रणतिमुपगतोऽहं स्वर्गनिःश्रेणिकाभ्यः ।
मदकल कलहंस श्रेणिपारिप्लवाभ्यः
शशिकरविशदाभ्यो वीचिकामालिकाभ्यः ॥१०॥
विदूषकः --- (पुरतो निर्दिश्यं) (ग) एसो गुहघरपरिसरारामो । पविसदु
भवं |
(क) अदृष्टपूर्वीया देव्याः पदवीमन्विष्यतः किं न भवति सुनिमित्तम् ।
(ख) एतावन्तं कालं नियमान्तरितदर्शनेति मया भणितम् । पश्यतु पश्यतु भवान्,
एषा भगवती भागीरथ दृश्यते ।
(ग) एष गुहगृहपरिसरारामः । प्रविशतु भवान् ।
एतदुक्तिमनुसृत्य भाविनमर्थं सूचयति कविः अदृष्टपूर्वेत्यादिना । तत्र
अदृष्टपूर्वाया इत्यत्रास्फुटत्वगोपनाय प्रश्नपरिहारौ कविना प्रकाशितौ ॥
भगवतीत्यादि । स्वर्गनिःश्रेणिकाभ्यः स्वर्गारोहणसाधनत्वेन निःश्रेणिकात्वा-
रोपः । मदेन मधुरनादैः राजहंससञ्चयैः अर्थात् तेषां पक्षपवनैः पारिप्लवाभ्यश्चञ्च-
लाभ्यः “पारिप्लवन्त्वधीरं चलाचलं चञ्चलं च कथयन्ति" इति हलायुधः ॥ १० ॥
अथ सन्तापकुण्ठितस्य मनसः सूर्यवचनतात्पर्यनिरूपणेन सुनिमित्तोदयेन
जाह्नवीनमनेनोद्यानावलोकनेन च क्रमेण विकासमवलम्बमानः रसिकवीथ्यां (तत्)
१. 'कथम' इति ख. पाठः, २. 'रिअदं' इति ख-ग. पाठः. ३. 'दुए' इति घ. पाठः,
४. 'वदी भा' इति ख-ग. पाठः, ५. 'शन् ए' इति क. पाठः, ६. 'गिहप' इति
क-ख-ग. पाठः, ७. 'वं । (उभौ उद्यानप्रवेशं रूपयतः) । रा' इति क-ख-ग. पाठः.<noinclude></noinclude>
26qpmyfx1gg1hcfmzw5j7qcdq63nadk
पृष्ठम्:तपतीसंवरणम्.djvu/३६
104
125531
341996
2022-07-30T12:27:19Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२२
तपतीसंवरणे
राजो - (प्रवेशं नाटयन् विलोक्य) सखे ! अतिसुभगोऽयमुद्याना-
SE
भोगः । इह हि -
आरामलक्ष्मीचरणच्युतानां
बिभ्रत्यमी विभ्रमयावकानाम् ।
शोभां शुकालीढफलावलीनां
बीजोत्करा दाडिमवल्लरीणाम् ॥ ११ ॥
प्रेरयन् उद्यानं वर्णयति–सखे! इत्यादि । अतिसुभगः नित्याभ्यस्तस्य पूर्वमेवं न सौ-
भाग्यं दृष्टम् । उद्यानस्याभोगः परिपूर्णता समग्रपरिकरत्वम् । तत् समर्थयात-
इह हीत्यादि । इह शुकालीढफलावलीनां दाडिमवल्लरीणां बीजोत्कराः आरामलक्ष्मी-
चरणच्युतानां विभ्रमयावकानां शोभां बिभ्रति इति समस्तः समन्वयः । अमी इति
निरन्तरं दृश्यमानाः दाडिमवल्लरीणां बीजोत्कराः । शुकालीढफलावलीनामित्यनेन
बीजोत्कराणां फलोद्भवत्वं सिद्धम् इति तथोक्तम् । शुकैः आलीढाः दष्टाः फला-
वल्यो यासाम् । शुक्रग्रहणं तेषां दाडिमफलप्रियत्वाद् उद्यानवर्द्धितत्वाच्च । फला-
नामालीढत्वं बजिग्रहणाय भेदः । निरन्तरस्थितानां दाडिमवल्लरीणां शुकतुण्ड-
खण्डितेभ्यः प्राचुर्येण सङ्घीभूय तत्र तत्र व्याकीर्णा बीजोत्कराः अनुक्तसिद्धारुण-
वर्णाः एवं सुभगसम्भावनायोग्या भवन्ति । कथम्, आरामलक्ष्मचिरणच्युतानां
रम्यप्रदेशसंरक्षणार्थं तत्र तत्र लक्ष्मीकलाः सञ्चरन्ति, अतः आरामसन्निहितायाः
स्थलसौभाग्येनं सविलासं सर्वत्र चरन्त्याः चरणकमलच्युतानाम् । विभ्रमयावकानां
विलासोचितानां लाक्षारसानाम् । शोभां बिभ्रति तत्समानशोभा दृश्यन्त इत्यौ-
पम्यगर्भम् । अत्रारामलक्ष्म्याः अदृश्यरूपायाः एवं प्रत्यक्षसञ्चरणे चरणाद् याव-
करसपतने च सिद्धे तत्सादृश्यं घटते । सादृश्यगर्भितत्वेन निदर्शना । अत--
स्तदभावाद् उत्प्रेक्षायां पर्यवसानम् । अत एवम्भूता बीजोत्कराः एवमुत्प्रेक्षितुं
शक्या: । अलक्तकरञ्जितपदायाः स्वैरं सञ्चरन्त्या आरामलक्ष्म्याः पदतलच्युता
,
१. 'जा-विलोक्य स' इति ख-ग. पाठः, 'जा-अति' इति क. पाठः २. 'णाम् ॥ वि'
इति ख-घ, पाठ:<noinclude></noinclude>
jjxb769ez0us07dzszzohv3xyoh6hve
342000
341996
2022-07-30T12:31:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२२
तपतीसंवरणे
राजो - (प्रवेशं नाटयन् विलोक्य) सखे ! अतिसुभगोऽयमुद्याना-
SE
भोगः । इह हि -
आरामलक्ष्मीचरणच्युतानां
बिभ्रत्यमी विभ्रमयावकानाम् ।
शोभां शुकालीढफलावलीनां
बीजोत्करा दाडिमवल्लरीणाम् ॥ ११ ॥
प्रेरयन् उद्यानं वर्णयति–सखे! इत्यादि । अतिसुभगः नित्याभ्यस्तस्य पूर्वमेवं न सौ-
भाग्यं दृष्टम् । उद्यानस्याभोगः परिपूर्णता समग्रपरिकरत्वम् । तत् समर्थयति-
इह हीत्यादि । इह शुकालीढफलावलीनां दाडिमवल्लरीणां बीजोत्कराः आरामलक्ष्मी-
चरणच्युतानां विभ्रमयावकानां शोभां बिभ्रति इति समस्तः समन्वयः । अमी इति
निरन्तरं दृश्यमानाः दाडिमवल्लरीणां बीजोत्कराः । शुकालीढफलावलीनामित्यनेन
बीजोत्कराणां फलोद्भवत्वं सिद्धम् इति तथोक्तम् । शुकैः आलीढाः दष्टाः फला-
वल्यो यासाम् । शुक्रग्रहणं तेषां दाडिमफलप्रियत्वाद् उद्यानवर्द्धितत्वाच्च । फला-
नामालीढत्वं बीजग्रहणाय भेदः । निरन्तरस्थितानां दाडिमवल्लरीणां शुकतुण्ड-
खण्डितेभ्यः प्राचुर्येण सङ्घीभूय तत्र तत्र व्याकीर्णा बीजोत्कराः अनुक्तसिद्धारुण-
वर्णाः एवं सुभगसम्भावनायोग्या भवन्ति । कथम्, आरामलक्ष्मीचरणच्युतानां
रम्यप्रदेशसंरक्षणार्थं तत्र तत्र लक्ष्मीकलाः सञ्चरन्ति, अतः आरामसन्निहितायाः
स्थलसौभाग्येनं सविलासं सर्वत्र चरन्त्याः चरणकमलच्युतानाम् । विभ्रमयावकानां
विलासोचितानां लाक्षारसानाम् । शोभां बिभ्रति तत्समानशोभा दृश्यन्त इत्यौ-
पम्यगर्भम् । अत्रारामलक्ष्म्याः अदृश्यरूपायाः एवं प्रत्यक्षसञ्चरणे चरणाद् याव-
करसपतने च सिद्धे तत्सादृश्यं घटते । सादृश्यगर्भितत्वेन निदर्शना । अत--
स्तदभावाद् उत्प्रेक्षायां पर्यवसानम् । अत एवम्भूता बीजोत्कराः एवमुत्प्रेक्षितुं
शक्या: । अलक्तकरञ्जितपदायाः स्वैरं सञ्चरन्त्या आरामलक्ष्म्याः पदतलच्युता
,
१. 'जा-विलोक्य स' इति ख-ग. पाठः, 'जा-अति' इति क. पाठः २. 'णाम् ॥ वि'
इति ख-घ, पाठ:<noinclude></noinclude>
a2ed4i0xhj2mmc93aasdt68i8sa7h7f
पृष्ठम्:शङ्करदिग्विजयः.djvu/५९
104
125532
341998
2022-07-30T12:29:45Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ {{bold|<poem>क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं दुदें त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् । येनाशेष विशेषदोषलहरांमासेदुष शेमुषीं सोऽयं शीलवतां पुनाति परम... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=53}}</noinclude>{{bold|<poem>क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं
दुदें त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेष विशेषदोषलहरांमासेदुष शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५
नीरक्षीरनयेन तथ्यवितथे संपिण्डते पण्डित -
दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ता: समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमन्मन्महे ॥ ११६
दृष्टिं य: प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्ति घनां
हंसः सोऽयमभिव्यक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ ११७
हँसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुत्यै ।
संचचाल कथयन्त्रित्र मेघश्रञ्चलाचपलतां विषयेषु ॥११८
एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दैः ॥ ११९
वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरङ्गगतबोधकलेत्र व्याप्तस्य विदुषो विषयेषु ॥१२०
किं नु विष्णुपदसंश्रयतोऽन्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।
यन्निशम्य निखिलाः स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१
देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२
आत्रवु: कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३
बभ्रमुस्तिमिरसच्छविगात्रा चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४</poem>}}<noinclude></noinclude>
5vs5n8xysql7hdy8ztpszy6f7ljs714
341999
341998
2022-07-30T12:30:25Z
Sumanta Pramanik1
7729
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=53}}</noinclude><poem>क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं
दुदें त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेष विशेषदोषलहरांमासेदुष शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५
नीरक्षीरनयेन तथ्यवितथे संपिण्डते पण्डित -
दुर्बोधे सकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ता: समस्ताः स्थिताः
जृम्भान्निम्बफलाशनैकरसिकान् काकानमन्मन्महे ॥ ११६
दृष्टिं य: प्रगुणीकरोति तमसा बाह्येन मन्दीकृतां
नालीकप्रियतां प्रयाति भजते मित्रत्वमव्याहतम् ।
विश्वस्योपकृतेर्विलुम्पति सुहृच्चक्रस्य चार्ति घनां
हंसः सोऽयमभिव्यक्ति महतां जिज्ञास्यमर्थ मुहुः ॥ ११७
हँसभावमधिगम्य सुधीन्द्रे तं समर्चति च संसृतिमुत्यै ।
संचचाल कथयन्त्रित्र मेघश्रञ्चलाचपलतां विषयेषु ॥११८
एष नः स्पृशति निष्ठुरपादैस्तत्तु तिष्ठतु वितीर्णमवन्यै ।
अस्मदीयमपि पुष्पमनैषादित्यरोधि नलिनीपतिरब्दैः ॥ ११९
वारिवाहनिवहे क्षणलक्ष्यश्रीररोचत किलाचिररोचिः ।
अन्तरङ्गगतबोधकलेत्र व्याप्तस्य विदुषो विषयेषु ॥१२०
किं नु विष्णुपदसंश्रयतोऽन्दा ब्रह्मतामुपदिशन्ति सुहृद्भयः ।
यन्निशम्य निखिलाः स्वनमेषां बिभ्रति स्म किल निर्भरमोदान् ॥ १२१
देवराजमपि मां न यजन्ति ज्ञानगर्वभरिता यतयोऽमी ।
इत्यमर्षवशगेन पयोदस्यन्दनेन धनुराविरकारि ॥१२२
आत्रवु: कुटजकन्दलबाणास्फीतरेणुकलिता वनवात्याः ।
सत्वमध्यमतमोगुणमिश्रा मायिका इव जगत्सु विलासाः ॥ १२३
बभ्रमुस्तिमिरसच्छविगात्रा चित्रकार्मुकभृतः खरघोषाः ।
ध्यानयज्ञमथनाय यतीनां विद्युदुज्ज्वलदृशो घनदैत्याः ॥ १२४
</poem><noinclude></noinclude>
sfc1rjqpkge8p5jn5hc6jz3gdccuy3d
पृष्ठम्:तपतीसंवरणम्.djvu/३७
104
125533
342001
2022-07-30T12:31:44Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमाक
(उभौ परिक्रामतः)
-
विदूषकः – (सभयं परावृत्य) (क) भो पळाअह्न । अग्गदो महन्तो
संपहारो वट्टइ।
राजा - कोऽयमकाण्डे सम्भ्रमः ।
-
विदूषकः – (ख) एआरिसं पाणसंसअं मोत्तूण को अपणो संभ-
मस्स अवआसो होइ ।
★ राजा - कस्ते प्राणसंशयस्य हेतुः ।
10
• विदूषकः -- (अङ्गुल्या निर्दिश्यै) (ग) एदस्सि मरगैअसिळादळे ळो-
हिदपूरो दीसइ ।
(क) भो पलायावहे । अग्रतो महान् सम्प्रहारो वर्तते ।
(ख) एतादृशं प्राणसंशयं मुक्ता कोऽन्यः सम्भ्रमस्यावकाशो भवति ।
(ग) एतस्मिन् मरकतशिलातले लोहितपूरो दृश्यते ।
यावकरसा इव सम्भावनीयाः । अतो निदर्शना उत्प्रेक्षायां पर्यवस्यति । अत्र
लक्ष्मीसञ्चरणस्योत्प्रेक्षितुं योग्यत्वादतिसुभगत्वं समर्थितम् ॥ ११ ॥
अथ प्रबन्धव्याप्तस्याभिलाषशृङ्गारस्य धर्मशेषत्वं प्रकाशयितुम् ऋणनिवृ-
तिरूपस्य धर्मस्य पुत्रोत्पत्त्या साध्यत्वं प्रतिपाद्य तदुपायान्वेषणद्वारा प्रवृत्तौ प्राप्ता-
वसरस्य प्रस्तावाय रत्यालम्बनस्य नायिकारूपस्य द्वितीयाङ्के वर्णयिष्यमाणस्यैक-
दशालम्बनेनौत्सुक्यपूर्व रतौ क्रमेण प्रवेशं प्रतिपादयितुं पदवतंसकवृत्तान्तमुद्भाव-
यति । तच्छेषतया विदूषकस्य भ्रमप्रकारः प्रतिपाद्यते--- भो ! पळाअह्म इत्या-
दितः । अस्मिन् मरतकशिलातले सम्प्रहारद्योतको लोहितपूरो दृश्यते ॥
इति तस्य भ्रमभणितिमाकर्ण्य तत्स्वरूपज्ञानाय सावधानं निरीक्षमा-
णस्तदानीमेव शिलातले स्थित्वोत्थिताया दिव्यकन्यकाया मणिशिलासंक्रान्तं
• प्रत्यक्षलाक्षारसरञ्जितं पदप्रतिबिम्बं लाक्षारसरञ्जितत्वेन परिस्फुटसौभाग्यं प्रका-
शमानमालोक्य तच्चातुर्येण स्थालीपुलाकन्यायेन लोकोत्तरं रूपचातुर्ये सङ्क-
ल्प्य दिव्यकन्यकासम्बन्धित्वमुपपत्त्या निश्चित्य तस्याः काम्यत्वमनुसन्धाय
50
$
१. ‘कः-भो’ इति ख-घ. पाठः, 'क:- (सभयं) भो, इति ग, पाठः. २. 'शन्' इति क.
'पाठं: ३. 'दअ' इति ख-घ. पाठः.<noinclude></noinclude>
c4adj18h6s6w65l3vp4h4oapdk1xy9z
342003
342001
2022-07-30T12:35:54Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमाक
(उभौ परिक्रामतः)
-
विदूषकः – (सभयं परावृत्य) (क) भो पळाअह्न । अग्गदो महन्तो
संपहारो वट्टइ।
राजा - कोऽयमकाण्डे सम्भ्रमः ।
-
विदूषकः – (ख) एआरिसं पाणसंसअं मोत्तूण को अण्णो संभ-
मस्स अवआसो होइ ।
★ राजा - कस्ते प्राणसंशयस्य हेतुः ।
10
• विदूषकः -- (अङ्गुल्या निर्दिश्य) (ग) एदस्सिं मरगअसिळादळे ळो-
हिदपूरो दीसइ ।
(क) भो पलायावहे । अग्रतो महान् सम्प्रहारो वर्तते ।
(ख) एतादृशं प्राणसंशयं मुक्ता कोऽन्यः सम्भ्रमस्यावकाशो भवति ।
(ग) एतस्मिन् मरकतशिलातले लोहितपूरो दृश्यते ।
यावकरसा इव सम्भावनीयाः । अतो निदर्शना उत्प्रेक्षायां पर्यवस्यति । अत्र
लक्ष्मीसञ्चरणस्योत्प्रेक्षितुं योग्यत्वादतिसुभगत्वं समर्थितम् ॥ ११ ॥
अथ प्रबन्धव्याप्तस्याभिलाषशृङ्गारस्य धर्मशेषत्वं प्रकाशयितुम् ऋणनिवृ-
तिरूपस्य धर्मस्य पुत्रोत्पत्त्या साध्यत्वं प्रतिपाद्य तदुपायान्वेषणद्वारा प्रवृत्तौ प्राप्ता-
वसरस्य प्रस्तावाय रत्नालम्बनस्य नायिकारूपस्य द्वितीयाङ्के वर्णयिष्यमाणस्यैक-
दशालम्बनेनौत्सुक्यपूर्व रतौ क्रमेण प्रवेशं प्रतिपादयितुं पदवतंसकवृत्तान्तमुद्भाव-
यति । तच्छेषतया विदूषकस्य भ्रमप्रकारः प्रतिपाद्यते--- भो ! पळाअह्म इत्या-
दितः । अस्मिन् मरतकशिलातले सम्प्रहारद्योतको लोहितपूरो दृश्यते ॥
इति तस्य भ्रमभणितिमाकर्ण्य तत्स्वरूपज्ञानाय सावधानं निरीक्षमा-
णस्तदानीमेव शिलातले स्थित्वोत्थिताया दिव्यकन्यकाया मणिशिलासंक्रान्तं
• प्रत्यक्षलाक्षारसरञ्जितं पदप्रतिबिम्बं लाक्षारसरञ्जितत्वेन परिस्फुटसौभाग्यं प्रका-
शमानमालोक्य तच्चातुर्येण स्थालीपुलाकन्यायेन लोकोत्तरं रूपचातुर्यं सङ्क-
ल्प्य दिव्यकन्यकासम्बन्धित्वमुपपत्त्या निश्चित्य तस्याः काम्यत्वमनुसन्धाय
50
$
१. ‘कः-भो’ इति ख-घ. पाठः, 'क:- (सभयं) भो, इति ग, पाठः. २. 'शन्' इति क.
'पाठं: ३. 'दअ' इति ख-घ. पाठः.<noinclude></noinclude>
qwkn2n1fx8hz4ihyvpb4cqtxnvufe61
पृष्ठम्:शङ्करदिग्विजयः.djvu/६०
104
125534
342002
2022-07-30T12:35:21Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>उत्ससर्जरसकुज्जलधारा वारिदा गगनधाम पिधाय । शङ्करो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्तीः ॥ १२५ शनै: सान्त्वालापैः सनयमुपनीतोपनिषदां चिरायत्तं त्... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=54|center=श्रीमच्छङ्करदिग्विजये|right=[पञ्चमः}}</noinclude><poem>उत्ससर्जरसकुज्जलधारा वारिदा गगनधाम पिधाय ।
शङ्करो हृदयमात्मनि कृत्वा संजहार सकलेन्द्रियवृत्तीः ॥ १२५
शनै: सान्त्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजपभिमानं दृढतरम् ।
तमेत्य प्रेयांस सपदि परहंसं पुनासा-
वधीरा संस्पष्टुं क्कनु सपदि द्धालयमगात् ॥१२६
न सूर्यो नैवेन्दुः स्फुरति न च राततिरियं
कुतो विद्युल्लेखा किदह कुशानीर्विलसितम् ।
नो विझो रोदस्यों न च समयमस्मिन्न जलदे
चिदाकाशे सान्द्रवसुखरसवपण्यविस्तम् ॥१२७
किमादेयं हेयं किमिति सहजानन्दजलधा-
बतिवच्छे तुच्छीकृतसकलमाये परशिवे ।
तदेतस्मिन्नेव स्वमहिपनि विस्मापनवदे
स्वतः सत्ये नित्ये रइसि परमे सोऽकृत कृती ॥ १२८
माप विष्णुपदभागपि मेव: माडागमनतो मलिनत्वम् ।
विधुदुज्ज्वलरुचाऽनुसृतश्च कोऽध्यवन्यपि भजेन्न विरागम् ॥ १२९
आशये कलुषिते सलिलानां मानसोकहृदयाः कलहंसाः ।
कोऽन्यथा भवति जीवनलिप्सुर्नाश्रये भजति मानसचिन्ताम् ॥ १३०
अभ्रवर्त्मनि परिभ्रम मिच्छशुभ्रदीधितिर पयोदे ।
न प्रकाशनमवाप कलावान कश्वकास्ति मलिनाम्बरवासी ॥१३१
चातकावलिरनल्पपिपासा प्राप तृप्तिमुदकस्य चिराय ।
मानुयादमृतमप्यभिवाञ्छन् कालतो वत धनाश्रयकारी ॥१३२
इत्युदीर्णजलवाहविनीले स्फीतवातपरिधूततमाले ।
माणभृत्मचरणमतिकूले नीडनीलघनशालिनि काले ॥१३३
अग्रहारशतसंभृतशोभे सुग्रहाक्षतुरगः स महात्मा ।
अध्युवास तटमिन्दुभवाया: सुध्युपास्यचरणं गुरुमर्चन् ॥१३४
</poem><noinclude></noinclude>
sez5uq352aj52cknbnvdap8wdl5dyil
पृष्ठम्:तपतीसंवरणम्.djvu/३८
104
125535
342004
2022-07-30T12:36:26Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतसिंवरणे
राजो -- (निपुणं निरूप्य सस्मितम् ) सखे ! सत्यं प्रवृत्त एव सम्प्र-
हारः। कस्याश्चिद् दिव्ययुवतेः -
istepon
30
लाक्षाविषदिग्धाभ्यां हृदि मन्येऽहं पदाब्जबाणाभ्याम् |
विद्धः स्मरेण शेते मरतकमणिरेष कीर्णकरः ॥ १२ ॥
विदूषकः – (क) केण उण वअस्सो जाणइ दिव्वकण्णाए पद-
विण्णासो ण माणुसीए त्ति ।
20
राजा - पश्यतु भवान् अम्बरावतरणसमयसङ्क्रान्तं पिण्डी-
(क) केन पुनर्वयस्यो जानाति दिव्यकन्यायाः पदविन्यासो न मानुष्या इति ।
पदतलाङ्किते मरतकमणौ कामुकत्वमारोप्य भङ्ग्या तङ्क्रममनूद्य सस्मितं क-
-
थयति — सत्यमित्यादि । त्वदुक्तं सत्यम् । सम्प्रहारः प्रवृत्त एव । नात्रा-
वयोर्विमतिः । तत्र प्रकारभेद एवास्ति । एष मरतकमणिः स्मरेण कस्या-
श्चिद् दिव्ययुवतेः पदाब्जबाणाभ्यां हृदि विद्धः शेते इत्यहं मन्ये । एषः
कान्त्यतिशयेन नयनमनोहरः । कस्याश्चिदनिश्चितस्वरूपायाः अनिर्देश्यरूपायाश्च ।
पदाब्जाभ्यामेव बाणाभ्याम् । स्मरेण त्रैलोक्यविजयसाधनत्वेन तरुणीं निश्चि
न्वानेन तदग्रेसरेण । तत्पदाब्जे बाणत्वेनाङ्गीकृत्य हृन्मर्माणि निर्दयं विद्धः गतप्राण
इव शेते । कार्णकर इति वैवश्यद्योतकम् । हृदि शरविद्धानां करौ प्रसार्योत्तान-
शयनं दृश्यते । अयमपि तथा । करशब्दः लिष्टः प्रसारितरश्मिरूपबाहुः । अत्र
हृदि वेधः शरतैक्ष्ण्यं च वैवश्यहेतुः । तदाह — लाक्षाविषदिग्धाभ्यामिति। ला-
क्षैव विषं लाक्षाविषं, लाक्षाया विषत्वारोपः कामुकेनातिदुःसहतया । एवं सम्प्र-
हारः प्रवृत्त इत्यहं मन्ये । एवमचेतनस्यापि विकारजननसामर्थ्ये रसिकानां यूना-
मवयवमात्रेणापि सम्बन्धेन पारवश्यं कर्त्तु मदनसहायायास्तरुण्याः सामर्थ्य किं
कथ्यताम् । एवं गुणवर्णनेन सस्नेहदृष्टिपातेन चानुभावेन सङ्कल्पकल्पिततरुणीरूपे-
ऽस्य हृदि रतिभावोऽङ्कुरितो व्यज्यते । एष एव क्रमोत्कर्षं यास्यति ॥ १२ ॥
पश्यतु भवानित्यादि । पिण्डीतरुः अशोकः ॥
१. ‘जा - (उपसृत्य निपुर्ण निरूप्य) इति ख-ग. पाठः, 'जा (उपसृत्य सस्मितम् ) ' इति
क. पाठे:, 'जा- (निपुणं निरूप्य ) ' इति घ. पाठ:: २. 'शी' इति ख. पाठ: ३. 'ण्णआ-
'ए' इति ग. पाठः.<noinclude></noinclude>
f4owj6jgrisbb2mrd19594vzzwyqctr
342007
342004
2022-07-30T12:39:34Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
राजो -- (निपुणं निरूप्य सस्मितम् ) सखे ! सत्यं प्रवृत्त एव सम्प्र-
हारः। कस्याश्चिद् दिव्ययुवतेः -
istepon
30
लाक्षाविषदिग्धाभ्यां हृदि मन्येऽहं पदाब्जबाणाभ्याम् |
विद्धः स्मरेण शेते मरतकमणिरेष कीर्णकरः ॥ १२ ॥
विदूषकः – (क) केण उण वअस्सो जाणइ दिव्वकण्णाए पद-
विण्णासो ण माणुसीए त्ति ।
20
राजा - पश्यतु भवान् अम्बरावतरणसमयसङ्क्रान्तं पिण्डी-
(क) केन पुनर्वयस्यो जानाति दिव्यकन्यायाः पदविन्यासो न मानुष्या इति ।
पदतलाङ्किते मरतकमणौ कामुकत्वमारोप्य भङ्ग्या तङ्क्रममनूद्य सस्मितं क-
-
थयति — सत्यमित्यादि । त्वदुक्तं सत्यम् । सम्प्रहारः प्रवृत्त एव । नात्रा-
वयोर्विमतिः । तत्र प्रकारभेद एवास्ति । एष मरतकमणिः स्मरेण कस्या-
श्चिद् दिव्ययुवतेः पदाब्जबाणाभ्यां हृदि विद्धः शेते इत्यहं मन्ये । एषः
कान्त्यतिशयेन नयनमनोहरः । कस्याश्चिदनिश्चितस्वरूपायाः अनिर्देश्यरूपायाश्च ।
पदाब्जाभ्यामेव बाणाभ्याम् । स्मरेण त्रैलोक्यविजयसाधनत्वेन तरुणीं निश्चि
न्वानेन तदग्रेसरेण । तत्पदाब्जे बाणत्वेनाङ्गीकृत्य हृन्मर्माणि निर्दयं विद्धः गतप्राण
इव शेते । कार्णकर इति वैवश्यद्योतकम् । हृदि शरविद्धानां करौ प्रसार्योत्तान-
शयनं दृश्यते । अयमपि तथा । करशब्दः लिष्टः प्रसारितरश्मिरूपबाहुः । अत्र
हृदि वेधः शरतैक्ष्ण्यं च वैवश्यहेतुः । तदाह — लाक्षाविषदिग्धाभ्यामिति। ला-
क्षैव विषं लाक्षाविषं, लाक्षाया विषत्वारोपः कामुकेनातिदुःसहतया । एवं सम्प्र-
हारः प्रवृत्त इत्यहं मन्ये । एवमचेतनस्यापि विकारजननसामर्थ्ये रसिकानां यूना-
मवयवमात्रेणापि सम्बन्धेन पारवश्यं कर्त्तु मदनसहायायास्तरुण्याः सामर्थ्यं किं
कथ्यताम् । एवं गुणवर्णनेन सस्नेहदृष्टिपातेन चानुभावेन सङ्कल्पकल्पिततरुणीरूपे-
ऽस्य हृदि रतिभावोऽङ्कुरितो व्यज्यते । एष एव क्रमोत्कर्षं यास्यति ॥ १२ ॥
पश्यतु भवानित्यादि । पिण्डीतरुः अशोकः ॥
१. ‘जा - (उपसृत्य निपुर्ण निरूप्य) इति ख-ग. पाठः, 'जा (उपसृत्य सस्मितम् ) ' इति
क. पाठे:, 'जा- (निपुणं निरूप्य ) ' इति घ. पाठ:: २. 'शी' इति ख. पाठ: ३. 'ण्णआ-
'ए' इति ग. पाठः.<noinclude></noinclude>
bmmqzmk4d85v9tuvgbahsro1omleqxn
पृष्ठम्:शङ्करदिग्विजयः.djvu/६१
104
125536
342006
2022-07-30T12:39:23Z
Sumanta Pramanik1
7729
/* अपरिष्कृतम् */ <poem>त्रस्तमर्त्यगणमस्तमिताश हस्तिहस्तपृथुलोदकधाराः । मुञ्चति स्म समुदञ्चित विद्युत्पञ्चरात्र महशत्रुरजत्रम् ॥१३५ तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह प... नवीन पृष्ठं निर्मीत अस्ती
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Sumanta Pramanik1" />{{rh|left=सर्गः ५]|center=संन्यासग्रहणम्|right=55}}</noinclude><poem>त्रस्तमर्त्यगणमस्तमिताश हस्तिहस्तपृथुलोदकधाराः ।
मुञ्चति स्म समुदञ्चित विद्युत्पञ्चरात्र महशत्रुरजत्रम् ॥१३५
तीरभूरुहततीरपकर्षन्नग्रहारनिकरैः सह पूरः ।
आययावधिकघोषमनल्पः कल्पवार्धिलहरीव तटिन्याः ॥१३६
घोषवारिझरभीरुनराणां घोषमेष कलुषं स निशम्य ।
देशिकं ध्रुवसमाधिविधानं वीक्ष्य च क्षणमभूद विवक्षुः ॥१३७
सोऽभिमन्त्र्य करकं त्वरमाणस्तत्मवाहपुरतः प्रणिधाय ।
कृत्स्नमत्र समवेशयदम्भ: कुम्भसंभव इव स्वकरेऽब्धम् ॥१३८
तं निशम्य निखिलैरपि लोकैरुस्थितोऽस्य गुरुरुक्तमुदन्तम् ।
योगसिद्धिमचिरादयमापेत्यभ्यपद्यततरां परितोषम् ॥१३९
छात्र मुख्यमसुमाह कियद्भिवसरैर्गतघने गगने सः ।
पश्य सौम्य शरदा त्रिमलं खं विद्ययेव विशदं परतत्वम् ॥१४०
वारिदा यतिवराच सुपायोधारया सदुपदेशगिरा च
ओषधीरनुचरांच कृतार्थीकृत्य सम्मति हि यान्ति यथेच्छम् ॥ १४१
शीतदीधितिरसौ जलमुग्भिर्मुक्तपद्धतिरतिस्फुटकान्तिः ।
भाति तत्वविदुषामिव बोधो मायिकावरणनिर्गमशुभ्रः ॥१४२
वारिवाहनिबहे प्रतियाते भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्रीपूर्वका इत्र गुणा: परिशुद्धाः ॥१४३
मत्स्य कच्छपमयी घृतचा गर्भवर्तिभुवना नलिनाढ्या ।
श्रीयुताऽद्य तटिनी परहंसै: सेव्यते मधुरिपोरिव मूर्तिः ॥१४४
नीरदा: सुचिरसंभृतमेते जीवनं द्विजगणाय वितीर्य ।
त्यक्तवियुदबला: परिशुद्धाः मत्रजन्ति घनवीथिगृहेभ्यः ॥१४५
चन्द्रिकाभसितचर्चितगात्रश्चन्द्रमण्डलकमण्डलुशोभी ।
बन्धुजीवकुसुमोत्करशाटी संवृतो यतिरिवायमनेहाः ॥१४६
*“ मैत्री करुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव-
नातश्चित्तप्रसादनम्” इति पातञ्जलयोगसुत्रम् ॥</poem><noinclude></noinclude>
tq2upmdj672fv4lrc2lg0jwsa7ejhzk
पृष्ठम्:तपतीसंवरणम्.djvu/३९
104
125537
342008
2022-07-30T12:40:01Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
तरुपलाशेषु पिण्डालक्तकरसम् ।
: - (क) जुज्जइ एदं । (पुनर्निरूप्य) एदस्स पदजुअलं-
•तरस्स को वक्खाणविसेसो | अहवा एत्तिअमेत्तं अहं
एव्व संपहारिअ वक्खाणइस्सं । (ध्याननिमीलितचक्षुस्तिष्ठति)
(ततः प्रविशति देवी सपरिवारा)
देवी
m
- (ख) हळा ! उप्पळिए ! एत्तिअं काळं तणअसंभवकोदु-
आदिसएण अय्यउत्तविरहुक्कैण्ठाविळुळिअं पि हिअअं
अप्फुडिअं आसि । अज्ज उण णिवत्तिअणिअमाए दूस-
विदूषकः
(क) युज्यत एतद् । एतस्य पदयुगलान्तरस्य को व्याख्यानविशेषः । अथवैता-
वन्मात्रमहमेव सम्प्रधार्य व्याख्यास्यामि ।
(ख) सखि! उत्पलिके! इयन्तं कालं तनयसम्भवकौतुकातिशयेनार्यपुत्रविरहो-
यते । तस्य को व्याख्यानविशेषः विविच्याख्यानं व्याख्यानं तस्य विशेषः पू-
• एदस्स इत्यादि । पदयुगलान्तरस्य संस्थानचातुर्यादिना अन्यरूपत्वं ज्ञा-
•र्वस्मात् । पूर्वस्य मदनशरत्वादिकं साधितम् । अस्य किं व्याख्यायते । पदमत्रापि
व्याख्येयम् । पूर्वस्यैव व्याख्यानबाहुल्यं भवदुक्त्या ज्ञायते । मम सहसा व्या-
ख्यातुं न सामर्थ्यम् । अतो विमृश्य व्याख्यास्यामि ॥
अथ नायकस्य दक्षिणत्वं स्फुटीकर्तुं प्रथमनायिकायाः प्राप्तावसरतया
प्रवेशः प्रतिपाद्यते । अङ्कान्तरेष्वितिवृत्तस्य देशान्तरस्थतया एतत्सम्बन्धा-
घटनादिदानीं पदवतंसकवृत्तान्तेनान्यानुरागस्फुरणशङ्कया मानग्रहणकोपोप-
• शमनप्रार्थनौचित्याच्च प्राप्तावसरत्वम् । पूर्व श्रवणाङ्कुरितानुरागाया इदानीं
• झटिति दर्शनेन रतिपरिपोषं गताया उपरि स्थिताया द्वितीयनायिकाया ना-
यकस्यैतदनुरागशङ्कया तृतीयाङ्कावसानं यावद् व्यभिचारिपरम्परामिरभिलाष-
शृङ्गारस्य परिपोषनयनार्थं च प्रविष्टा सा नियमनिवर्त्तनजनितं खेदमाक्रम्य
प्रवृत्तेन दयितस्य विरहान्तरितदर्शनौत्सुक्येन त्वरमाणा चेटीं प्रत्याह
हळा! उप्पळिए ! इत्यादि । इयन्तं कालमिति नियमस्य चिरकालानुवृत्तत्वं प्र
ॐ काश्यते । तनयसम्भवे अस्मज्जन्मसाफल्यजनके यः कौतुकातिशयः । अतिशयशब्देन
भावान्तरनिरोधकत्वं कौतुकस्य प्रकाश्यते । अत एव हृदयस्य स्फुटनं धैयशैथि-
-
१. 'णू' इति क-ग-घ. पाठः,
२. 'कळिआवि' इति घ. पाठः,<noinclude></noinclude>
35uqj1ejrxf7z8fec982zivs0lzz28a
342009
342008
2022-07-30T12:44:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
तरुपलाशेषु पिण्डालक्तकरसम् ।
: - (क) जुज्जइ एदं । (पुनर्निरूप्य) एदस्स पदजुअलं-
•तरस्स को वक्खाणविसेसो | अहवा एत्तिअमेत्तं अहं
एव्व संपहारिअ वक्खाणइस्सं । (ध्याननिमीलितचक्षुस्तिष्ठति)
(ततः प्रविशति देवी सपरिवारा)
देवी
m
- (ख) हळा ! उप्पळिए ! एत्तिअं काळं तणअसंभवकोदु-
आदिसएण अय्यउत्तविरहुक्कण्ठाविळुळिअं पि हिअअं
अप्फुडिअं आसि । अज्ज उण णिवत्तिअणिअमाए दूस-
विदूषकः
(क) युज्यत एतद् । एतस्य पदयुगलान्तरस्य को व्याख्यानविशेषः । अथवैता-
वन्मात्रमहमेव सम्प्रधार्य व्याख्यास्यामि ।
(ख) सखि! उत्पलिके! इयन्तं कालं तनयसम्भवकौतुकातिशयेनार्यपुत्रविरहो-
यते । तस्य को व्याख्यानविशेषः विविच्याख्यानं व्याख्यानं तस्य विशेषः पू-
• एदस्स इत्यादि । पदयुगलान्तरस्य संस्थानचातुर्यादिना अन्यरूपत्वं ज्ञा-
•र्वस्मात् । पूर्वस्य मदनशरत्वादिकं साधितम् । अस्य किं व्याख्यायते । पदमत्रापि
व्याख्येयम् । पूर्वस्यैव व्याख्यानबाहुल्यं भवदुक्त्या ज्ञायते । मम सहसा व्या-
ख्यातुं न सामर्थ्यम् । अतो विमृश्य व्याख्यास्यामि ॥
अथ नायकस्य दक्षिणत्वं स्फुटीकर्तुं प्रथमनायिकायाः प्राप्तावसरतया
प्रवेशः प्रतिपाद्यते । अङ्कान्तरेष्वितिवृत्तस्य देशान्तरस्थतया एतत्सम्बन्धा-
घटनादिदानीं पदवतंसकवृत्तान्तेनान्यानुरागस्फुरणशङ्कया मानग्रहणकोपोप-
• शमनप्रार्थनौचित्याच्च प्राप्तावसरत्वम् । पूर्व श्रवणाङ्कुरितानुरागाया इदानीं
• झटिति दर्शनेन रतिपरिपोषं गताया उपरि स्थिताया द्वितीयनायिकाया ना-
यकस्यैतदनुरागशङ्कया तृतीयाङ्कावसानं यावद् व्यभिचारिपरम्परामिरभिलाष-
शृङ्गारस्य परिपोषनयनार्थं च प्रविष्टा सा नियमनिवर्त्तनजनितं खेदमाक्रम्य
प्रवृत्तेन दयितस्य विरहान्तरितदर्शनौत्सुक्येन त्वरमाणा चेटीं प्रत्याह
हळा! उप्पळिए ! इत्यादि । इयन्तं कालमिति नियमस्य चिरकालानुवृत्तत्वं प्र
काश्यते । तनयसम्भवे अस्मज्जन्मसाफल्यजनके यः कौतुकातिशयः । अतिशयशब्देन
भावान्तरनिरोधकत्वं कौतुकस्य प्रकाश्यते । अत एव हृदयस्य स्फुटनं धैयशैथि-
-
१. 'णू' इति क-ग-घ. पाठः,
२. 'कळिआवि' इति घ. पाठः,<noinclude></noinclude>
1vgxqofq9n3hbzy3icd44tna361altn
पृष्ठम्:तपतीसंवरणम्.djvu/४०
104
125538
342010
2022-07-30T12:45:28Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
हवेदणं एदं मुहुत्तअं पि मं णाणुमण्णइ विळम्बिदुं ।
ता तुरिअं तस्स दंसणूसवं अणुभविस्सं ।
चेटी - (क) भट्टिणि ! पावुसणिरोहमुक्का सरअचंदचंदिआ कहं
अणासादिअ कुमुदाअरं चिट्ठई । ता एदु दु भट्टणी |
२६
(परिक्रामतः)
तकण्ठाविलुलितमपि हृदयमस्फुदितमासीत् । अद्य पुनर्निवर्त्तितनियमाया
दुस्सहवेदनमेतन्मुहूर्तमपि मां नानुमन्यते विलम्बितुम् । तत् त्वरितं तस्य
दर्शनोत्सवमनुभविष्यामि ।
(क) भट्टिनि! प्रावृष्णिरोधमुक्ता शरच्चन्द्रचन्द्रिका कथमनासाद्य कुमुदाकरं
तिष्ठति । तद् एतु एतु भाट्टनी ।
ल्येन वैक्लव्यं निरोधुं सामर्थ्यम् । आर्यपुत्रविरहेण क्षणमप्यसबेन या उत्कण्ठा
उत्कलिका तया विलुलितमपि व्याकुलमपि । अनेन स्फुटनहेतोः प्राबल्यं गम्यते ।
अत एवोक्तम् अस्फुटितमिति, न स्वस्थमिति । अनेन विरहस्य कथञ्चित् सो-
ढत्वं गम्यते । अत एवोक्तम् इदानीं निवर्त्तितनियमायाः । तेन सह कौतुकस्यापि
निवर्त्तनाद् इदानीं दुस्सहवेदनं हृदयं मां मुहूर्त्तमपि विलम्बितुं नानुमन्यते, किं
विलम्बसे प्रियतमदर्शनाय त्वरस्वेति प्रेरयति । तद् हृदयेच्छामनुसरामि त्वरितत-
रमार्यपुत्रदर्शनोत्सवमनुभविष्यामि । तद् दर्शय मार्गमिति प्रौढनायिकाया उक्तिः ॥
चित्तानुसारिणी चेटी अप्रस्तुताभिधानद्वारा तां प्रोत्साहयति-प्रावृष्णिरो -
धेन मुक्तायाश्चन्द्रिकायाः कुमुदाकरसम्बन्धः स्वतः सिद्धः, तस्याः प्रावृष्णिरोधः
कादाचित्कः तेन मुक्ता । तत एव शरदि वर्त्तमाना । शरदित्यनेन निरोधमुक्ततया
कालविशेषेण शोभातिशयः । तेन कुमुदाकरसम्बन्धे परस्परशोभाजनकत्वम् । एवं
नित्यमवियुक्ताया अन्तरा वियोगदुःखमनुभवन्त्या वियोगहेतुनिवृत्त्या अतीव प्रस-
नाया महाराजसंश्लेष एव शोभत इति प्रकृतार्थप्रतीतिः ॥
एवं कान्तदर्शनोत्सुकाया गच्छन्त्या विदूषकवचनश्रवणेन तत्र राज्ञः सन्नि-
धिमाशङ्कच तयोः सल्लॉपश्रवणार्थं तिरोहिताया अन्यानुरागशङ्कानुगुणं नायकवृ-
१. ‘अचंदि' इति क-ख-ग. पाठः २..'इ।.ए.' इति घ. पाठः,<noinclude></noinclude>
eo8qk7ojnn6o5g0u7unocjbic4e51uk
342011
342010
2022-07-30T12:49:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
हवेदणं एदं मुहुत्तअं पि मं णाणुमण्णइ विळम्बिदुं ।
ता तुरिअं तस्स दंसणूसवं अणुभविस्सं ।
चेटी - (क) भट्टिणि ! पावुसणिरोहमुक्का सरअचंदचंदिआ कहं
अणासादिअ कुमुदाअरं चिट्ठई । ता एदु एदु भट्टिणी |
२६
(परिक्रामतः)
त्कण्ठाविलुलितमपि हृदयमस्फुदितमासीत् । अद्य पुनर्निवर्त्तितनियमाया
दुस्सहवेदनमेतन्मुहूर्तमपि मां नानुमन्यते विलम्बितुम् । तत् त्वरितं तस्य
दर्शनोत्सवमनुभविष्यामि ।
(क) भट्टिनि! प्रावृष्णिरोधमुक्ता शरच्चन्द्रचन्द्रिका कथमनासाद्य कुमुदाकरं
तिष्ठति । तद् एतु एतु भट्टिनी ।
ल्येन वैक्लव्यं निरोद्धुं सामर्थ्यम् । आर्यपुत्रविरहेण क्षणमप्यसह्येन या उत्कण्ठा
उत्कलिका तया विलुलितमपि व्याकुलमपि । अनेन स्फुटनहेतोः प्राबल्यं गम्यते ।
अत एवोक्तम् अस्फुटितमिति, न स्वस्थमिति । अनेन विरहस्य कथञ्चित् सो-
ढत्वं गम्यते । अत एवोक्तम् इदानीं निवर्त्तितनियमायाः । तेन सह कौतुकस्यापि
निवर्त्तनाद् इदानीं दुस्सहवेदनं हृदयं मां मुहूर्त्तमपि विलम्बितुं नानुमन्यते, किं
विलम्बसे प्रियतमदर्शनाय त्वरस्वेति प्रेरयति । तद् हृदयेच्छामनुसरामि त्वरितत-
रमार्यपुत्रदर्शनोत्सवमनुभविष्यामि । तद् दर्शय मार्गमिति प्रौढनायिकाया उक्तिः ॥
चित्तानुसारिणी चेटी अप्रस्तुताभिधानद्वारा तां प्रोत्साहयति-प्रावृष्णिरो -
धेन मुक्तायाश्चन्द्रिकायाः कुमुदाकरसम्बन्धः स्वतः सिद्धः, तस्याः प्रावृष्णिरोधः
कादाचित्कः तेन मुक्ता । तत एव शरदि वर्त्तमाना । शरदित्यनेन निरोधमुक्ततया
कालविशेषेण शोभातिशयः । तेन कुमुदाकरसम्बन्धे परस्परशोभाजनकत्वम् । एवं
नित्यमवियुक्ताया अन्तरा वियोगदुःखमनुभवन्त्या वियोगहेतुनिवृत्त्या अतीव प्रस-
नाया महाराजसंश्लेष एव शोभत इति प्रकृतार्थप्रतीतिः ॥
एवं कान्तदर्शनोत्सुकाया गच्छन्त्या विदूषकवचनश्रवणेन तत्र राज्ञः सन्नि-
धिमाशङ्कच तयोः सल्लाँपश्रवणार्थं तिरोहिताया अन्यानुरागशङ्कानुगुणं नायकवृ-
१. ‘अचंदि' इति क-ख-ग. पाठः २..'इ।.ए.' इति घ. पाठः,<noinclude></noinclude>
8fj4x3iwvkxc5elu9pqtl5xa40mcp9z
पृष्ठम्:तपतीसंवरणम्.djvu/४१
104
125539
342013
2022-07-31T03:36:39Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२७
MAY
विदूषकः (क) भो ण केवळं णिमीळन्ताणं अक्खिणं एव्त्र,
चित्तस्स वि महन्तो अन्धआरो संवुत्तो । ता तुमं एव्व
वक्खाणेहि ।
- किमत्र दुरवबोधम् । आभ्यामपि तद्वयस्यायाः कस्या-
श्चित् पदाभ्यां भवितव्यम् ।
विदूषकः - (ख) एदं पि जुज्जइ । (ऊर्ध्वमवलोक्य) अविह् अंब-
रादो एवं पिसिअखण्डं णिवडइ । तक्केमि सग्गे मह
न्तो देवासुरसङ्गामो वट्टदि त्ति ।
चेटी.
• (कर्ण दत्वा) (ग) भट्टिणि ! अग्गदो अय्यपारासरिअस्स
विअ आळावो सुणीअदि । तक्केमि महाराएण एत्थ स-
ण्णिहिदेण होदव्यंति ।
-
देवी – (घ) हळा ! जइ एव्वं मुहुन्तअं ळदावळअन्तरिदाओ
भविअ तेसं अण्णोण्णसेराळावं सुणह्म ।
राजा'
(तथा कुरुतः)
राजा --- (पुनर्निरूप्य) न खल्वियं पिशितपेशी । मन्ये मन्दारपल्ल-
वापीडकल्पितः कस्याश्चित् -
(क) भो न केवलं निमीलतोरक्ष्णोरेव, चित्तस्यापि महानन्धकारः संवृत्तः ।
तत् त्वमेव व्याचक्ष्त्र ।
(ख) इदमपि युज्यते । अविह् अम्बरादेतत् पिशितखण्डं निपतति । तर्कयामि
स्वर्गे महान् देवासुरसङ्ग्रामो वर्तत इति ।
(ग) भट्टिनि! अग्रत आर्यपाराशर्यस्येवालापः श्रूयते । तर्कयामि महाराजेमात्र
सन्निहितेन भवितव्यमिति ।
(घ) साख! यद्येवं मुहूर्तकं लतावळयान्तरिते भूत्वा तयोरन्योन्यस्वैरालापं शृणुवः ।
त्तान्तः प्रतिपाद्यते । तत्र पदयुगलान्तरं पूर्वकल्पितनायिकायाः सखीसम्बन्धित्वेन
निश्चित्य सहसा पतितं कर्णपूरमप्यौत्सुक्यानुरागविशिष्टमवलोक्य भ्रमापनयपूर्व
(निर? प्रिय)स्य, कर्णपूरस्य लोकोत्तरं सौभाग्यं वर्णयति - न खल्विति । पिशितपे-
-
१. 'मिल्लन्ता' इति ग. पाठः २. 'क्खीणं' इति ख-ग. पाठ: ३. पदमिदं ख. पुस्तके नास्ति.<noinclude></noinclude>
g6fq9ecssl4kwswo9wa8uhcz5iq53gf
342015
342013
2022-07-31T03:52:57Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२७
MAY
विदूषकः (क) भो ण केवळं णिमीळन्ताणं अक्खिणं एव्व,
चित्तस्स वि महन्तो अन्धआरो संवुत्तो । ता तुमं एव्व
वक्खाणेहि ।
- किमत्र दुरवबोधम् । आभ्यामपि तद्वयस्यायाः कस्या-
श्चित् पदाभ्यां भवितव्यम् ।
विदूषकः - (ख) एदं पि जुज्जइ । (ऊर्ध्वमवलोक्य) अविह् अंब-
रादो एवं पिसिअखण्डं णिवडइ । तक्केमि सग्गे मह
न्तो देवासुरसङ्गामो वट्टदि त्ति ।
चेटी.
• (कर्ण दत्वा) (ग) भट्टिणि ! अग्गदो अय्यपारासरिअस्स
विअ आळावो सुणीअदि । तक्केमि महाराएण एत्थ स-
ण्णिहिदेण होदव्यंति ।
-
देवी – (घ) हळा ! जइ एव्वं मुहुत्तअं ळदावळअन्तरिदाओ
भविअ तेसं अण्णोण्णसेराळावं सुणह्म ।
राजा'
(तथा कुरुतः)
राजा --- (पुनर्निरूप्य) न खल्वियं पिशितपेशी । मन्ये मन्दारपल्ल-
वापीडकल्पितः कस्याश्चित् -
(क) भो न केवलं निमीलतोरक्ष्णोरेव, चित्तस्यापि महानन्धकारः संवृत्तः ।
तत् त्वमेव व्याचक्ष्व ।
(ख) इदमपि युज्यते । अविह् अम्बरादेतत् पिशितखण्डं निपतति । तर्कयामि
स्वर्गे महान् देवासुरसङ्ग्रामो वर्तत इति ।
(ग) भट्टिनि! अग्रत आर्यपाराशर्यस्येवालापः श्रूयते । तर्कयामि महाराजेमात्र
सन्निहितेन भवितव्यमिति ।
(घ) सखि! यद्येवं मुहूर्तकं लतावळयान्तरिते भूत्वा तयोरन्योन्यस्वैरालापं शृणुवः ।
त्तान्तः प्रतिपाद्यते । तत्र पदयुगलान्तरं पूर्वकल्पितनायिकायाः सखीसम्बन्धित्वेन
निश्चित्य सहसा पतितं कर्णपूरमप्यौत्सुक्यानुरागविशिष्टमवलोक्य भ्रमापनयपूर्वं
(निर? प्रिय)स्य, कर्णपूरस्य लोकोत्तरं सौभाग्यं वर्णयति - न खल्विति । पिशितपे-
-
१. 'मिल्लन्ता' इति ग. पाठः २. 'क्खीणं' इति ख-ग. पाठ: ३. पदमिदं ख. पुस्तके नास्ति.<noinclude></noinclude>
0r3ib39u5nqzyblfrjd9ud4i8i88j9u
पृष्ठम्:तपतीसंवरणम्.djvu/४२
104
125540
342016
2022-07-31T03:53:27Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>२८
तपतीसंवरणे.
कम्मैः कैश्चिन्मृदुमणिदलैर्गण्डसंसर्गलाभा-
द्धन्यैः स्वेदप्रकरसुभगैश्चित्रितैः पत्रभङ्गैः ।
सोऽयं शुम्रैः शबलिततनुः षट्पदक्षोभलमैः
सान्द्रामोदैरलकसुमनोरेणुभिः कर्णपूरः ॥ १३ ॥
शीति तव भ्रम एव । इदं वस्त्वन्तरमेव । किं तर्हि इत्यत्राह - मन्दारपल्लवापी-
डकल्पितः कस्याश्चित् कर्णपूर इति श्लोकान्त्येन पदेन समन्वयः । मन्दारपल्लवा-
पीडेन मन्दारपल्लवसञ्चयेन । आपीडशब्दस्य कुसुमापीडादिषु सञ्चयवाचित्वं
दृष्टम् । मन्दारपल्लवसञ्चयेन कल्पितश्शिखादलकर्णिकाद्यवयवविशेषशिल्प-
विन्याससुभगं सम्पादितः, तदपेक्षया आपीडग्रहणम् । अथवा मन्दारपल्लवरूपे-
णापीडेन अलङ्कारेण कल्पितः । कस्याश्चिद् वनिताकुलवैजयन्त्याः । भूषणचातुर्येण
भूप्यस्य लोकोत्तरत्वं कल्पत इति कस्याश्चिदित्युक्तम् । कर्णपूरः निक्षेप्यः कर्णाल-
ङ्कारः । कर्णपूरशब्देन कर्ण पूरयितुं समग्रशोभं कर्तुमस्य वैचित्र्यमिति प्रकाश्यते ।
करित्यादि । कैश्चिन्मृदुमणिदलैः कैश्चिदिति दृष्टिगोचरैरप्यपरिच्छेद्यसौभाग्यैः
मृदुमणिरूपैर्दलैः मन्दारपल्लवेन अनेकरलरूपेण निर्मितैर्दलैरुपलक्षितः । एतान्यसा-
धारणानि कर्णपूरत्वज्ञापकानि चिह्नानि । एतद्विशेष्यम् । गण्डसंसर्गलाभाद्धन्यैः ।
एतत्सम्बन्धिनो गण्डसंसर्गस्य रसिकैरभिलषणीयस्य लाभात् अतिलोभनीयात् ।
(स्वेदप्रकरेण) गण्डसंसर्गलब्धेन सुभगैः उज्ज्वलैः । पत्रभङ्गैश्चित्रितैः गण्डस्थले
कुङ्कुमकस्तूरिकादिविरचितैः पत्रमङ्गैः संश्लेषसङ्क्रान्तैः चित्रितैः विचित्रतां
नीतैः । एतानि दलविशेषणानि | सः तव पिशितभ्रमहेतुः । अयं नयनानन्दकरः ।
अलकसुमनोरेणुभिः शबलिततनुः सुमनोरेणु (म)त्त्वं दृष्टम् अलकसम्बन्धित्वमुप-
पत्त्या कल्प्यते । कुसुमरेणुत्वनिश्चये अन्यदपि चिह्नमस्ति । सान्द्रामोदैः सान्द्रः
मांसल आमोदो येषाम् । कथमलकपुमनोरेणूनां कर्णपूरसम्बन्धः तत्रोपपत्तिक-
ल्पनं - षट्पदक्षोभलमै: रेणूनामामोदेन कुसुमामोदस्तेन षट्पदक्षोभः, तेषामामो-
दप्रियत्वात्, तेन तत्क्षोभलग्नत्वं कल्प्यते । शुभ्रैः धवलैः शोभनैर्वा । अत्र कर्ण -
पूर सौभाग्यवर्णनेन तत्सम्बन्धिन्या नायिकाया रूपचातुर्यसङ्कल्पनेन रतेः क्रमेण
गुणवर्णनानुभावेनोच्छूनता प्रकाश्यते ॥ १३ ॥
-
,<noinclude></noinclude>
73500puwv68zilv1qcn12dlbx6l4d17
342017
342016
2022-07-31T03:58:45Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>२८
तपतीसंवरणे.
कम्रैः कैश्चिन्मृदुमणिदलैर्गण्डसंसर्गलाभा-
द्धन्यैः स्वेदप्रकरसुभगैश्चित्रितैः पत्रभङ्गैः ।
सोऽयं शुम्रैः शबलिततनुः षट्पदक्षोभलग्नैः
सान्द्रामोदैरलकसुमनोरेणुभिः कर्णपूरः ॥ १३ ॥
शीति तव भ्रम एव । इदं वस्त्वन्तरमेव । किं तर्हि इत्यत्राह - मन्दारपल्लवापी-
डकल्पितः कस्याश्चित् कर्णपूर इति श्लोकान्त्येन पदेन समन्वयः । मन्दारपल्लवा-
पीडेन मन्दारपल्लवसञ्चयेन । आपीडशब्दस्य कुसुमापीडादिषु सञ्चयवाचित्वं
दृष्टम् । मन्दारपल्लवसञ्चयेन कल्पितश्शिखादलकर्णिकाद्यवयवविशेषशिल्प-
विन्याससुभगं सम्पादितः, तदपेक्षया आपीडग्रहणम् । अथवा मन्दारपल्लवरूपे-
णापीडेन अलङ्कारेण कल्पितः । कस्याश्चिद् वनिताकुलवैजयन्त्याः । भूषणचातुर्येण
भूप्यस्य लोकोत्तरत्वं कल्पत इति कस्याश्चिदित्युक्तम् । कर्णपूरः निक्षेप्यः कर्णाल-
ङ्कारः । कर्णपूरशब्देन कर्णं पूरयितुं समग्रशोभं कर्तुमस्य वैचित्र्यमिति प्रकाश्यते ।
कम्रैरित्यादि । कैश्चिन्मृदुमणिदलैः कैश्चिदिति दृष्टिगोचरैरप्यपरिच्छेद्यसौभाग्यैः
मृदुमणिरूपैर्दलैः मन्दारपल्लवेन अनेकरत्नरूपेण निर्मितैर्दलैरुपलक्षितः । एतान्यसा-
धारणानि कर्णपूरत्वज्ञापकानि चिह्नानि । एतद्विशेष्यम् । गण्डसंसर्गलाभाद्धन्यैः ।
एतत्सम्बन्धिनो गण्डसंसर्गस्य रसिकैरभिलषणीयस्य लाभात् अतिलोभनीयात् ।
(स्वेदप्रकरेण) गण्डसंसर्गलब्धेन सुभगैः उज्ज्वलैः । पत्रभङ्गैश्चित्रितैः गण्डस्थले
कुङ्कुमकस्तूरिकादिविरचितैः पत्रमङ्गैः संश्लेषसङ्क्रान्तैः चित्रितैः विचित्रतां
नीतैः । एतानि दलविशेषणानि | सः तव पिशितभ्रमहेतुः । अयं नयनानन्दकरः ।
अलकसुमनोरेणुभिः शबलिततनुः सुमनोरेणु (म)त्त्वं दृष्टम् अलकसम्बन्धित्वमुप-
पत्त्या कल्प्यते । कुसुमरेणुत्वनिश्चये अन्यदपि चिह्नमस्ति । सान्द्रामोदैः सान्द्रः
मांसल आमोदो येषाम् । कथमलकपुमनोरेणूनां कर्णपूरसम्बन्धः तत्रोपपत्तिक-
ल्पनं - षट्पदक्षोभलग्नैः रेणूनामामोदेन कुसुमामोदस्तेन षट्पदक्षोभः, तेषामामो-
दप्रियत्वात्, तेन तत्क्षोभलग्नत्वं कल्प्यते । शुभ्रैः धवलैः शोभनैर्वा । अत्र कर्ण -
पूर सौभाग्यवर्णनेन तत्सम्बन्धिन्या नायिकाया रूपचातुर्यसङ्कल्पनेन रतेः क्रमेण
गुणवर्णनानुभावेनोच्छूनता प्रकाश्यते ॥ १३ ॥
-
,<noinclude></noinclude>
0nstrk97jwfk42lilnhixp613derput
पृष्ठम्:तपतीसंवरणम्.djvu/४३
104
125541
342018
2022-07-31T03:59:07Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२९
देवी - (क) हळा! एसो मन्दारकण्णउरवुत्तन्तो अदिमेत्तं मं
२
संकावेदि ।
चेटी – (ख) भट्टिाण! एत्तिएण ण णिण्णओ । अवहिदाओ
सुणह्म ।
विदूषकः - (ग) भो मम खु सिद्धन्तो उअळिहिअं विअ अ-
क्खरं सुण्णपरिणामं होदि । (कर्णपूरमादाय) किस्से अअं
कण्णउरो त्ति एदं पि किं जाणिदुं पारेसि ।
---
राजा – (अगुल्या निर्दिशन्) यस्या इयं पदपद्धतिः, मन्ये तदी-
यामेवावतंसकभुर्वेमसावलङ्कृतवानिति ।
(क) सखि ! एष मन्दारकर्णपूरवृत्तान्तोऽतिमात्रं मां शङ्कयति ।
(ख) भट्टनि ! एतावता न निर्णयः । अवहिते शृणुवः ।
(ग) भोः मम खलु सिद्धान्त उदकलिखितमिवाक्षरं शून्यपरिणामं भवति । कस्या
अयं कर्णपूर इत्येतदपि किं ज्ञातुं पारयसि ।
इत्थं नायकस्य सादरं वचनमाकर्ण्य नायिका मानग्रहस्य बीजावापं क-
-
रोति – एसो इत्यादि । मन्दारकर्णपूरवृत्तान्तः कस्याश्चिदित्यारभ्य बहुप्रकारं सा-
राभिनिवेशं वर्णितः । वृत्तान्तशब्देन वर्णनीयस्य बहुत्वेन मनसस्तत्राभिरुचिर्व्य-
ज्यते । अत एवातिमात्रमित्युक्तम् । माम् इतः पूर्वमदृष्टप्रियतमापचाराम् । अतिमा-
त्रमिति इमं द्वारीकृत्य वनितान्तरान्वेषणं तल्लिप्सया वैवश्यमित्यादिबहुविधमनिष्ट-
माच्छाद्यातिमात्रमित्युक्तम् । शङ्कयति वितर्कयति । गोपनाय विषयानिर्देशः ॥
।
आच्छादितं ज्ञात्वा चेटी संरम्भावकाशं निरस्याह - इयता न निर्णयः ।
अन्यानुरागं प्रतीतिशेषः । पुनरपि वस्तुनिश्चयावधि शृणुवः, नान्तरा वैमनस्यं
कार्यमिति भावः ॥
एतदपीति । पदयुगलविभागज्ञानवदित्यपिशब्दार्थः ॥
इयं पदपद्धतिः इयं पूर्वं दृष्टा । (पद) पद्धतिः पदप्रतिबिम्बम् । अवतं-
सकभुवं कर्णपाशम् ॥
१. 'संदावे' इति क. पाठः, २. 'इ' इति ग घ. पाठः. ३. 'श्य) इति घ. पाठ:. ४.
पद्ध' इति घ. पाठः. ५- 'वमल' इति घ. पाठ:.<noinclude></noinclude>
0xfaqbek1bdgh47zxo4afc2wc5ytudc
342019
342018
2022-07-31T04:03:10Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
२९
देवी - (क) हळा! एसो मन्दारकण्णउरवुत्तन्तो अदिमेत्तं मं
२
संकावेदि ।
चेटी – (ख) भट्टिणि एत्तिएण ण णिण्णओ । अवहिदाओ
सुणह्म ।
विदूषकः - (ग) भो मम खु सिद्धन्तो उअळिहिअं विअ अ-
क्खरं सुण्णपरिणामं होदि । (कर्णपूरमादाय) किस्से अअं
कण्णउरो त्ति एदं पि किं जाणिदुं पारेसि ।
---
राजा – (अगुल्या निर्दिशन्) यस्या इयं पदपद्धतिः, मन्ये तदी-
यामेवावतंसकभुर्वेमसावलङ्कृतवानिति ।
(क) सखि ! एष मन्दारकर्णपूरवृत्तान्तोऽतिमात्रं मां शङ्कयति ।
(ख) भट्टिनि ! एतावता न निर्णयः । अवहिते शृणुवः ।
(ग) भोः मम खलु सिद्धान्त उदकलिखितमिवाक्षरं शून्यपरिणामं भवति । कस्या
अयं कर्णपूर इत्येतदपि किं ज्ञातुं पारयसि ।
इत्थं नायकस्य सादरं वचनमाकर्ण्य नायिका मानग्रहस्य बीजावापं क-
-
रोति – एसो इत्यादि । मन्दारकर्णपूरवृत्तान्तः कस्याश्चिदित्यारभ्य बहुप्रकारं सा-
राभिनिवेशं वर्णितः । वृत्तान्तशब्देन वर्णनीयस्य बहुत्वेन मनसस्तत्राभिरुचिर्व्य-
ज्यते । अत एवातिमात्रमित्युक्तम् । माम् इतः पूर्वमदृष्टप्रियतमापचाराम् । अतिमा-
त्रमिति इमं द्वारीकृत्य वनितान्तरान्वेषणं तल्लिप्सया वैवश्यमित्यादिबहुविधमनिष्ट-
माच्छाद्यातिमात्रमित्युक्तम् । शङ्कयति वितर्कयति । गोपनाय विषयानिर्देशः ॥
।
आच्छादितं ज्ञात्वा चेटी संरम्भावकाशं निरस्याह - इयता न निर्णयः ।
अन्यानुरागं प्रतीतिशेषः । पुनरपि वस्तुनिश्चयावधि शृणुवः, नान्तरा वैमनस्यं
कार्यमिति भावः ॥
एतदपीति । पदयुगलविभागज्ञानवदित्यपिशब्दार्थः ॥
इयं पदपद्धतिः इयं पूर्वं दृष्टा । (पद) पद्धतिः पदप्रतिबिम्बम् । अवतं-
सकभुवं कर्णपाशम् ॥
१. 'संदावे' इति क. पाठः, २. 'इ' इति ग घ. पाठः. ३. 'श्य) इति घ. पाठ:. ४.
पद्ध' इति घ. पाठः. ५- 'वमल' इति घ. पाठ:.<noinclude></noinclude>
h4or5ktn2ihs1zxwdgqatg2r3p5tuts
पृष्ठम्:तपतीसंवरणम्.djvu/४४
104
125542
342020
2022-07-31T04:06:58Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>%
विदूषकः - (क) को एत्थ हेदू ।
--
राजा -- यतः पवतंसकयोरालक्ष्यन्ते धर्मसलिलबिन्दवः ।
देवी - (ख) हळा! पअकहा वि एत्थ आपडिआ ।
चेटी - (ग) भट्टिणि ! किं वा एदिणा ।
- -
तपतीसंवरणे
विदूषक: - (घ)
:- (घ) भो समाणे वि समीरपहगमणपरिस्समे कहं
एक्काए च्चिअ समजळं उब्भिण्णं ।
राजा - न खलु मार्गश्रमजनितैरोभिर्भवितव्यम् । श्लाघ्यज-
न्मानं कश्चिद् युवानम् ---
(क) कोऽत्र हेतुः ।
(ख) सखि ! पदकथाप्यत्रापतिता ।
(ग) भट्टिनि! किं वैतेन ।
(घ) भोः समानेऽपि समीरपथगमनपरिश्रमे कथमेकस्या एव श्रमजलमुद्भिन्नम् ।
कोऽत्र हेतुरिति । तत्सम्बन्धित्वे को हेतुः । पदे संस्थानादिदृश्यो भेदः ।
अनेकाश्रयत्वज्ञापको हेतुः कथ्यतां, न प्रतिज्ञामात्रेण संवदामि ||
पदकथापि पदवृत्तान्तोऽपि । पूर्वस्यैव शङ्काहेतुत्वे अन्यदपि गण्डोपरि
पिटकायमानमाविर्भूतमित्यर्थः ॥
किं एदिणा इति । अनेन पूर्वस्माद् विशेषो न सिद्धः । तन्नात्र वैमनस्यं
कार्यमिति शेषः ।
समानेऽपीति । घर्मजलबिन्दोरसाधारणत्वं न घटते । दिव्ययुवतित्वाङ्गी-
कारात् समीरपथगमनं तेन परिश्रमश्च युज्यते । श्रमजलमेकस्या एवेति कथं
घटते । अत्र प्रभुत्वं नानुसरामि । श्रमजले श्रमस्य हेतुत्वं नियतम् । तस्येहाध्वगमनं
परिस्फुटो हेतुः । तदुभयोः साधारणं कार्यम् एकस्या इति न चतुरश्रम् ॥
अन्यथा श्रमस्यासाधारणं हेत्वन्तरं वक्तव्यमित्यत्राह-न खल्विति । मार्गश्रमो
नात्र निमित्तम् | तस्य साधारणत्वम् । लोकोत्तरमसाधारणं निमित्तान्तरं कल्प्यते ।
किं तदित्याह -श्लाध्येत्यादि । कञ्चिद् युवानं श्लाध्यजन्मानम् । जन्मफले नि-
१. पदमिदं क-ख-गेषु नास्ति २. इदं ख-गयोर्नास्ति.
---<noinclude></noinclude>
p955vqd3hv9boifo5vtdshn7xk6egya
पृष्ठम्:तपतीसंवरणम्.djvu/४५
104
125543
342021
2022-07-31T04:07:30Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
अपाङ्गपातैरनुरागगरावलिगतचलतमापिबन्त्याः ।
रोमाञ्चसम्भेदसखेषु सोऽयमङ्गेष्वनङप्रथमावतारः
॥ १४ ॥
विदूषकः - (क) भो अप्पण्णो 'वि अहं एत्थ किं पि उप्पेक्खिढुं
-
19
(क) भो अल्पज्ञोऽप्यहमत्र किमप्युत्प्रेक्षितुमिच्छामि । त्वमेव तस्या अपाङ्गशरस्य
रूप्यमाणे प्रथममस्य जन्मैव श्लाघ्यम् । किं पुनश्चरितम् । अनेकजन्मस्वेकफलो-
द्देशेन समार्जितविविधपुण्यफलानुभवाय प्रादुर्भूतत्वाद् अहो महापुरुषस्य जन्म लोको-
त्तरम् । अन्येषामुचितफलाभावेन नातिहृद्यमिति रसिकैः श्लाघ्यजन्मानम् ।
कञ्चिद् अन्वेषणे दुर्लभत्वात् सहसा न बुद्ध्युपारूढं कामपि जातिं देशं चालङ्कु-
र्वाणम् अनिर्देश्यमहिमानम् । युवानं प्रत्ययौवनम् इति निर्देक्ष्यमाणकटाक्षकर्म-
तया कल्प्यते । किञ्चास्यैव यौवनं सफलम् । अपाङ्गपातैः विषयवाहुल्येन तत्र तत्र
पुनः पुनः वैवश्यमन्थरं पतितैरपाङ्गैः । अनुरागगर्भैः रागस्य भोगोन्मुखत्खमनु-
रागः, ‘अनुरागेण भुज्यत' इत्युक्तत्वात् तेन सुभगभोग्यलाभेनान्तःकरणमापूर्य
नयनमार्गेण निर्गत्य तद्रश्मीनवलम्ब्य भोग्यं प्रति प्रेरकेण सम्मिलितैः । तेन पाने
अलम्भावानुदयः प्रकाश्यते । आवल्गितभ्रूलतं सहचरनयनमहोत्सवानुगुणमी-
•षल्लसितलास्यचतुरचिल्लीवल्लीकम् । पानक्रियाविशेषणमेतत् । आपिबन्त्याः आ
समन्ताद् आपादचूडमभिव्याप्य भृशं पिबन्त्याः आस्वादयन्त्याः । अत एव
यूनः कर्मत्वं, नैकदेशस्य मुखादेः । चक्षुरादीनां रूपादिग्रहणाद् रसाय
रसग्रहणे हृद्यताप्रकर्ष इत्यन्येषां विषयग्रहणे प्रकर्षकथनाय पानक्रियोपचार इति
दर्शने पानमुपचर्यते । रोमाञ्चसम्भेदस्य पानदशासमुल्लसितस्य स्वयमवकाशदाने-
नानुकूलेषु, इदमेव हि सख्यम् । अङ्गेषु न क्वचिदवयवे, कपोलादिपदतलान्तेषु ।
सः त्वया मार्गपरिश्रमनिमित्तत्वेनोक्तः स्वेदप्रसरः । अयम् अनङ्गप्रथमावतारः
दर्शनजनितस्य मदनावेशस्य प्रथमप्रादुर्भावः । स्वेदादीनां मदनावेश कार्यत्वात् ।
अनङ्गशब्देन तत्कार्ये लक्ष्यते नियतकारणत्वबोधनाय । प्रथमशब्देन दर्शनस्य
तत्कृतस्य मदनावेशस्य तत्कार्यस्य स्वेदादेश्च नूतनत्वेन हृद्यत्वं गम्यते । रोमाञ्च
स्यापि युगपदेकाश्रयत्वकथनेनानङ्गकार्यत्वमनुक्तसिद्धम् । प्रस्तावात् स्वेदस्य विशे-
• षकथनम् । कञ्चित् सप्रेमावलोकयन्त्याः पदवतंसकस्वामिन्याः मदनावेशजनितोऽयं
स्वेदोद्गम इति मया सम्भाव्यते । अतः पूर्वोक्तं घटत इति तात्पर्यम् ॥ १४ ॥
१. 'खुं' इति घ. पाठः<noinclude></noinclude>
m6cdaegmafrnjzaw2pf554kdfq9si15
342022
342021
2022-07-31T04:12:52Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
अपाङ्गपातैरनुरागगर्भैरावल्गितचलतमापिबन्त्याः ।
रोमाञ्चसम्भेदसखेषु सोऽयमङ्गेष्वनङप्रथमावतारः
॥ १४ ॥
विदूषकः - (क) भो अप्पण्णो 'वि अहं एत्थ किं पि उप्पेक्खिढुं
-
19
(क) भो अल्पज्ञोऽप्यहमत्र किमप्युत्प्रेक्षितुमिच्छामि । त्वमेव तस्या अपाङ्गशरस्य
रूप्यमाणे प्रथममस्य जन्मैव श्लाघ्यम् । किं पुनश्चरितम् । अनेकजन्मस्वेकफलो-
द्देशेन समार्जितविविधपुण्यफलानुभवाय प्रादुर्भूतत्वाद् अहो महापुरुषस्य जन्म लोको-
त्तरम् । अन्येषामुचितफलाभावेन नातिहृद्यमिति रसिकैः श्लाघ्यजन्मानम् ।
कञ्चिद् अन्वेषणे दुर्लभत्वात् सहसा न बुद्ध्युपारूढं कामपि जातिं देशं चालङ्कु-
र्वाणम् अनिर्देश्यमहिमानम् । युवानं प्रत्ययौवनम् इति निर्देक्ष्यमाणकटाक्षकर्म-
तया कल्प्यते । किञ्चास्यैव यौवनं सफलम् । अपाङ्गपातैः विषयबाहुल्येन तत्र तत्र
पुनः पुनः वैवश्यमन्थरं पतितैरपाङ्गैः । अनुरागगर्भैः रागस्य भोगोन्मुखत्खमनु-
रागः, ‘अनुरागेण भुज्यत' इत्युक्तत्वात् तेन सुभगभोग्यलाभेनान्तःकरणमापूर्य
नयनमार्गेण निर्गत्य तद्रश्मीनवलम्ब्य भोग्यं प्रति प्रेरकेण सम्मिलितैः । तेन पाने
अलम्भावानुदयः प्रकाश्यते । आवल्गितभ्रूलतं सहचरनयनमहोत्सवानुगुणमी-
•षल्लसितलास्यचतुरचिल्लीवल्लीकम् । पानक्रियाविशेषणमेतत् । आपिबन्त्याः आ
समन्ताद् आपादचूडमभिव्याप्य भृशं पिबन्त्याः आस्वादयन्त्याः । अत एव
यूनः कर्मत्वं, नैकदेशस्य मुखादेः । चक्षुरादीनां रूपादिग्रहणाद् रसनाया
रसग्रहणे हृद्यताप्रकर्ष इत्यन्येषां विषयग्रहणे प्रकर्षकथनाय पानक्रियोपचार इति
दर्शने पानमुपचर्यते । रोमाञ्चसम्भेदस्य पानदशासमुल्लसितस्य स्वयमवकाशदाने-
नानुकूलेषु, इदमेव हि सख्यम् । अङ्गेषु न क्वचिदवयवे, कपोलादिपदतलान्तेषु ।
सः त्वया मार्गपरिश्रमनिमित्तत्वेनोक्तः स्वेदप्रसरः । अयम् अनङ्गप्रथमावतारः
दर्शनजनितस्य मदनावेशस्य प्रथमप्रादुर्भावः । स्वेदादीनां मदनावेश कार्यत्वात् ।
अनङ्गशब्देन तत्कार्ये लक्ष्यते नियतकारणत्वबोधनाय । प्रथमशब्देन दर्शनस्य
तत्कृतस्य मदनावेशस्य तत्कार्यस्य स्वेदादेश्च नूतनत्वेन हृद्यत्वं गम्यते । रोमाञ्च
स्यापि युगपदेकाश्रयत्वकथनेनानङ्गकार्यत्वमनुक्तसिद्धम् । प्रस्तावात् स्वेदस्य विशे-
• षकथनम् । कञ्चित् सप्रेमावलोकयन्त्याः पदवतंसकस्वामिन्याः मदनावेशजनितोऽयं
स्वेदोद्गम इति मया सम्भाव्यते । अतः पूर्वोक्तं घटत इति तात्पर्यम् ॥ १४ ॥
१. 'खुं' इति घ. पाठः<noinclude></noinclude>
iupki2ko4z3ji97bqededph4lr7fw3f
पृष्ठम्:तपतीसंवरणम्.djvu/४६
104
125544
342023
2022-07-31T10:13:39Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
इच्छामि । तुमं एव्व तिस्से अपङ्गसरस्स लक्खो । को
अण्णो ऐत्थ माणुसलोए दिव्वकण्णआजणप्पत्थर्णाओ ।
देवी – (क) हला ! किं सुदो माणवअस्स उवण्णासो ।
-
चेटी – (ख) आम सुदो । को उण एदिणा महाराअस्स
अवराहो ।
देवी – (ग) का वा मन्तेदि सो अवरज्झो त्ति ।
-
विदूषकः – (सावधानं कर्णपूरमबलोक्य) (घ) भो वअस्स ! अच्छेरं अ-
च्छेरं । एत्थ किं पि सत्थं आलिहिदें ।
राजा
--
• (सस्मितम्) तर्हि वाच्यतां शास्त्रम् ।
विदूषकः – (बाचयति) (ङ) किकुचासविमेसुतिदिपुआ । कहं पि
वाइदाइ अक्खराइ । अत्थं पुण जाणिदुं अकुसलह्मि ।
ता कहेढु अत्तभवं ।
राजा - ( सविमर्शम्) शङ्के मदनसन्देशपराया गाथायाः पदाद्य-
क्षराण्येतानीति ।
लक्ष्यः । कोऽन्योऽत्र मानुषलोके दिव्यकन्यकाजनप्रार्थनीयः ।
(क) सखि ! किं श्रुतो माणवकस्योपन्यासः ।
(ख) आम श्रुतः । कः पुनरेतेन महाराजस्यापराधः ।
(ग) का वा मन्त्रयते सोऽपराद्ध इति ।
(घ) भो वयस्य ! आश्चर्यमाश्चर्यम् । अत्र किमपि शास्त्रमालिखितम् ।
(ङ) कथमपि वाचितान्यक्षराणि । अर्थ पुनर्ज्ञातुमकुशलोऽस्मि । तत् कथयत्वत्र-
भवान् ।
उपन्यासः अनिष्टप्रमेयप्रस्तावः । श्रुत इति काकुगर्भं वचनम् । माणवक
इति सासूयमुक्तिः ॥
१. 'अज्ज मा' इति क. ख. ग. पाठः. २. 'अं' इति ग. पाठः<noinclude></noinclude>
e0uslrxyvumz5mg4t5zjyx0fwwr6zhn
342024
342023
2022-07-31T10:16:59Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
इच्छामि । तुमं एव्व तिस्से अपङ्गसरस्स लक्खो । को
अण्णो ऐत्थ माणुसलोए दिव्वकण्णआजणप्पत्थर्णाओ ।
देवी – (क) हला ! किं सुदो माणवअस्स उवण्णासो ।
-
चेटी – (ख) आम सुदो । को उण एदिणा महाराअस्स
अवराहो ।
देवी – (ग) का वा मन्तेदि सो अवरज्झो त्ति ।
-
विदूषकः – (सावधानं कर्णपूरमवलोक्य) (घ) भो वअस्स ! अच्छेरं अ-
च्छेरं । एत्थ किं पि सत्थं आलिहिदं ।
राजा
--
• (सस्मितम्) तर्हि वाच्यतां शास्त्रम् ।
विदूषकः – (वाचयति) (ङ) किकुचासविमेसुतिदिपुआ । कहं पि
वाइदाइ अक्खराइ । अत्थं पुण जाणिदुं अकुसलह्मि ।
ता कहेढु अत्तभवं ।
राजा - ( सविमर्शम्) शङ्के मदनसन्देशपराया गाथायाः पदाद्य-
क्षराण्येतानीति ।
लक्ष्यः । कोऽन्योऽत्र मानुषलोके दिव्यकन्यकाजनप्रार्थनीयः ।
(क) सखि ! किं श्रुतो माणवकस्योपन्यासः ।
(ख) आम श्रुतः । कः पुनरेतेन महाराजस्यापराधः ।
(ग) का वा मन्त्रयते सोऽपराद्ध इति ।
(घ) भो वयस्य ! आश्चर्यमाश्चर्यम् । अत्र किमपि शास्त्रमालिखितम् ।
(ङ) कथमपि वाचितान्यक्षराणि । अर्थं पुनर्ज्ञातुमकुशलोऽस्मि । तत् कथयत्वत्र-
भवान् ।
उपन्यासः अनिष्टप्रमेयप्रस्तावः । श्रुत इति काकुगर्भं वचनम् । माणवक
इति सासूयमुक्तिः ॥
१. 'अज्ज मा' इति क. ख. ग. पाठः. २. 'अं' इति ग. पाठः<noinclude></noinclude>
qtiyyz13tjq1jffvfycvuppb1m22noy
पृष्ठम्:तपतीसंवरणम्.djvu/४७
104
125545
342025
2022-07-31T10:17:55Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमाऽङ्कः ।
विदूषकः --- (क) पञ्चेमि भवदो मदिकोसळं, जइ णहेहि लिहि-
अ तं पूरेसि ।
( राजा कर्णपूरमादाय तथा कृत्वा ददाति)
विदूषकः -- (पुनर्वाचयति)
(ख) किं कुणइ चादअवहू सन्दसिणेहा वि मेहपअरम्मि ।
सुहिआ तिस्से ट्ठिी पुण्णा आणन्दबाहेण ॥ १५ ॥
(FT) भो आखू विअ तुवं । सो र्खु अप्पं पि छिद्दं अ-
(क) प्रत्येमि भवतो मतिकौशलं, यदि नखैलिखित्वा तां पूरयसि ।
(ख) किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे
सुखिता तस्या दृष्टिः पूर्णानन्दवाप्पेण ||
(ग) भो आखुरिव त्वम् । स खल्वल्पमपि च्छिद्रमतिमात्रं विस्तारयति । त्वयापि
किं कुणइ इत्यादि ।
किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे |
सुखिता तस्या दृष्टिः पूर्णानन्दबाप्पेण ॥
किंशब्दः क्षेपे । न खलु निजस्नेहसान्द्रतानुगुणं सलिलादानादिषु प्रवर्त्तते, तद्दौर -
वेण तूष्णीमास्त एवेत्यर्थः । अत एवोक्तं प्रवर इति । तर्हि किमस्याः सद्यःफलि-
तमित्यत्राह –सुखितेति । अत्र वाच्यनिहवेन कुलपालिका भिन्नलोकस्थमपि पुरुष-
बरं दृष्ट्वा समुचितां स्वपक्षपातप्रेमदशामधिरोहणयोग्याम् अवश्यमङ्गीकुर्वाणा
विप्रयोज्योपावर्त्तनादिषु स्वयमन्यमुखेन वा न यतते, शीलेन शालीनतयापाटवेन
तरकारुण्या निर्णयेन च तूप्णीमास्ते । तर्हि किमरण्यरुदितप्रायेणानुरागणेति चेद्,
अस्ति महज्जन्मसाफल्यं नयनयोः । सुकुमारसुन्दरपरिपूर्णलक्षणरूपसाक्षात्कारेण
सुखिता । कथं सुखं ज्ञायते, आनन्दजनितेन बाप्पेण पूर्णा । आत्मनस्तु सक-
लेन्द्रिय प्रवृत्तिजनक विषयलाभ एव परमानन्दलाभ इति दृष्टिः सुखितेत्यनेन व्य-
ज्यते । एवं स्थितेऽवस्थानिवेदनादृते न किञ्चिदनया मुग्धया कर्त्तव्यम् । स एव
विशेषज्ञः समुचितं विधास्यति अत्र मेघप्रवरचातकवधूव्यपदेशेन मनोरथदयितं
'होदो' इति ग. पाठ:. २. पदमिदं घ. पुस्तके नास्ति,
४. 'वि' इति घ. पाठ:
१. ‘भोदो' इति घ. पाठः,
३. 'व' इति क. पाठ:<noinclude></noinclude>
2yq1lhk2nxj1rxda014ys4pcrxxlq39
342026
342025
2022-07-31T10:35:32Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमाऽङ्कः ।
विदूषकः --- (क) पञ्चेमि भवदो मदिकोसळं, जइ णहेहि लिहि-
अ तं पूरेसि ।
( राजा कर्णपूरमादाय तथा कृत्वा ददाति)
विदूषकः -- (पुनर्वाचयति)
(ख) किं कुणइ चादअवहू सन्दसिणेहा वि मेहपअरम्मि ।
सुहिआ तिस्से ट्ठिी पुण्णा आणन्दबाहेण ॥ १५ ॥
(FT) भो आखू विअ तुवं । सो खु अप्पं पि छिद्दं अ-
(क) प्रत्येमि भवतो मतिकौशलं, यदि नखैलिखित्वा तां पूरयसि ।
(ख) किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे
सुखिता तस्या दृष्टिः पूर्णानन्दबाष्पेण ||
(ग) भो आखुरिव त्वम् । स खल्वल्पमपि च्छिद्रमतिमात्रं विस्तारयति । त्वयापि
किं कुणइ इत्यादि ।
किं करोति चातकवधूः सान्द्रस्नेहापि मेघप्रवरे |
सुखिता तस्या दृष्टिः पूर्णानन्दबाष्पेण ॥
किंशब्दः क्षेपे । न खलु निजस्नेहसान्द्रतानुगुणं सलिलादानादिषु प्रवर्त्तते, तद्गौर -
वेण तूष्णीमास्त एवेत्यर्थः । अत एवोक्तं प्रवर इति । तर्हि किमस्याः सद्यःफलि-
तमित्यत्राह –सुखितेति । अत्र वाच्यनिहवेन कुलपालिका भिन्नलोकस्थमपि पुरुष-
वरं दृष्ट्वा समुचितां स्वपक्षपातप्रेमदशामधिरोहणयोग्याम् अवश्यमङ्गीकुर्वाणा
विप्रयोज्योपावर्त्तनादिषु स्वयमन्यमुखेन वा न यतते, शीलेन शालीनतयापाटवेन
तत्कारुण्या निर्णयेन च तूष्णीमास्ते । तर्हि किमरण्यरुदितप्रायेणानुरागणेति चेद्,
अस्ति महज्जन्मसाफल्यं नयनयोः । सुकुमारसुन्दरपरिपूर्णलक्षणरूपसाक्षात्कारेण
सुखिता । कथं सुखं ज्ञायते, आनन्दजनितेन बाष्पेण पूर्णा । आत्मनस्तु सक-
लेन्द्रिय प्रवृत्तिजनक विषयलाभ एव परमानन्दलाभ इति दृष्टिः सुखितेत्यनेन व्य-
ज्यते । एवं स्थितेऽवस्थानिवेदनादृते न किञ्चिदनया मुग्धया कर्त्तव्यम् । स एव
विशेषज्ञः समुचितं विधास्यति अत्र मेघप्रवरचातकवधूव्यपदेशेन मनोरथदयितं
'होदो' इति ग. पाठ:. २. पदमिदं घ. पुस्तके नास्ति,
४. 'वि' इति घ. पाठ:
१. ‘भोदो' इति घ. पाठः,
३. 'व' इति क. पाठ:<noinclude></noinclude>
dw8qz79wby0s0odruhecaxqt7b5pwl8
पृष्ठम्:तपतीसंवरणम्.djvu/४८
104
125546
342027
2022-07-31T10:36:03Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपासवरणे
दिमेत्तं वित्थारेदि । तुए वि पञ्चसेहि अक्सरेहि महन्तो
गन्थसन्दब्भो रइओ। अलं एदिणा, अण्णं किं पि
रहस्सं पुच्छिस्सं । पददसणादो आरहिअ अण्णादिसो
विअ दे आआरो । अत्थि वो वम्महस्स वि एत्थ
अवसरो ।
२
देवी-
--(क) हळा ! मम वि एसो संसओ ।
चेटी.
--(ख) भट्टिणि ! भट्टिणो उत्तरं सुणिअ णिण्णअं करह्म ।
राजा --- (आत्मगत) 'अहोतुखलु मदीयामवस्थामनुकरोति मा-
पञ्चषैरक्षरैर्महान् ग्रन्थसन्दर्भो रचितः । अलमेतेन, अन्यत् किमपि रहस्यं
प्रक्ष्यामि । पददर्शनादारभ्यान्यादृश इव ते आकारः । अस्ति वा मन्मथ-
।
स्याप्यत्रावसरः ।
(क) सखि ! ममाप्येष संशयः ।
(ख) भट्टिनि ! भर्त्तुरुत्तरं श्रुत्वा निर्णयं कुर्वः ।
प्रति कामिन्या निजाभिलाषवैवश्यं प्रकाश्यते । मेघसाम्येन सर्वोपकारदीक्षितत्वम् ।
चातकवधूसाम्येनानन्यशरणत्वं तरुण्याः प्रकाश्यते ॥ १५ ॥
पददंसणादो इत्यादि । इतः पूर्वमदृष्टत्वात् पददर्शनादारभ्य स्वेदरोमा-
ञ्चादिविकारदर्शनादाकारस्यान्यादृशत्वं लक्ष्यते । अत्रावस्थान्तरे । मन्मथस्यापि,
अपत्यलाभं प्रत्यौत्सुक्यं पूर्वमनुबद्धं, तत्र पदवतंसकमात्रमवलम्ब्य मन्मथवि-
कारस्यापि । अवसरः प्रसरोऽस्ति किम् । पदवतंसकवर्णनं भवदाकारं च निरीक्ष्य
मया शङ्कयते ॥
तदानीं नायिका खहृदयसंवादि तद्वचनमाकर्ण्य निगूढामात्मशङ्कां तां
बोधयति – ममाप्येष संशय इति ॥
एतद्वचनेन निश्चेतुं न शक्यं, महाराजस्योत्तरं श्रुत्वा निश्चिनुव इति
तस्याः शङ्कोदयस्य मार्गरोधनं प्रति निर्बन्धः ॥
मदीयामवस्थामिति । सङ्कल्पकल्पितां कामिनीं प्रत्यङ्कुरितस्य गुणवर्णना-
दिभिः क्रमेणोन्मीलितस्य रतिभावस्यावलम्बनात् तदानुक्कूल्येन तस्य प्रश्नवचनाद्
१. ' वा एत्थ वम्महस्स वि अ' इति क-ग. पाठ:. २. इदं ख. पुस्तके नास्ति.
† आचर्येऽयं निपातसमुदायो नुशन्दमध्य एव ग्रन्थान्तरेषु पठ्यते,<noinclude></noinclude>
61x9jem1ativyzqxqlroxciev2mz3op
342028
342027
2022-07-31T10:39:14Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसवरणे
दिमेत्तं वित्थारेदि । तुए वि पञ्चसेहि अक्सरेहि महन्तो
गन्थसन्दब्भो रइओ। अलं एदिणा, अण्णं किं पि
रहस्सं पुच्छिस्सं । पददंसणादो आरहिअ अण्णादिसो
विअ दे आआरो । अत्थि वो वम्महस्स वि एत्थ
अवसरो ।
२
देवी-
--(क) हळा ! मम वि एसो संसओ ।
चेटी.
--(ख) भट्टिणि ! भट्टिणो उत्तरं सुणिअ णिण्णअं करह्म ।
राजा --- (आत्मगत) 'अहोतुखलु मदीयामवस्थामनुकरोति मा-
पञ्चषैरक्षरैर्महान् ग्रन्थसन्दर्भो रचितः । अलमेतेन, अन्यत् किमपि रहस्यं
प्रक्ष्यामि । पददर्शनादारभ्यान्यादृश इव ते आकारः । अस्ति वा मन्मथ-
।
स्याप्यत्रावसरः ।
(क) सखि ! ममाप्येष संशयः ।
(ख) भट्टिनि ! भर्त्तुरुत्तरं श्रुत्वा निर्णयं कुर्वः ।
प्रति कामिन्या निजाभिलाषवैवश्यं प्रकाश्यते । मेघसाम्येन सर्वोपकारदीक्षितत्वम् ।
चातकवधूसाम्येनानन्यशरणत्वं तरुण्याः प्रकाश्यते ॥ १५ ॥
पददंसणादो इत्यादि । इतः पूर्वमदृष्टत्वात् पददर्शनादारभ्य स्वेदरोमा-
ञ्चादिविकारदर्शनादाकारस्यान्यादृशत्वं लक्ष्यते । अत्रावस्थान्तरे । मन्मथस्यापि,
अपत्यलाभं प्रत्यौत्सुक्यं पूर्वमनुबद्धं, तत्र पदवतंसकमात्रमवलम्ब्य मन्मथवि-
कारस्यापि । अवसरः प्रसरोऽस्ति किम् । पदवतंसकवर्णनं भवदाकारं च निरीक्ष्य
मया शङ्कयते ॥
तदानीं नायिका स्वहृदयसंवादि तद्वचनमाकर्ण्य निगूढामात्मशङ्कां तां
बोधयति – ममाप्येष संशय इति ॥
एतद्वचनेन निश्चेतुं न शक्यं, महाराजस्योत्तरं श्रुत्वा निश्चिनुव इति
तस्याः शङ्कोदयस्य मार्गरोधनं प्रति निर्बन्धः ॥
मदीयामवस्थामिति । सङ्कल्पकल्पितां कामिनीं प्रत्यङ्कुरितस्य गुणवर्णना-
दिभिः क्रमेणोन्मीलितस्य रतिभावस्यावलम्बनात् तदानुक्कूल्येन तस्य प्रश्नवचनाद्
१. ' वा एत्थ वम्महस्स वि अ' इति क-ग. पाठ:. २. इदं ख. पुस्तके नास्ति.
† आचर्येऽयं निपातसमुदायो नुशन्दमध्य एव ग्रन्थान्तरेषु पठ्यते,<noinclude></noinclude>
8hr5ghnl1ox3fiw2csipcpr05yfqo6c
पृष्ठम्:तपतीसंवरणम्.djvu/४९
104
125547
342029
2022-07-31T10:40:06Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
१५
णवकस्य वचनम् । तथा हि अनालक्षितलक्षा कापि रण-
रणिका स्पृशतीव मदीयं चेतः । (प्रकाशम्) सखे ! अलम-
न्यथा सम्भाव्य । आक्षिप्तोऽस्मि केवलं विस्मयेन ।
चेटी - (क) भाट्टीण ! किं सुदं ।
-
देवी — (ख) उज्जुआ खु तुवं । ण एआरिसा गहीरहिअओं हिअ अं
पआसेन्ति ।
(क) भट्टिनि ! किं श्रुतम् ।
(ख) ऋज्वी खळु त्वम् । नैतादृशा गर्भारहृदया हृदयं प्रकाशयन्ति ।
अतिनिगूढस्य प्रकाशकरणेन अहोतुखल्वित्युक्तिः । मदीयामवस्थाम् अन्तः
करणव्यापिनीम् । अनुकरोति संवदति । अनुकरणं मनोवृत्तितुल्यत्वेनावस्थाप्रका-
शनम् | माणवकस्येति वराकस्याप्येतदुन्नयने कथं पाण्डित्यमिति विस्मयः । तथा
हीति उक्तस्य स्फुटीकरणम् । एतदुक्त्यनुरूपैव मदीयावस्था । अनालक्षितलक्षा अटू-
•ष्टविषया । विषयस्यात्यन्ताभावे कार्योदयानुपपत्त्या अनालक्षितेत्युक्तम् । काति
विषयस्यानिर्णयादनेनेदमिति वक्तुमशक्या । रणरणिका विषयाभिषङ्गोन्मुखः
सम्भ्रमः । मदीयं चेतः कर्म । स्पृशतीवेति विषयानिश्चयेन भीत्या व्यवहारः ।
तथापि सहसा न प्रकाशयामीति निरूप्य तत्प्रतीतिं निरुणद्धि – सखे ! इति।
• कथमिदानीं तवान्यथाप्रतीतिर्जाता । अन्यथा वस्तुवृत्तादन्यप्रकारेण मा निरूपय ।
तर्हि सर्वथा न विकार इति चेत् तत्राह
- केवलं विस्मयेन आक्षिप्तोऽस्मि,
-
• विस्मयनीयवस्तुदर्शनेन केवलं चित्तव्याक्षेपः, न त्वया शङ्कितेन हेतुनेति केवल
शब्दाभिप्रायः ॥
किं श्रुतमिति । मयोक्तं सत्यमेव एतद्वचनेन निश्चयः कार्य इति । तच्छ-
ङ्कां परित्यजेत्यर्थः ॥
तद्वचनमाक्षिप्याह–उज्जुआ इत्यादि । ऋज्वी अवक्रहृदया लघुधीरित्यर्थः ।
ॐ नैतदेवमिति शेषः । तत्र हेतुः एतादृशा महान्तः अपरिच्छेद्यहृदया: । हृद
न प्रकाशयन्ति हृदयगतमाच्छाद्यान्यथा वदन्ति । अतो वचनमात्रेण न शङ्का-
पगम इत्यनेन प्रणयकोपस्य किञ्चिदुन्मेषः प्रकाश्यते ॥
१. 'वं । ए' इति ख. पाठः. २. 'आ अत्तणो अभिणवं चापलं ण प ' इति
ख. पाठ..<noinclude></noinclude>
ih8jes64h3tpdoax3t3zvp8lpwowrrw
342030
342029
2022-07-31T10:44:22Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>प्रथमोऽङ्कः ।
१५
णवकस्य वचनम् । तथा हि अनालक्षितलक्षा कापि रण-
रणिका स्पृशतीव मदीयं चेतः । (प्रकाशम्) सखे ! अलम-
न्यथा सम्भाव्य । आक्षिप्तोऽस्मि केवलं विस्मयेन ।
चेटी - (क) भट्टिणि ! किं सुदं ।
-
देवी — (ख) उज्जुआ खु तुवं । ण एआरिसा गहीरहिअआ हिअ अं
पआसेन्ति ।
(क) भट्टिनि ! किं श्रुतम् ।
(ख) ऋज्वी खलु त्वम् । नैतादृशा गभीरहृदया हृदयं प्रकाशयन्ति ।
अतिनिगूढस्य प्रकाशकरणेन अहोतुखल्वित्युक्तिः । मदीयामवस्थाम् अन्तः
करणव्यापिनीम् । अनुकरोति संवदति । अनुकरणं मनोवृत्तितुल्यत्वेनावस्थाप्रका-
शनम् | माणवकस्येति वराकस्याप्येतदुन्नयने कथं पाण्डित्यमिति विस्मयः । तथा
हीति उक्तस्य स्फुटीकरणम् । एतदुक्त्यनुरूपैव मदीयावस्था । अनालक्षितलक्षा अटू-
•ष्टविषया । विषयस्यात्यन्ताभावे कार्योदयानुपपत्त्या अनालक्षितेत्युक्तम् । कापिति
विषयस्यानिर्णयादनेनेदमिति वक्तुमशक्या । रणरणिका विषयाभिषङ्गोन्मुखः
सम्भ्रमः । मदीयं चेतः कर्म । स्पृशतीवेति विषयानिश्चयेन भीत्या व्यवहारः ।
तथापि सहसा न प्रकाशयामीति निरूप्य तत्प्रतीतिं निरुणद्धि – सखे ! इति।
• कथमिदानीं तवान्यथाप्रतीतिर्जाता । अन्यथा वस्तुवृत्तादन्यप्रकारेण मा निरूपय ।
तर्हि सर्वथा न विकार इति चेत् तत्राह
- केवलं विस्मयेन आक्षिप्तोऽस्मि,
-
• विस्मयनीयवस्तुदर्शनेन केवलं चित्तव्याक्षेपः, न त्वया शङ्कितेन हेतुनेति केवल
शब्दाभिप्रायः ॥
किं श्रुतमिति । मयोक्तं सत्यमेव एतद्वचनेन निश्चयः कार्य इति । तच्छ-
ङ्कां परित्यजेत्यर्थः ॥
तद्वचनमाक्षिप्याह–उज्जुआ इत्यादि । ऋज्वी अवक्रहृदया लघुधीरित्यर्थः ।
नैतदेवमिति शेषः । तत्र हेतुः एतादृशा महान्तः अपरिच्छेद्यहृदया: । हृदयंगतं
न प्रकाशयन्ति हृदयगतमाच्छाद्यान्यथा वदन्ति । अतो वचनमात्रेण न शङ्का-
पगम इत्यनेन प्रणयकोपस्य किञ्चिदुन्मेषः प्रकाश्यते ॥
१. 'वं । ए' इति ख. पाठः. २. 'आ अत्तणो अभिणवं चापलं ण प ' इति
ख. पाठ..<noinclude></noinclude>
fr8oas7j4df4h9lmkxmev93tvoeihya
पृष्ठम्:तपतीसंवरणम्.djvu/५०
104
125548
342031
2022-07-31T10:44:45Z
Shardashah
5308
/* अशोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="1" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः— (गन्धग्रहणभभिनीय) (क) जह दक्खिणाएं दिसाए बह-
ळामोदमसळो मारुओ वाहई, तह तक्केमि तर्हि तेण दि-
व्वजणेण होदव्वं त्ति । ता दक्खिस्सं णं ।
४
राजा - मूर्ख! प्रभावान्तर्हितमूत्तिः कथमन्विष्य दृश्यते दिव्य-
-
जनः ।
विदूषकः (ख) असम्भाविअतिरक्खरणीओ वि कदाइ चि-
हदि त्ति मए सुदपुरुवं एव्व । ता घेत्तिस्स । (परिक्रम्याव-
लोक्य च साटोपम्) मुक्खेण एव्वँ म दिट्ठेि सो दिव्वजणो
W
(क) यथा दक्षिणस्या दिशो बहुलामोदमांसलो मारुतो वाति, तथा तर्कयामि तत्र
तेन दिव्यजनेन भवितव्यमिति । तद् द्रक्ष्याम्येनम् ।
(ख) असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतपूर्वमेव । तद
गन्धग्रहणमभिनीयेत्यादि तस्या मानस्फुटीकरणाय तदनुनयेन नाय -
कस्य दाक्षिण्यप्रकाशनायोपस्थिताया नायिकाया एतदवस्थया शङ्कानुबन्धाय च
प्रतिपाद्यते । वाहइ वाति । तेन दिव्यजनेनेति । कस्याश्चिद् दिव्ययुवतरित्यनेन
दिव्ययुवतिसान्निध्यस्योहनात् तत्सम्बन्धितया वतंसकस्य निश्चयात् तदानीं तत्प-
तनस्य दृष्टत्वाद् झटिति दिव्यजन इत्यूहेन सिद्धवद् व्यवहारः ॥
नायकस्यापि तत्र हृदयसंवादः । प्रभावान्तर्हितमूर्त्तित्वादन्विष्य द्रष्टुम-
शक्यमित्येव वैषम्यस्फुरणम् ॥
धयति
---
नायकोक्तौ प्रवृत्तिनिषेधस्फुरणाद् उक्तस्यापवादकथनेन प्रवृत्तियोग्यतां सा-
- असम्भाविअ इत्यादि । अन्तर्हितमूर्त्तित्वं दर्शनाभावे हेतुः । तस्य
न नियम:, असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतम् । तद्
ग्रहीप्यामि ज्ञास्यामि । पाक्षिकत्वेऽपि प्रयत्नार्हत्वादित्यौत्सुक्यजननायोक्तिः । साटोपं
१. ‘ओ दिसाओ ब’ इति ख-घ, पाठ:. २. 'इ। तक्के' इति क-ग. पाठः ३. ‘ता तक्के’
इति ख. पाठ..
४. इद घ. पुस्तके नास्ति.
५. 'दक्खिस्सं' इति क. पाठः.
६. 'स्सं एव्व अहं' इति क ख ग. पाठः. ७. 'व्व सो दिठ्ठी दिव्व' इति क. पाठः,
८. 'एसो दिशे दिव्व' इति पाठ ९ 'दि',<noinclude></noinclude>
0j3zchza7poow1mrizmbp1f36iujv8u
342032
342031
2022-07-31T11:07:52Z
Shardashah
5308
/* शोधितम् */
proofread-page
text/x-wiki
<noinclude><pagequality level="3" user="Shardashah" /></noinclude>तपतीसंवरणे
विदूषकः— (गन्धग्रहणभभिनीय) (क) जह दक्खिणाए दिसाए बह-
ळामोदमंसळो मारुओ वाहई, तह तक्केमि तर्हि तेण दि-
व्वजणेण होदव्वं त्ति । ता दक्खिस्सं णं ।
४
राजा - मूर्ख! प्रभावान्तर्हितमूत्तिः कथमन्विष्य दृश्यते दिव्य-
-
जनः ।
विदूषकः (ख) असम्भाविअतिरक्खरणीओ वि कदाइ चि-
ट्ठदि त्ति मए सुदपुरुवं एव्व । ता घेत्तिस्स । (परिक्रम्याव-
लोक्य च साटोपम्) मुक्खेण एव्वँ मए दिट्ठेि सो दिव्वजणो
W
(क) यथा दक्षिणस्या दिशो बहुलामोदमांसलो मारुतो वाति, तथा तर्कयामि तत्र
तेन दिव्यजनेन भवितव्यमिति । तद् द्रक्ष्याम्येनम् ।
(ख) असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतपूर्वमेव । तद
गन्धग्रहणमभिनीयेत्यादि तस्या मानस्फुटीकरणाय तदनुनयेन नाय -
कस्य दाक्षिण्यप्रकाशनायोपस्थिताया नायिकाया एतदवस्थया शङ्कानुबन्धाय च
प्रतिपाद्यते । वाहइ वाति । तेन दिव्यजनेनेति । कस्याश्चिद् दिव्ययुवतरित्यनेन
दिव्ययुवतिसान्निध्यस्योहनात् तत्सम्बन्धितया वतंसकस्य निश्चयात् तदानीं तत्प-
तनस्य दृष्टत्वाद् झटिति दिव्यजन इत्यूहेन सिद्धवद् व्यवहारः ॥
नायकस्यापि तत्र हृदयसंवादः । प्रभावान्तर्हितमूर्त्तित्वादन्विष्य द्रष्टुम-
शक्यमित्येव वैषम्यस्फुरणम् ॥
धयति
---
नायकोक्तौ प्रवृत्तिनिषेधस्फुरणाद् उक्तस्यापवादकथनेन प्रवृत्तियोग्यतां सा-
धयति- असम्भाविअ इत्यादि । अन्तर्हितमूर्त्तित्वं दर्शनाभावे हेतुः । तस्य
न नियम:, असम्भाविततिरस्करणीकोऽपि कदाचित् तिष्ठतीति मया श्रुतम् । तद्
ग्रहीप्यामि ज्ञास्यामि । पाक्षिकत्वेऽपि प्रयत्नार्हत्वादित्यौत्सुक्यजननायोक्तिः । साटोपं
१. ‘ओ दिसाओ ब’ इति ख-घ, पाठ:. २. 'इ। तक्के' इति क-ग. पाठः ३. ‘ता तक्के’
इति ख. पाठ..
४. इद घ. पुस्तके नास्ति.
५. 'दक्खिस्सं' इति क. पाठः.
६. 'स्सं एव्व अहं' इति क ख ग. पाठः. ७. 'व्व सो दिठ्ठी दिव्व' इति क. पाठः,
८. 'एसो दिशे दिव्व' इति पाठ ९ 'दि',<noinclude></noinclude>
ny7em454iaab5p7423tth4ovjt8ufsr