विकिस्रोतः sawikisource https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D MediaWiki 1.39.0-wmf.26 first-letter माध्यमम् विशेषः सम्भाषणम् सदस्यः सदस्यसम्भाषणम् विकिस्रोतः विकिस्रोतःसम्भाषणम् सञ्चिका सञ्चिकासम्भाषणम् मीडियाविकि मीडियाविकिसम्भाषणम् फलकम् फलकसम्भाषणम् साहाय्यम् साहाय्यसम्भाषणम् वर्गः वर्गसम्भाषणम् प्रवेशद्वारम् प्रवेशद्वारसम्भाषणम् लेखकः लेखकसम्भाषणम् पृष्ठम् पृष्ठसम्भाषणम् अनुक्रमणिका अनुक्रमणिकासम्भाषणम् श्रव्यम् श्रव्यसम्भाषणम् TimedText TimedText talk पटलम् पटलसम्भाषणम् गैजेट गैजेट वार्ता गैजेट परिभाषा गैजेट परिभाषा वार्ता ऋग्वेदः सूक्तं १.१२३ 0 714 348392 223996 2022-08-29T00:21:56Z Puranastudy 1572 wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]] | author = कक्षीवान् दैर्घतमस औशिजः | translator = | section = सूक्तं १.१२३ | previous = [[ऋग्वेद: सूक्तं १.१२२|सूक्तं १.१२२]] | next = [[ऋग्वेद: सूक्तं १.१२४|सूक्तं १.१२४]] | notes = दे. उषाः । त्रिष्टुप् । }} <poem><span style="font-size: 14pt; line-height: 200%"> पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः । कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥१॥ पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री । उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥२॥ यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते । देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥३॥ गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना । सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥४॥ भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व । पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥५॥ उदीरतां सूनृता उत्पुरंधीरुदग्नयः शुशुचानासो अस्थुः । स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥६॥ अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते । परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥७॥ सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम । अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥८॥ जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची । ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥९॥ कन्येव तन्वा शाशदानाँ एषि देवि देवमियक्षमाणम् । संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥१०॥ सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् । भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥११॥ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य । परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥१२॥ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि । उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥१३॥ </span></poem> {{सायणभाष्यम्| 'कदित्था' इत्यस्मिन् अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘पृथू रथः' इति तृतीयं सूक्तं त्रयोदशर्चम् । अत्रानुक्रमणिका-' पृथुः सप्तोनोपस्यं तु' इति । दीर्घतमसः पुत्रः कक्षीवानृषिः ‘ऋषिश्चान्यस्मादृषेः' इति परिभाषितत्वात् । अनादेशपरिभाषया त्रिष्टुप् छन्दः । तुशब्दप्रयोगात् इदमादिके सूक्ते उषोदेवताके । प्रातरनुवाके उषस्ये क्रतावस्य चौत्तरस्य च विनियोगः । अथोषम्यः' इति खण्डे सूत्रितं- ' पृथू रथ इति सूक्ते प्रत्यर्चिरित्यष्टौ ' ( आश्व. श्रौ. ४.१४ ) इति । तथाश्विनशस्त्रे इदमादिसूक्तद्वयस्य विनियोगः ‘ प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५) इत्यतिदिष्टत्वात् । पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः । कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥१ पृ॒थुः । रथः॑ । दक्षि॑णायाः । अ॒यो॒जि॒ । आ । ए॒न॒म् । दे॒वासः॑ । अ॒मृता॑सः । अ॒स्थुः॒ । कृ॒ष्णात् । उत् । अ॒स्था॒त् । अ॒र्या॑ । विऽहा॑याः । चिकि॑त्सन्ती । मानु॑षाय । क्षया॑य ॥१ पृथुः । रथः । दक्षिणायाः । अयोजि । आ । एनम् । देवासः । अमृतासः । अस्थुः । कृष्णात् । उत्। अस्थात् । अर्या। विऽहायाः । चिकित्सन्ती । मानुषाय । क्षयाय ॥ १ ॥ "दक्षिणायाः प्रवृद्धायाः स्वव्यापारकुशलायाः उषोदेवतायाः पृथुः विस्तीर्णः "रथः "अयोजि अश्वैर्युक्तः संनद्धोऽभूत् । अत्र यद्यपि देवताविशेषो न श्रुतः तथापि उषस्यत्वात् उषस इति गम्यते । “एनं संनद्धं रथम् अमृतासः अमरणधर्माणः "देवासः देवनाशीलाः हविर्भाजो देवाः “आ “अस्थुः अस्थितवन्तः देवयजनं गन्तुमारूढाः इत्यर्थः । अनन्तरं सा उषाः "कृष्णात् निकृष्टवर्णात् नैशात् तमसः सकाशात् "उदस्थात् उत्थिता अभूत् । “कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २. २०) इति यास्कः । कीदृशी सा। "अर्या अरणीया पूजनीया “विहायाः विविधगमनयुक्ता महती वा । विहाया इति महन्नाम ‘विहायाः यह्वः' ( नि. ३. ३. १२) इति तन्नामसु पाठात् । मानुषाय "क्षयाय मनुष्याणां निवासाय “चिकित्सन्ती अन्धकारनिवारणरूपां चिकित्सां कुर्वती तमो निवारयन्तीत्यर्थः॥ पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री । उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥२ पूर्वा॑ । विश्व॑स्मात् । भुव॑नात् । अ॒बो॒धि॒ । जय॑न्ती । वाज॑म् । बृ॒ह॒ती । सनु॑त्री । उ॒च्चा । वि । अ॒ख्य॒त् । यु॒व॒तिः । पु॒नः॒ऽभूः । आ । उ॒षाः । अ॒ग॒न् । प्र॒थ॒मा । पू॒र्वऽहू॑तौ ॥२ पूर्वा । विश्वस्मात् । भुवनात् । अबोधि । जयन्ती । वाजम् । बृहती । सनुत्री । उच्चा। वि । अख्यत् । युवतिः । पुनःऽभूः । आ । उषाः । अगन् । प्रथमा । पूर्वऽहूतौ ॥२॥ “विश्वस्मात् "भुवनात् सर्वस्मात् सुप्ताद्भूतजातात् "पूर्वा प्रथमा सती इयम् उषाः "अबोधि बुद्धा अभूत् । उषःकालमवगत्य हि पश्चात् सर्वे प्राणिनः प्रतिबुध्यन्ते। कीदृशी सा। "वाजं गमनशीलं प्रकाशं निर्वर्त्य अन्धकारं “जयन्ती पराभवं कुर्वती । यद्वा । वाजशब्दोऽअन्ननामसु पठितत्वादन्ननाम । अन्नं वै वाजः' (श. ब्रा. ९. ३. ४. १; तै. ब्रा. १. ३. ६. २ ) इति श्रुतेश्च । यजमानार्थम् अन्नं संपादयन्ती । “बृहती महती “सनुत्री सर्वं जगत्संभजन्ती दात्री वा प्रकाशस्य । किंच सा उषाः “उच्चा उच्चैरुन्नता सती “व्यख्यत् विचष्टे सर्वं जगत् पश्यति' इत्यर्थः । कीदृशी सा । "युवतिः मिश्रणशीला नित्ययौवना वा पुनर्भूः पुनःपुनर्भवनशीला प्रतिदिनं वर्तमानत्वात्। सा "उषाः पूर्वहूतौ सत्यां “प्रथमा मुख्या प्रकृष्टा सती "आ “अगन् देवयजनदेशंप्रत्यागच्छति ।' प्रथम इति मुख्यनाम प्रतमो भवति ' (निरु. २. २२) इति यास्कः । इतरदेवेभ्यः पूर्वमाहूता सती शीघ्रमेवागच्छतीत्यर्थः ॥ यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते । दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥३ यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥३ यत् । अद्य । भागम् । विऽभजासि । नृऽभ्यः । उषः । देवि । मर्त्यऽत्रा । सुऽजाते । देवः । नः । अत्र । सविता । दमूनाः । अनागसः । वोचति । सूर्याय ॥ ३ ॥ “सुजाते शोभनजनने "देवि देवनशीले हे उषः उषःकालाभिमानिदेवते "मर्त्यत्रा मनुष्याणां पालयित्री त्वम् अद्य अस्मिन् काले "नृभ्यः मनुष्येभ्यः यत् यं “भागं भजनीयं स्वकीयप्रकाशस्यांशं "विभजासि विभज्य ददासि । यद्वा । मर्त्यत्रा मर्त्येषु मध्ये नृभ्यः यजमानेभ्यः देवानां भागं विभज्य ददासि । उषसि प्रवृत्तायां हविषो दीयमानत्वात् उषसो दातृत्वमुपचर्यते । "अत्र अस्मिन् भागविषये "दमूनाः यजमानेभ्यः अभिमतफलदानमनाः। दमूना दममना वा दाममना वा दान्तमना वा' (निरु. ४. ४ ) इति निरुक्तवचनम् । तादृशः "सविता प्रेरकः "देवः “नः अस्मान् "अनागसः "वोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णातु इत्यर्थः। किमर्थम्। "सूर्याय अस्मद्यागदेशं प्रति सूर्यस्यागमनार्थम् ॥ गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना । सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥४ गृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना । सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥४ गृहम्ऽगृहम् । अहना । याति । अच्छ। दिवेऽदिवे । अधि । नाम । दधाना । सिसासन्ती । द्योतना । शश्वत् । आ । अगात् । अग्रम्ऽअग्रम् । इत् । भजते । वसूनाम्॥४॥ "अह्ना। उषो नामैतत् । ‘अहना द्योतना' (नि. १.८.११) इति तन्नामसु पाठात् । सा देवी “दिवेदिवे प्रत्यहम्। 'दिवेदिवे द्यविद्यवि' (नि. १.९.११) इति अहर्नामसु पाठात्। "गृहंगृहं तत्तद्यज्ञगृहम् "अच्छ आभिमुख्येन याति गच्छति। कीदृशी। "अधि अधिकं "नाम नमनं प्रह्वत्वं प्रतिगृहम् उद्योगं प्रकाशनरूपं दधाना धारयन्ती । यद्वा । अधि दधाना अधिकं धारयन्ती । किंच “सिषासन्ती संभक्तुमिच्छन्ती “द्योतना कृत्स्नं जगत् द्योतनशीला "शश्वत् प्रतिदिनम् "आगात् आगच्छति । पूर्वं यातीत्युक्तत्वात् पुनः आगादिति वचनमावश्यकत्वद्योतनार्थम् । आगत्य च “वसूनां धनानां हविर्लक्षणानाम् अग्रमग्रमित् तत्तच्छ्रेष्ठभागं “भजते सेवते स्वीकरोतीत्यर्थः ॥ भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व । प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥५ भग॑स्य । स्वसा॑ । वरु॑णस्य । जा॒मिः । उषः॑ । सू॒नृ॒ते॒ । प्र॒थ॒मा । ज॒र॒स्व॒ । प॒श्चा । सः । द॒घ्याः॒ । यः । अ॒घस्य॑ । धा॒ता । जये॑म । तम् । दक्षि॑णया । रथे॑न ॥५ भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व । पश्चा । सः । दघ्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥ ५ ॥ "सूनृते सुष्ठु मनुष्याणां नेत्रि "उषः हे उषोदेवते "भगस्य सर्वैर्भजनीयस्य आदित्यस्य “स्वसा असि स्वसृस्थानीयसि । तेन सहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः। तथा “वरुणस्य तमोवारकस्य सवितुर्देवस्य "जामिः असि भगिनीस्थानीयासि। एकस्मिन्नेव स्थाने उत्पद्यमानत्वात्।जनयन्त्युत्पादयन्ति अस्यामपत्यम् अन्ये इति जामिः। यद्वा । जमति गच्छति स्वोत्पत्तिस्थानात् अन्यत्रेति । उक्तनिर्वचनद्वयम् अभिप्रेत्य यास्क आह-' न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति ' (निरु. ३. ६ ) इति । तादृशी त्वं “प्रथमा इतरदेवेभ्यः पूर्वा उत्कृष्टा वा सती “जरस्व स्तुता भव । जरतिः स्तुत्यर्थः । ‘ जरा स्तुतिर्जरतेः स्तुतिकर्मणः ' ( निरु. १०. ८) इति यास्कः । “पश्चा पश्चात् त्वत्प्रीत्यनन्तरं “यः "अघस्य “धाता यः कश्चिद्दुःखस्य तदुत्पादकपापस्य वा धारयितास्ति "सः "दध्याः गच्छतु । वचनव्यत्ययः । दध्यतिर्गत्यर्थः ।' दृध्यति दभ्नोति ' ( नि. [[निघण्टुशास्त्रम्/द्वितीयोध्यायः|२. १४. ६१]]) इति गत्यर्थेषु पाठात् । यदि स पापी बलीयान् तं दक्षिणया प्रवृद्धया सहायभूतया त्वया “रथेन अस्मदीयरथादिसाधनेन च “जयेम ॥ ॥ ४ ॥ उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः । स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥६ उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ । स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥६ उत् । ईरताम् । सूनृताः । उत् । पुरम्ऽधीः । उत् । अग्नयः । शुशुचानासः । अस्थुः । स्पार्हा । वसूनि । तमसा । अपऽगूळ्हा । आविः । कृण्वन्ति । उषसः । विऽभातीः ॥ ६ ॥ “सूनृताः प्रियसत्यात्मिकाः वाचः' “उदीरताम् उद्गच्छन्तु । हे ऋत्विजः उत्कृष्टं यथा भवति तथा स्तोत्रं प्रवर्तयध्वम् । तथा “पुरंधीः पुरंधयः । पुरं शरीरं यासु धीयते याभिर्वा ताः पुरंधयः प्रज्ञाः प्रयोगविषयाः । ताः अपि उन्मिषन्तु । प्रज्ञोपलक्षितानि कर्माणि प्रवर्तन्तामित्यर्थः । यद्यपि प्राणवायुना शरीरं धार्यते तथापि ' यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः ' ( कौ. उ. ३. ३) इति श्रुतेः प्राणप्रज्ञयोरेकत्वात् प्रज्ञायाः शरीरधारणमविरुद्धम् । तथा अग्नयः आहवनीयाद्याः “शुशुचानासः अत्यन्तं दीप्यमानाः "उत् "अस्थुः उत्तिष्ठन्तु प्रज्वलयन्तु इत्यर्थः । किमर्थमेवमिति तदुच्यते । यतः “विभातीः विविधं भासमानाः “उषसः उषोदेवताः “तमसा अपगूळ्हानि अन्धकारेणात्यन्तं गोपितानि स्पार्हा स्पृहणीयानि वसूनि वासयोग्यानि यज्ञसाधनभूतहविरादीनि “आविष्कृण्वन्ति यथावस्तु प्रकटीकुर्वन्ति तस्मात् स्तोत्रादिकं कुर्वन्वित्यर्थः ॥ अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते । प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥७ अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ । प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥७ अप । अन्यत् । एति । अभि । अन्यत् । एति । विषुरूपे इति विषुऽरूपे । अहनी इति । सम् । चरेते इति ।। परिऽक्षितः । तमः । अन्या । गुह। अकः। अद्यौत् । उषाः। शोशुचता । रथेन ॥७॥ इदानीम् अहोरात्रस्तुतिद्वारा उषाः स्तूयते । “विषुरूपे वक्ष्यमाणप्रकारेण नानारूपे “अहनी अहश्च रात्रिश्चोभे “सं "चरेते । समित्येकीभावे । सहैव अव्यवधानेन चरतः । अत्राह्नः साहचर्यात् तत्प्रतियोगित्वाच्च रात्रिरपि अहः इत्युच्यते । उत्तरत्र मन्त्रान्तरे अयमेवार्थः स्पष्टः आम्नातः ‘अहश्च कृष्णमहर्जुनं च वि वर्तेते रजसी वेद्याभिः ' ( ऋ. सं. ६. ९. १ ) इति । तयोर्मध्ये अन्यत् रात्रिरूपमहः "अप "एति अपगच्छति प्रतिलोमं गच्छति वा । ‘ अपेत्येतस्य प्रतिलोम्यम्' (निरु. १. ३) इति यास्कः । "अन्यत् च दिवसाख्यमहः “अभि “एति अभिमुख्येन गच्छति । ‘ अभीत्याभिमुख्यम्' (निरु. १. ३) इति यास्कः । रात्र्यां प्रतिनिवृत्तायाम् अहः अभिमुखमागच्छतीत्यर्थः । विषुरूपे सं चरेते इति यदुक्तं तदेव स्पष्टीक्रियते । "परिक्षितोः पर्यायेण निवसतोः परिक्षपयतोर्वा । प्राणिनाम् अहःसु अतीतेषु आयुषः क्षयात् परिक्षपणं प्रसिद्धम् । तयोर्मध्ये "अन्या रात्रिः “तमः तमोरूपा "गुहा पदार्थानां गूहनम् "अकः करोति । अन्या अहरेकदेशभूता च "उषाः शोशुचता भृशं दीप्तेन "रथेन "अद्यौत् । द्योतते प्रकाशते प्रकाशयति वा सर्वम् । रात्रिः तमोरूपत्वात् सर्वं जगत् आवृणोति । उषास्तु सर्वान् भावान् प्रकाशयति इत्युषसः स्तुतिः ॥ स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ । अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥८ स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊं॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ । अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥८ सऽदृशीः । अद्य । सऽदृशीः । इत् । ऊँ इति । श्वः । दीर्घम् । सचन्ते । वरुणस्य । धाम । अनवद्याः । त्रिशतम् । योजनानि । एकाऽएका । क्रतुम् । परि । यन्ति । सद्यः ॥ ८ ॥ “अद्य अस्मिन्नहनि. "सदृशीः "इत् परस्परं सदृश्यः एव । तथा “श्वः इत् परस्मिन्नप्यहनि “सदृशीः परस्परं सदृश्य एव। उशब्दोऽपिशब्दार्थः। इच्छब्द एवार्थः । अद्यतन्योऽपि श्वस्तनीभिः सदृश्यः श्वस्तन्यश्च अद्यतनीभिः। एवम् अहरन्तरेण सादृश्यम् । कथं सादृश्यमिति तदुपपद्यते । यदा नक्षत्राणि न दृश्यन्ते सूर्यश्च नोदेति उषःकालः। स चैकविंशतिघटिकाभिः षड्विंशितिपराभिश्च संमितः । सूर्यो हि प्रतिदिनम् एकोनषष्ट्यधिकपञ्चसहस्रयोजनानि मेरुं प्रादक्षिण्येन परिभ्रमति । तथा सति यत्र यत्र लङ्कादिभूप्रदेशे सूर्यो गच्छति तस्य तस्य पुरस्तात् त्रिंशयोजनम् उषाः अपि गच्छति । सूर्यो यस्मिन् देशे गच्छति तत्र त्रिंशद्योजनं पुरस्ताद्देशस्थितानामुदितो दृश्यते । एवं सर्वप्रदेशेष्वपि । तथा उषाः अपि यत्र गच्छति ततः पुरस्तात् त्रिंशद्योजनभूभागवर्तिनामुदिता दृश्यते । एवं लङ्कादिसर्वप्रदेशस्थितानामप्युषस उदयोऽवगन्तव्यः । एवं च सति एकस्मिन् भूभागे यावत्कालं यथोषाः प्रकाशयति तथा भूभागान्तरेऽपि तावन्तं कालं प्रकाशयति । एवम् उक्तरीत्या एकस्मिन्नेवाहनि सर्वप्रदेशवर्तिनामप्युषसः सदृश्यः । प्रदेशबाहुल्यमपेक्ष्य उषसां बहुत्वात् बहुवचनम् । एवमेकरूपाः उषसः "अनवद्याः शुद्धाः। तासामुदयात् सवें भावा अनवद्या भविष्यन्ति किमु वक्तव्यं तासामनवद्यत्वे । "दीर्घम् उक्तरीत्या अत्यन्तमायतं "वरुणस्य तमोनिवारकस्य सूर्यस्य “धाम स्थानं मेरुवलयं "सचन्ते प्रतिदिनं सेवन्ते । कियद्दूरमिति तदुच्यते । "त्रिंशतं "योजनानि त्रिंशद्योजनानि पुरतः । सूर्यो यत्र यत्रोदेति ततस्ततस्त्रिंशद्योजनं पुरस्तादुद्यन्तीत्यर्थः । किंच आसां मध्ये "एकैका उषा लङ्काद्येकैकभूभागवर्तिनां "क्रतुं गमनागमनादिरूपं कर्म तद्विषयां प्रज्ञां वा । तथा च निरुक्तं- क्रतुं दधिक्राः कर्म वा प्रज्ञां वा ' ( निरु. २. २८ ) इति । सद्यः तदानीमेव स्वोदयकाले एव "परि “यन्ति परितो गच्छन्ति । निर्वहन्तीत्यर्थः । तत्तद्भूभागविशेषेण सूर्यस्योदयो ज्योतिःशास्त्रे प्रदर्शितः । ‘ उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे । मध्याह्नो यवकोट्यां रोमकविषयेऽर्धरात्रः स्यात् ' ( आर्य. ४. १३) इति ।। जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची । ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥९ जा॒न॒ती । अह्नः॑ । प्र॒थ॒मस्य॑ । नाम॑ । शु॒क्रा । कृ॒ष्णात् । अ॒ज॒नि॒ष्ट॒ । श्वि॒ती॒ची । ऋ॒तस्य॑ । योषा॑ । न । मि॒ना॒ति॒ । धाम॑ । अहः॑ऽअहः । निः॒ऽकृ॒तम् । आ॒ऽचर॑न्ती ॥९ जानती । अह्नः । प्रथमस्य । नाम । शुक्रा । कृष्णात् । अजनिष्ट । श्वितीची । ऋतस्य । योषा । न । मिनाति । धाम । अहःऽअहः । निःऽकृतम् । आऽचरन्ती ।। ९ ।। उषाः "प्रथमस्य मुख्यस्य प्रथमानस्य वा "अह्नः दिवसस्य "नाम नमनमागमनं "जानती अवगच्छन्ती प्राणिनां प्रज्ञापयन्तीत्यर्थः। सा उषाः "शुक्रा स्वतो दीप्ता अत एव "श्वितीची श्वैत्यं गच्छन्ती प्रकाशं प्राप्नुवती कृष्णात् निकृष्टात् तमसः सकाशात् "अजनिष्ट प्रादुर्भवति । यद्यपि तमसः सकाशान्नोत्पद्यते तथापि तदनन्तरभावित्वात् तत उत्पद्यते इत्युपचर्यते । उत्पन्ना सा “ऋतस्य सत्यभूतस्यादित्यस्य “धाम तेजोयुक्तं स्थानं "योषा मिश्रयन्ती “न "मिनाति न हिनस्ति तदीयं तेजो न पराभवति । अपि तु "अहरहः सर्वेष्वहःसु "निष्कृतमाचरन्ती अलंकारशोभां कुर्वती । यद्वा । ऋतस्य सत्यभूतस्य यज्ञस्य धाम देवयजनाख्यं स्थानं योषा मिश्रणशीला सती न मिनाति न हिनस्ति। किंतु अहरहः सर्वेषु यागदिवसेषु निष्कृतं हविरादीनां प्रकाशनरूपमलंकारम् आचरन्ती कुर्वती तादृश्युषा अजनिष्टेति पूर्वत्रान्वयः ॥ क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् । सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥१० क॒न्या॑ऽइव । त॒न्वा॑ । शाश॑दाना । एषि॑ । दे॒वि॒ । दे॒वम् । इय॑क्षमाणम् । स॒म्ऽस्मय॑माना । यु॒व॒तिः । पु॒रस्ता॑त् । आ॒विः । वक्षां॑सि । कृ॒णु॒षे॒ । वि॒ऽभा॒ती ॥१० कन्याऽइव । तन्वा । शाशदाना । एष् । देवि । देवम् । इयक्षमाणम् ।। सम्ऽस्मयमाना। युवतिः । पुरस्तात् । आविः । वक्षॆसि । कृणुषे । विऽभाती ॥ १० ॥ "तन्वा शरीरेण “शाशदाना शाशाद्यमाना स्पष्टतां प्राप्नुवती । ‘ शाशदानः शाशाद्यमानः ' (निरु. ६. १६ ) इति यास्कः । "कन्येव कमनीया कन्यकेव। ' कन्या कमनीया भवति क्वेयं नेतव्येति वा ' ( निरु. ४, १५) इति यास्कः । सा यथा जनान्तिके विवसना संचरति तथा हे उषस्त्वं कन्या कमनीया अप्रगल्भा सती तन्वा शरीरेण शाशदाना स्पष्टतां गच्छन्ती दृश्यसे । पश्चात् प्रगल्भा सती हे "देवि देवनशीले “इयक्षमाणं यष्टुमिच्छन्तम् अभिमतं दातुमिच्छन्तं वा "देवं द्योतनस्वभावं सूर्यरूपं प्रियम् “एषि गच्छसि । ततः पश्चात् "युवतिः यौवनोपेता सती पुरस्तात् पत्युः सूर्यस्य पुरतः "संस्मयमाना सम् ईषत् हसन्ती हास्यं कुर्वती विभाती अत्यन्तं भासमाना “वक्षांसि वक्षसोपलक्षितानवयवान् "आविः "कृणुषे प्रकटीकरोषि । यद्वा । युवतिरिति लुप्तोपमा । यथा लोके प्रगल्भा योषित् पुरस्तात् प्रियतमस्य पुरतः संस्मयमाना दन्तप्रदर्शनाय ईषद्धसनं कुर्वती वक्षांसि वक्षसोपलक्षितानि गोप्यानि बाहुमूलस्तनादीनि आविष्करोति तथा त्वमपीत्यर्थः । यद्वा । पुरस्तात् पूर्वस्यां दिशि संस्मयमाना स्मितोपमप्रकाशं कुर्वती युवतिः सर्वेषु भावेषु मिश्रणशीला वक्षांसि । वक्ष इति रूपनाम । दन्तस्थानीयानि नीलपीतादीनि रूपाण्याविष्करोषि ।। ।। ५ ।। सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् । भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥११ सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् । भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥११ सुऽसंकाशा । मातृमृष्टाऽइव । योषा । आविः । तन्वम् । कृणुषे । दृशे । कम् । भद्रा । त्वम्। उषः। विऽतरम् । वि। उच्छ। न । तत् । ते। अन्याः । उषसः । नशन्त ॥११॥ हे उषोदेवि "मातृमृष्टा मातृभिर्जननीभिः शुद्धीकृता "योषा इव "सुसंकाशा अत्यर्थं प्रकाशमाना एवं तन्वं स्वकीयां तनुं "दृशे सर्वेषां दर्शनाय "आविः "कृणुषे प्रकटयसि । यथा लोके मात्रादिना स्वलंकृता अत्यन्तं शोभना सती स्वकीयं लावण्योपेतं सर्वशरीरं दर्शनायाविष्करोति तद्वत्त्वमपीत्यर्थः । अत्र "कम् इति पादपूरणः अत्र विशेषस्याभावात् • शिशिरं जीवनय कम्' इतिवत् । तथा च यास्काचार्यः-’ मिताक्षरेष्वनर्थकाः कमीमिद्विति' (निरु. १. ९) इति । यद्वा । कमिति सुखवचनः । सुखं यथा भवति तथा आविष्कृणुषे इत्यर्थः । हे उषः यत एवं करोषि अतः “भद्रा कल्याणशीला स्तुत्या “त्वं "वितरं "व्युच्छ आवरकमन्धकारं विप्रकृष्टं यथा भवति तथा विवासय । अत्र यद्यपि विशेषो न श्रुतस्तथापि प्रकाशनिवर्त्यत्वात् परिहरणीयत्वाच्च व्युदसनीयं तम एव इति गम्यते । किंच "ते तव "तत् व्युदसनम् "अन्याः "उषसः अतीताः आगामिन्यश्च "न "नशन्त न व्याप्नुवन्ति तथा व्युच्छेति भावः । नशिर्व्याप्तिकर्मा।' इन्वति ननक्ष' इति व्याप्तिकर्मसु पाठात् ॥ अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒ः सूर्य॑स्य । परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥१२ अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य । परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥१२ अश्वऽवतीः । गोऽमतीः । विश्वऽवाराः । यतमानाः । रश्मिऽभिः । सूर्यस्य । परा । च । यन्ति । पुनः । आ । च । यन्ति । भद्रा । नाम । वहमानाः। उषसः ॥ १२ ॥ "अश्वावतीः अश्ववत्यो बहुभिरश्वैस्तद्वत्यः तथा “गोमतीः बहुभिर्गोभिस्तद्वत्यः "विश्ववाराः विश्वे वाराः वरणीयाः कालाः यासां ताः तथोक्ताः । सार्वकालीन इत्यर्थः । यद्वा । विश्वे वरितारो यासु ताः विश्ववाराः। विश्वैर्वरणीया इत्यर्थः । सूर्यस्य रश्मिभिः यतमानाः सूर्यरश्मिभिः साकं तमोनिवारणाय प्रयत्नं कुर्वाणाः । यद्यपि सूर्यरश्मय एव जगत्प्रकाशनाय प्रभवन्ति तथापि सूर्योदयात् पूर्वं तमोनिवारणस्यापेक्षितत्वात् तासामपि प्रयत्नमविरुद्धम् । रश्मिदेवताः अपि प्रकाशिकाः इत्यर्थः । किंच “भद्रा भद्रं कल्याणं स्तुत्यं वा “नाम नमनं सर्वजनानुकूल्यं वहमानाः धारयमाणाः “उषासः उषोदेवताः "परा “च "यन्ति परायन्ति च । तथा “पुनरा च "यन्ति पुनरायन्ति च । परस्परापेक्षया उभयत्र चशब्दः । या एवातीतेषु दिनेषु गताः ता एव पुनःपुनर्दिनान्तरेषु अपि आयन्ति । जगन्निर्वाहाय प्रतिदिनं गतागतं कुर्वन्तीत्यर्थः ।। ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि । उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥१३ ऋ॒तस्य॑ । र॒श्मिम् । अ॒नु॒ऽयच्छ॑माना । भ॒द्रम्ऽभ॑द्रम् । क्रतु॑म् । अ॒स्मासु॑ । धे॒हि॒ । उषः॑ । नः॒ । अ॒द्य । सु॒ऽहवा॑ । वि । उ॒च्छ॒ । अ॒स्मासु॑ । रायः॑ । म॒घव॑त्ऽसु । च॒ । स्यु॒रिति॑ स्युः ॥१३ ऋतस्य । रश्मिम् । अनुऽयच्छमाना । भद्रम्ऽभद्रम् । क्रतुम् । अस्मासु । धेहि । उषः। नः । अद्य । सुऽहवा । वि। उच्छ । अस्मासु । रायः। मघवत्ऽसु । च । स्युरिति स्युः ॥१३॥ हे उषः "ऋतस्य सत्यभूतस्यादित्यस्य "रश्मिं रश्मीन् अनुयच्छमाना अनुकूल्येन प्रवर्तमाना त्वं “भदभद्रं "क्रतुं तत्तत्कल्याणं स्तुत्यं वा लौकिकं वैदिकं कर्म तद्विषयां प्रज्ञां वा “धेहि स्थापय । हे उषः "नः अस्मदर्थं "सुहवा सुष्ठु आहूता सती व्युच्छ तमो विवासय प्रकाशं कुर्वित्यर्थः। किमर्थमिति तदुच्यते । "मघवत्सु । मघमिति धननाम । हविर्लक्षणधनयुक्तेषु “अस्मासु यजमानेषु "रायः “च "स्युः बहुविधानि धनानि संभवन्त्विति पूर्वोक्तेन क्रतुना सह समुच्चयार्थः शब्दः ॥ ॥ ६ ॥ }} {{ऋग्वेदः मण्डल १}} po067x8c52umsdgdzpnxa2eb692757x ऋग्वेदः सूक्तं १.१८४ 0 774 348450 207951 2022-08-29T09:45:32Z Puranastudy 1572 /* */ wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]] | author = अगस्त्यो मैत्रावरुणिः | translator = | section = सूक्तं १.१८४ | previous = [[ऋग्वेद: सूक्तं १.१८३|सूक्तं १.१८३]] | next = [[ऋग्वेद: सूक्तं १.१८५|सूक्तं १.१८५]] | notes = दे. अश्विनौ। त्रिष्टुप्। }} <poem><span style="font-size: 14pt; line-height: 200%"> ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः । नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥१॥ अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता । श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥२॥ श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः । वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥३॥ अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः । अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥४॥ एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति । यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥५॥ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥ </span></poem> == == {{सायणभाष्यम्| ॥ श्रीगणेशाय नमः ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ द्वितीयाष्टकमध्यस्थश्चतुर्थोऽध्याय आदरात् । व्याख्यातः सायणार्येण पञ्चमी व्याकरिष्यते ।। तत्र ‘ता वाम्' इतीदं प्रथममण्डलस्य चतुर्विंशेऽनुवाके पञ्चमं सूक्तम् । पूर्वसूक्ते ' षट् ' इत्युक्तत्वात् ‘सूक्तसंख्यानुवर्तते ' इति परिभाषितत्वात् षडृचम् । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया अगस्त्यम् । तथा ' आश्विनं वै' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमप्याश्विनम् । अनादेशपरिभाषया त्रैष्टुभम् । ‘ता वाम्' इत्यनुक्रान्तम् ।' युवो रजांसि ' इत्यादीनां पञ्च सूक्तानां तृतीयवर्जितानां प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः । तत्रेदं पञ्चमम् ॥ ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः । नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥१ ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः । नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥१ ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः । नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःऽतराय ॥ १ ॥ “ता तौ रक्षकत्वेन प्रसिद्धौ "वां युवाम् "अद्य अस्मिन् यागदिने "हुवेम आह्वयामः इति आशीः । तथा “अपरम् अपरस्मिन्नपि दिने "तौ युवां हुवेम । अपरमित्येतत् अपरस्मिन्नित्यर्थे समभिव्याहारात्, ‘ अद्या च नो मृळयतापरं च ' ( ऋ. सं. २. २९. २ ) इत्यादिमन्त्रान्तरे तथा दर्शनाच्च । अपरयागं प्रत्यपि इति वा । कस्मिन् काले। "उपसि उषोदेवतायाम् "उच्छन्त्यां तमो विवासयन्त्यां सत्याम् । उषःकाले हि प्रातरनुवाकाश्विनशस्त्रे प्रयुज्यते । उक्ते काले हे "नासत्या असत्यरहितौ “दिवो “नपाता द्युलोकस्य नपातयितारौ नप्तृस्थानीय वा "कुह "चित् "सन्तौ कुत्रचिद्देशे वर्तमानौ युवां "वह्निः स्तुतेर्वोढा "अर्यः ईरयिता स्तुतेरीश्वरो वा ईदृशोऽहं होता “सुदास्तराय अत्यर्थं शोभनहविर्दात्रे यजमानाय तदर्थं तौ युवाम् "उक्थैः शस्त्रैर्हुवेमेति संबन्धः । अत्र आख्यातं पदमेकवचनतया नेतव्यम् । वह्निरर्यशब्दौ वा बहुवचनत्वेन नेतव्यौ । अथवा वाक्यद्वयम् । यस्माद्वह्निरर्यो होता उक्तगुणकौ युवां शंसति तस्माद्वयं यजमानाः तौ युवामाह्वयामः इति । अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता । श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑ः ॥२ अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता । श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥२ अस्मे इति । ऊँ इति । सु । वृषणा। मादयेथाम् । उत् । पणीन् । हतम् । ऊर्म्या । मदन्ता । श्रुतम् । मे। अच्छोक्तिऽभिः । मतीनाम् । एष्टा । नरा। निऽचेतारा । च । कर्णैः ॥ २ ॥ हे "वृषणा कामानां वर्षकौ अश्विनौ युवाम् "अस्मे “उ अस्मास्वेव “सु “मादयेथां सुष्ठु तृप्यतम् । अस्मभ्यं तर्पयतमभिमतम् । तथा “पणीन् वणिजो लुब्धकानयष्टॄन् "उत् उन्मूल्य "हतं नाशयतम् । कीदृशौ युवाम् । “ऊर्म्या । रात्रिनामैतत् । रात्रौ "मदन्ता माद्यन्तौ । यद्वा । ऊर्मिरिति सोमनाम ।' ऊर्मिर्यस्ते पवित्र अ ' ( ऋ. सं. ९. ६४. ११ ) इत्यादिषु तथा प्रयोगात् । अस्मदीयेन सोमेन मदन्तौ । तादृशौ युवां "मे मम अच्छोक्तिभिः अभिमुख्यकरैर्निर्मलवेदवाक्यैः रचिताः "मतीनाम् ॥ कर्मणि षष्ठी ।। मननसाधनाः स्तुतीः "कर्णैः आकर्णनसाधनैः श्रोत्रैः "श्रुतम् शृणुतम् । हे "नरा नेतारौ युवां खलु “एष्टा अन्वेष्टारौ अस्मत्स्तुतीनां तथा “निचेतारा लब्धानां तासां संचयकर्तारौ । निरित्येष समित्येतस्य स्थाने । यस्मादेवंविधौ तस्माच्छृणुतमिति ॥ श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्याया॑ः । व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑ः ॥३ श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ । व॒च्यन्ते॑ । वा॒म् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥३ श्रिये । पूषन् । इषुकृताऽइव । देवा । नासत्या । वहतुम् । सूर्यायाः ।। वच्यन्ते । वाम् । ककुहाः । अप्ऽसु । जाताः । युगा। जूर्णाऽइव । वरुणस्य । भूरेः ॥ ३ ॥ सविता सूर्यो दुहितरं सूर्याख्यां प्रदातुमनाः देवानाहूय सामर्थ्यसमीक्षणाय आजिं परिकल्प्य यः इमं जेष्यति स एषां कन्यकामृक्सहस्रक्लृप्तं स्तोत्रं च लभते इत्यकल्पयत्। तमग्निः प्रथममजयत् तमनु अश्विनावपि जित्वा अग्निं प्रधृष्य ऋक्सहस्रं कन्यकां च अलभेताम् । तत इन्द्रः उषाश्च अजयताम् । तौ च तैरग्न्यादिभिः प्रार्थितौ स्वशस्त्रस्य कंचित्कंचिद्भागं तेभ्यः परिकल्प्य सूर्यां स्वरथेऽधारयतामिति । अयमितिहासो ब्राह्मणे ‘प्रजापतिर्वै सोमाय राज्ञे' (ऐ. ब्रा. ४. ७) इत्यत्राम्नातोऽस्माभिः प्रथमाष्टमे “ आ वां पतित्वं सख्याय' (ऋ. सं. १. ११९. ५) इत्यत्र प्रपञ्चितः । अत्राह । हे “पूषन् पोषक सूर्य । एतच्चन्द्रस्याप्युपलक्षणं सूर्याचन्द्रमसोरेवाश्वित्वात् । ‘सूर्यचन्द्रमसावित्येके' (निरु. १२. १ ) इति यास्केनोक्तत्वात् । अतः पूषन्नित्युक्ते हे पोषकावश्विनावित्युक्तं भवति । हे पोषकौ हे "नासत्या असत्यरहितौ "देवा देवौ युवां "श्रिये श्रेयसे शस्त्रस्य कन्यायाश्च लाभायेत्यर्थः । “इषुकृतेव । इवशब्दः एवार्थे । आजिधावनाय इषुवच्छीघ्रमृजुगामिनौ कृतावेव सन्तौ "सूर्यायाः एतन्नामिकायाः सवितुः पुत्र्याः ॥ कर्मणि षष्ठी ॥ सूर्यां "वहतुं रथे धारयितुम् । आजिमुदजयतामित्यर्थः । यस्मादेवं तस्मात् "अप्सु "जाताः कर्मसु संपादिताः "ककुहाः शस्त्ररूपाः स्तुतयः “भूरेः अविच्छिन्नप्रवाहस्य “वरुणस्य फलप्रतिबन्धकपापनिवारकस्य यागस्य सिद्ध्यर्थं तत्संबन्धिन्यः “वां प्रति “वच्यन्ते होत्रादिभिः । युवामेव शस्त्रगतमन्त्रैः यागकाले च स्तुवन्तीत्यर्थः । "युगा “जूर्णेव जीर्णानि युगानीव। इवशब्दः संप्रत्यर्थः । पुरातना यागकालाः यथा तद्वत् अद्यतनाः अपि इत्यर्थः । पूर्वकाले यथा युवामेव स्तुवन्ति तद्वत् इदानीमपीति तात्पर्यम् ॥ अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः । अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥४ अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः । अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥४ अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम्। मान्यस्य । कारोः ।। अनु। यत्। वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥४॥ हे “माध्वी मधुपूर्णपात्रयुक्तावश्विनौ “वां युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानम् “अस्मे अस्माकम् “अस्तु भवतु । तदर्थं “मान्यस्य मननीयस्य “कारोः स्तोतुरगस्त्यस्य “स्तोमं स्तुतिं "हिनोतं प्रीणयतम् । हे “सुदानू शोभनफलदानौ “वां युवां “श्रवस्या कीर्तेरन्नस्य वा इच्छया “यत् यस्मात् “सुवीर्याय यजमानाय शोभनबलाय वा “चर्षणयः मनुष्या ऋत्विग्रूपाः “अनु “मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा । ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति । या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥५ ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति । या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥५ एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघऽवाना । सुऽवृक्ति । यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये। नासत्या । मदन्ता ॥ ५ ॥ ॥ १ ॥ हे “अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ “वां युवाभ्याम् “एषः “स्तोमः स्तोत्रं “सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा । यद्वा । सुसमाप्ति “अकारि कृतः । कीदृशोऽयम् । “मानेभिः मानैः हविष्प्रदानरूपैः सहितः । हे “नासत्या असत्यरहितौ युवाम् "अगस्त्ये एतन्नाम्नि महर्षौ मयि “मदन्ता माद्यन्तौ सन्तौ "वर्तिः गृहं यज्ञसंबन्धि “यातं प्राप्नुतम् । किमर्थम्। “तनयाय पुत्रादिलाभाय “त्मने आत्मने “च हिताय ।। अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६ अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६ अतारिष्म । तमसः । पारम् । अस्य । प्रति। वाम् । स्तोमः । अश्विनौ । अधायि । आ। इह । यातम् । पृथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥६॥ अतारिष्मेति षष्ठी व्याख्याता ॥ ॥ १ ॥ }} {{ऋग्वेदः मण्डल १}} 6im43ha5qkp3ovh5zg22at3r1rq75le 348452 348450 2022-08-29T09:50:38Z Puranastudy 1572 /* */ wikitext text/x-wiki {{header | title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल १|मण्डल १]] | author = अगस्त्यो मैत्रावरुणिः | translator = | section = सूक्तं १.१८४ | previous = [[ऋग्वेद: सूक्तं १.१८३|सूक्तं १.१८३]] | next = [[ऋग्वेद: सूक्तं १.१८५|सूक्तं १.१८५]] | notes = दे. अश्विनौ। त्रिष्टुप्। }} <poem><span style="font-size: 14pt; line-height: 200%"> ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः । नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥१॥ अस्मे ऊ षु वृषणा मादयेथामुत्पणीँर्हतमूर्म्या मदन्ता । श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥२॥ श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः । वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥३॥ अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः । अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥४॥ एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति । यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥५॥ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि । एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥६॥ </span></poem> == == {{सायणभाष्यम्| ॥ श्रीगणेशाय नमः ॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ द्वितीयाष्टकमध्यस्थश्चतुर्थोऽध्याय आदरात् । व्याख्यातः सायणार्येण पञ्चमी व्याकरिष्यते ।। तत्र ‘ता वाम्' इतीदं प्रथममण्डलस्य चतुर्विंशेऽनुवाके पञ्चमं सूक्तम् । पूर्वसूक्ते ' षट् ' इत्युक्तत्वात् ‘सूक्तसंख्यानुवर्तते ' इति परिभाषितत्वात् षडृचम् । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया अगस्त्यम् । तथा ' आश्विनं वै' इत्युक्तत्वात् तुह्यादिपरिभाषया इदमप्याश्विनम् । अनादेशपरिभाषया त्रैष्टुभम् । ‘ता वाम्' इत्यनुक्रान्तम् ।' युवो रजांसि ' इत्यादीनां पञ्च सूक्तानां तृतीयवर्जितानां प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः । तत्रेदं पञ्चमम् ॥ ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः । नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥१ ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः । नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥१ ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः । नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःऽतराय ॥ १ ॥ “ता तौ रक्षकत्वेन प्रसिद्धौ "वां युवाम् "अद्य अस्मिन् यागदिने "हुवेम आह्वयामः इति आशीः । तथा “अपरम् अपरस्मिन्नपि दिने "तौ युवां हुवेम । अपरमित्येतत् अपरस्मिन्नित्यर्थे समभिव्याहारात्, ‘ अद्या च नो मृळयतापरं च ' ( ऋ. सं. २. २९. २ ) इत्यादिमन्त्रान्तरे तथा दर्शनाच्च । अपरयागं प्रत्यपि इति वा । कस्मिन् काले। "उषसि उषोदेवतायाम् "उच्छन्त्यां तमो विवासयन्त्यां सत्याम् । उषःकाले हि प्रातरनुवाकाश्विनशस्त्रे प्रयुज्यते । उक्ते काले हे "नासत्या असत्यरहितौ “दिवो “नपाता द्युलोकस्य नपातयितारौ नप्तृस्थानीय वा "कुह "चित् "सन्तौ कुत्रचिद्देशे वर्तमानौ युवां "वह्निः स्तुतेर्वोढा "अर्यः ईरयिता स्तुतेरीश्वरो वा ईदृशोऽहं होता “सुदास्तराय अत्यर्थं शोभनहविर्दात्रे यजमानाय तदर्थं तौ युवाम् "उक्थैः शस्त्रैर्हुवेमेति संबन्धः । अत्र आख्यातं पदमेकवचनतया नेतव्यम् । वह्निरर्यशब्दौ वा बहुवचनत्वेन नेतव्यौ । अथवा वाक्यद्वयम् । यस्माद्वह्निरर्यो होता उक्तगुणकौ युवां शंसति तस्माद्वयं यजमानाः तौ युवामाह्वयामः इति । अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता । श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑ः ॥२ अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता । श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥२ अस्मे इति । ऊँ इति । सु । वृषणा। मादयेथाम् । उत् । पणीन् । हतम् । ऊर्म्या । मदन्ता । श्रुतम् । मे। अच्छोक्तिऽभिः । मतीनाम् । एष्टा । नरा। निऽचेतारा । च । कर्णैः ॥ २ ॥ हे "वृषणा कामानां वर्षकौ अश्विनौ युवाम् "अस्मे “उ अस्मास्वेव “सु “मादयेथां सुष्ठु तृप्यतम् । अस्मभ्यं तर्पयतमभिमतम् । तथा “पणीन् वणिजो लुब्धकानयष्टॄन् "उत् उन्मूल्य "हतं नाशयतम् । कीदृशौ युवाम् । “ऊर्म्या । रात्रिनामैतत् । रात्रौ "मदन्ता माद्यन्तौ । यद्वा । ऊर्मिरिति सोमनाम ।' ऊर्मिर्यस्ते पवित्र अ ' ( ऋ. सं. ९. ६४. ११ ) इत्यादिषु तथा प्रयोगात् । अस्मदीयेन सोमेन मदन्तौ । तादृशौ युवां "मे मम अच्छोक्तिभिः अभिमुख्यकरैर्निर्मलवेदवाक्यैः रचिताः "मतीनाम् ॥ कर्मणि षष्ठी ।। मननसाधनाः स्तुतीः "कर्णैः आकर्णनसाधनैः श्रोत्रैः "श्रुतम् शृणुतम् । हे "नरा नेतारौ युवां खलु “एष्टा अन्वेष्टारौ अस्मत्स्तुतीनां तथा “निचेतारा लब्धानां तासां संचयकर्तारौ । निरित्येष समित्येतस्य स्थाने । यस्मादेवंविधौ तस्माच्छृणुतमिति ॥ श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्याया॑ः । व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑ः ॥३ श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ । व॒च्यन्ते॑ । वा॒म् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥३ श्रिये । पूषन् । इषुकृताऽइव । देवा । नासत्या । वहतुम् । सूर्यायाः ।। वच्यन्ते । वाम् । ककुहाः । अप्ऽसु । जाताः । युगा। जूर्णाऽइव । वरुणस्य । भूरेः ॥ ३ ॥ सविता सूर्यो दुहितरं सूर्याख्यां प्रदातुमनाः देवानाहूय सामर्थ्यसमीक्षणाय आजिं परिकल्प्य यः इमं जेष्यति स एषां कन्यकामृक्सहस्रक्लृप्तं स्तोत्रं च लभते इत्यकल्पयत्। तमग्निः प्रथममजयत् तमनु अश्विनावपि जित्वा अग्निं प्रधृष्य ऋक्सहस्रं कन्यकां च अलभेताम् । तत इन्द्रः उषाश्च अजयताम् । तौ च तैरग्न्यादिभिः प्रार्थितौ स्वशस्त्रस्य कंचित्कंचिद्भागं तेभ्यः परिकल्प्य सूर्यां स्वरथेऽधारयतामिति । अयमितिहासो ब्राह्मणे ‘प्रजापतिर्वै सोमाय राज्ञे' (ऐ. ब्रा. ४. ७) इत्यत्राम्नातोऽस्माभिः प्रथमाष्टमे “ आ वां पतित्वं सख्याय' (ऋ. सं. १. ११९. ५) इत्यत्र प्रपञ्चितः । अत्राह । हे “पूषन् पोषक सूर्य । एतच्चन्द्रस्याप्युपलक्षणं सूर्याचन्द्रमसोरेवाश्वित्वात् । ‘सूर्यचन्द्रमसावित्येके' (निरु. १२. १ ) इति यास्केनोक्तत्वात् । अतः पूषन्नित्युक्ते हे पोषकावश्विनावित्युक्तं भवति । हे पोषकौ हे "नासत्या असत्यरहितौ "देवा देवौ युवां "श्रिये श्रेयसे शस्त्रस्य कन्यायाश्च लाभायेत्यर्थः । “इषुकृतेव । इवशब्दः एवार्थे । आजिधावनाय इषुवच्छीघ्रमृजुगामिनौ कृतावेव सन्तौ "सूर्यायाः एतन्नामिकायाः सवितुः पुत्र्याः ॥ कर्मणि षष्ठी ॥ सूर्यां "वहतुं रथे धारयितुम् । आजिमुदजयतामित्यर्थः । यस्मादेवं तस्मात् "अप्सु "जाताः कर्मसु संपादिताः "ककुहाः शस्त्ररूपाः स्तुतयः “भूरेः अविच्छिन्नप्रवाहस्य “वरुणस्य फलप्रतिबन्धकपापनिवारकस्य यागस्य सिद्ध्यर्थं तत्संबन्धिन्यः “वां प्रति “वच्यन्ते होत्रादिभिः । युवामेव शस्त्रगतमन्त्रैः यागकाले च स्तुवन्तीत्यर्थः । "युगा “जूर्णेव जीर्णानि युगानीव। इवशब्दः संप्रत्यर्थः । पुरातना यागकालाः यथा तद्वत् अद्यतनाः अपि इत्यर्थः । पूर्वकाले यथा युवामेव स्तुवन्ति तद्वत् इदानीमपीति तात्पर्यम् ॥ अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः । अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥४ अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः । अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥४ अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम्। मान्यस्य । कारोः ।। अनु। यत्। वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥४॥ हे “माध्वी मधुपूर्णपात्रयुक्तावश्विनौ “वां युवयोः संबन्धिनी “सा प्रसिद्धा “रातिः दानम् “अस्मे अस्माकम् “अस्तु भवतु । तदर्थं “मान्यस्य मननीयस्य “कारोः स्तोतुरगस्त्यस्य “स्तोमं स्तुतिं "हिनोतं प्रीणयतम् । हे “सुदानू शोभनफलदानौ “वां युवां “श्रवस्या कीर्तेरन्नस्य वा इच्छया “यत् यस्मात् “सुवीर्याय यजमानाय शोभनबलाय वा “चर्षणयः मनुष्या ऋत्विग्रूपाः “अनु “मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा । ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति । या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥५ ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति । या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥५ एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघऽवाना । सुऽवृक्ति । यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये। नासत्या । मदन्ता ॥ ५ ॥ ॥ १ ॥ हे “अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ “वां युवाभ्याम् “एषः “स्तोमः स्तोत्रं “सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा । यद्वा । सुसमाप्ति “अकारि कृतः । कीदृशोऽयम् । “मानेभिः मानैः हविष्प्रदानरूपैः सहितः । हे “नासत्या असत्यरहितौ युवाम् "अगस्त्ये एतन्नाम्नि महर्षौ मयि “मदन्ता माद्यन्तौ सन्तौ "वर्तिः गृहं यज्ञसंबन्धि “यातं प्राप्नुतम् । किमर्थम्। “तनयाय पुत्रादिलाभाय “त्मने आत्मने “च हिताय ।। अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥६ अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥६ अतारिष्म । तमसः । पारम् । अस्य । प्रति। वाम् । स्तोमः । अश्विनौ । अधायि । आ। इह । यातम् । पृथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम्। जीरऽदानुम् ॥६॥ अतारिष्मेति षष्ठी व्याख्याता ॥ ॥ १ ॥ }} {{ऋग्वेदः मण्डल १}} 6wjkw7b9af6alxokefpx4pec7k1xavr रामायणम्/बालकाण्डम्/सर्गः ४० 0 1584 348434 312084 2022-08-29T05:56:40Z Shubha 190 wikitext text/x-wiki {{header | title = [[../]] | author = वाल्मीकिः | translator = | section = बालकाण्डम् | previous = [[रामायणम्/बालकाण्डम्/सर्गः ३९|सर्गः ३९]] | next = [[रामायणम्/बालकाण्डम्/सर्गः ४१|सर्गः ४१]] | notes = }} [[File:Kanda 1 BK-040-Sagara Putra Vinashaha.ogg|thumb|चत्वारिंशः सर्गः श्रूयताम्|center]] {{रामायणम्/बालकाण्डम्}} <poem> '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥'''<BR><BR> देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-१॥ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-२॥ कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-३॥ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-४॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-५॥ सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥१-४०-६॥ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥१-४०-७॥ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥१-४०-८॥ न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥१-४०-१०॥ भूयः खनत भद्रं वो विभेद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥१-४०-११॥ पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१-४०-१२॥ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१-४०-१३॥ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥१-४०-१५॥ ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१-४०-१६॥ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१-४०-१७॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१-४०-१८॥ ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१-४०-१९॥ पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥१-४०-२०॥ तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥१-४०-२१॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥१-४०-२२॥ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥१-४०-२३॥ ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥१-४०-२४॥ ते तु सर्वे महत्मानो भिमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥१-४०-२५॥ हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलम् प्रप्ताः सर्वे ते रघुनंदन ॥१-४०-२६॥ ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-२७॥ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-२८॥ दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-२९॥ रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥ '''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥''' </poem> ==स्रोतः== पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते । dbh85fi53me3ioxpy1xq4awnfujix66 348438 348434 2022-08-29T06:04:59Z Shubha 190 wikitext text/x-wiki {{header | title = [[../]] | author = वाल्मीकिः | translator = | section = बालकाण्डम् | previous = [[रामायणम्/बालकाण्डम्/सर्गः ३९|सर्गः ३९]] | next = [[रामायणम्/बालकाण्डम्/सर्गः ४१|सर्गः ४१]] | notes = }} [[File:Kanda 1 BK-040-Sagara Putra Vinashaha.ogg|thumb|चत्वारिंशः सर्गः श्रूयताम्|center]] {{रामायणम्/बालकाण्डम्}} <poem> '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥'''<BR><BR> देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-१॥ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-२॥ कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-३॥ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-४॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-५॥ सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥१-४०-६॥ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥१-४०-७॥ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥१-४०-८॥ न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥१-४०-१०॥ भूयः खनत भद्रं वो विभेद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥१-४०-११॥ पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१-४०-१२॥ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१-४०-१३॥ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥१-४०-१५॥ ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१-४०-१६॥ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१-४०-१७॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१-४०-१८॥ ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१-४०-१९॥ पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥१-४०-२०॥ तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥१-४०-२१॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥१-४०-२२॥ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥१-४०-२३॥ ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥१-४०-२४॥ ते तु सर्वे महत्मानो भिमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥१-४०-२५॥ हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥१-४०-२६॥ ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-२७॥ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-२८॥ दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-२९॥ रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥ '''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥''' </poem> ==स्रोतः== पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते । giekw9dv8cp9108asxfxgcmwr0ydaqy रामायणम्/बालकाण्डम्/सर्गः ४१ 0 1585 348444 348261 2022-08-29T07:33:46Z Shubha 190 wikitext text/x-wiki {{header | title = [[../]] | author = वाल्मीकिः | translator = | section = बालकाण्डम् | previous = [[रामायणम्/बालकाण्डम्/सर्गः ४०|सर्गः ४०]] | next = [[रामायणम्/बालकाण्डम्/सर्गः ४२|सर्गः ४२]] | notes = }} [[File:Kanda 1 BK-041-Sagara Yagna Parisamapthihi.ogg|thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center]] {{रामायणम्/बालकाण्डम्}} <poem> '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥''' पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥ एवमुक्तोंऽशुमान्सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥ स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन्स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥ दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः । आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥ तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैव गन्तासीत्यभिचोदितः ॥१-४१-११॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥१-४१-१३॥ यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥ ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम् । सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥ स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः ॥१-४१-१७॥ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । भस्मराशीकृतानेतान्पावयेल्लोकपावनी॥१-४१-१९ ॥ तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति ॥१-४१-२०॥ गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥ सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महायशाः॥१-४१-२२ ॥ ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥ तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥ स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥ अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥ <poem> -------------------------------------------------------- पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।<BR> नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥<BR><BR> शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।<BR> पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥<BR><BR> अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।<BR> तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥<BR><BR> अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।<BR> सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥<BR><BR> एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।<BR> धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥<BR><BR> स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।<BR> प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥<BR><BR> देव दानव रक्षोभिः पिशाच पतग उरगैः ।<BR> पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥<BR><BR> स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।<BR> पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥<BR><BR> दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।<BR> आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥<BR><BR> तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।<BR> यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥<BR><BR> तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।<BR> पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥<BR><BR> तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।<BR> भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥<BR><BR> स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।<BR> चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥<BR><BR> यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।<BR> ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥<BR><BR> स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।<BR> स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥<BR><BR> विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।<BR> पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥<BR><BR> स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।<BR> मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥<BR><BR> कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।<BR> सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥<BR><BR> गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।<BR> तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥<BR><BR> भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।<BR> तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।<BR> षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥<BR><BR> निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।<BR> यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥<BR><BR> सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।<BR> त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥<BR><BR> ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।<BR> न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥<BR><BR> तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।<BR> यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥<BR><BR> स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।<BR> गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥<BR><BR> अगत्वा निश्चयम् राजा कालेन महता महान् ।<BR> त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥<BR><BR> '''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥'''<BR><BR> ==स्रोतः== पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते । bei6ll20tkrqfwlnfuf2a3dd09g6psn 348453 348444 2022-08-29T10:00:37Z Shubha 190 wikitext text/x-wiki {{header | title = [[../]] | author = वाल्मीकिः | translator = | section = बालकाण्डम् | previous = [[रामायणम्/बालकाण्डम्/सर्गः ४०|सर्गः ४०]] | next = [[रामायणम्/बालकाण्डम्/सर्गः ४२|सर्गः ४२]] | notes = }} [[File:Kanda 1 BK-041-Sagara Yagna Parisamapthihi.ogg|thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center]] {{रामायणम्/बालकाण्डम्}} <poem> '''श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥''' पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥ एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥ स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥ देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥ दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥ तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-११॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥१-४१-१३॥ यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥ स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥ स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१-४१-१७॥ कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी॥१-४१-१९ ॥ तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥१-४१-२०॥ निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥ सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महातपाः ॥१-४१-२२ ॥ ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥ तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥ स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥ अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥ <poem> '''इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४०॥''' ==स्रोतः== पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । [https://sanskrit.github.io/groups/dyuganga/projects/audio/ramayana-audio/index.html अत्र] उपलभ्यते । ck2j1ug2psmj8ceovyadxu9avplvkqm चम्पूभारतम्/द्वितीयः स्तबकः 0 12659 348388 36903 2022-08-28T12:35:26Z 2401:4900:22DF:45FA:0:0:433:D373 wikitext text/x-wiki {{header | title = [[../]] | author = श्रीमदन्तकविः | translator = | section = द्वितीयः स्तबकः | previous = | next = | notes = }} <poem> रहसि नलिनतल्पे रत्नपर्यङ्ककल्पे <br> दिनविरतिसमीरैः सेव्यमानः स भीमः ।<br> तटभुवि कुसुमानां तादृशैर्गन्धपूरै-<br> रधिकमलसताया हानिदद्रौ निदद्रौ ॥१॥<br> sbp3zhcycyb5hzqf8rg4jtasm3sezh2 चम्पूभारतम्/चतुर्थः स्तबकः 0 12661 348457 36905 2022-08-29T11:09:34Z 2401:4900:22DF:4424:0:0:429:5AE wikitext text/x-wiki {{header | title = [[../]] | author = श्रीमदन्तकविः | translator = | section = चतुर्थः स्तबकः | previous = | next = | notes = }} <poem> याते ततो निजपुरीं यदुवंशकेतौ <br> राज्ञे मयो मणिसभां रचयांबभूव ।<br> यस्या रुचं समवलोक्य शुचाधुनापि<br> जीवं गतागतजुषं वहते सुधर्मा ॥१॥<br> 4xtxzr0fpufowtfo8niqv5sar17k4cd ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका) 0 15879 348391 342033 2022-08-28T15:55:25Z Puranastudy 1572 wikitext text/x-wiki [[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथमा पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीया पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीया पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ५ (पञ्चम पञ्चिका)|पञ्चमी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ६ (षष्ठम् पञ्चिका)|षष्ठी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ७ (सप्तम पञ्चिका)|सप्तमी पञ्चिका]] [[ऐतरेय ब्राह्मणम्/पञ्चिका ८ (अष्टम पञ्चिका)|अष्टमी पञ्चिका]] <poem><span style="font-size: 14pt; line-height: 200%"> <ref>तृतीयपञ्चिकायाः प्रथमोऽध्यायः प्रउगशस्त्रनिरूपणारम्भः स्तोत्रशस्त्रसङ्ख्यासाम्यविधिः ( ' सो सा सम्मा ') प्रउगशस्त्रीयाणां सप्तानां तृचानां विधानम् आध्वर्यवेषु सारस्वतमन्त्राम्नायाभावात् सारस्वतग्रहाभावः सर्वेषामेव ग्रहाणां पठितशस्त्रत्वम्</ref>ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते ते ऽस्य सर्वे शस्तोक्थाः उक्थिनो भवन्ति य एवं वेद॥3.1॥</span></poem> [[File:ऐन्द्रवायवग्रह Aindravaya ritual.jpg|thumb|ऐन्द्रवायवग्रह ]] [[File:द्विदेवत्यग्रह२ Dual Divinity vessel2.jpg|thumb|ऐन्द्रवायव + मैत्रावरुणग्रहौ]] [[File:द्विदेवत्यग्रह३ Dual-Divinity vessels3.jpg|thumb|ऐन्द्रवायव + मैत्रावरुण + आश्विन्ग्रहाः]] <poem><span style="font-size: 14pt; line-height: 200%"><ref>प्रउगशस्त्रस्य तद्वेदनस्य च प्रशंसनम् . प्रकारान्तरेण पुनः प्रशंसनम् प्रथमादिसप्ततृचानां विधानतात्पर्यम् अनुष्ठातुर्वेदितुश्च प्रशंसनम्</ref>अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगमन्याऽन्या देवता प्रउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोत्यैन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रमेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति॥3.2॥ <ref>प्रकारान्तरेण पुनः प्रशंसनम् सामर्थ्यस्य प्रदर्शनं प्रश्नोत्तराभ्याम् प्रथमादिसप्ततृचानामनिष्टफलत्वप्रदर्शनम् इष्टफलसामर्थ्यप्रदर्शनम्</ref>प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधाति किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत प्राणेनैनं व्यर्धयानीति वायव्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धम् प्राणेनैवैनं तद्व्यर्धयति यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्यैन्द्रवायवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं प्राणापानाभ्यामेवैनं तद्व्यर्धयति यं कामयेत चक्षुषैनं व्यर्धायनीति मैत्रावरुणमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं चक्षुषैवैनं तद्व्यर्धयति यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विनमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं श्रोत्रेणैवैनं तद्व्यर्धयति यं कामयेत वीर्येणैनं व्यर्धयानीत्यैन्द्रमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वीर्येणैवैनां तद्व्यर्धयति यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेवमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धमङ्गैरेवैनं तद्व्यर्धयति यं कामयेत वाचैनं व्यर्धयानीति सारस्वतमस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्तेनैव तल्लुब्धं वाचैवैनं तद्व्यर्धयति यमु कामयेत सर्वैरेनमङ्गैः सर्वेणात्मना समर्धयानीत्येतदेवास्य यथापूर्वमृजुक्लृप्तं शंसेत्सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद॥3.3॥ <ref>स्तोत्रशस्त्रयोः देवतावैलक्षण्यविषयकः प्रश्नः, तत्समाधानञ्च प्रउगशस्त्रस्य प्रथमतृचे अग्नेर्वायुसारूप्यप्रतिपादनम् द्वितीयतृचे अग्नेरिन्द्रवायुसारूप्यप्रतिपादनम् तृतीयतृचे अग्नेर्मित्रावरुणसारूप्यप्रतिपादनम् चतुर्थतृचे अग्नेरश्विद्वयसारूप्यप्रतिपादनम् पञ्चमतृचे अग्नेरिन्द्रसारूप्यप्रतिपादनम् षष्ठतृचे अग्नेर्विश्वेषां देवानां सारूप्यप्रतिपादनम् प्रउगशस्त्रस्य सप्तमतृचे अग्नेस्सरस्वतीसारूप्यप्रतिपादनम् सप्तसु तृचेषु अग्नेर्वाय्वादिसारूप्योपसंहारः याज्याया विधानम्</ref>तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमाग्नेयीषु सामगा स्तुवते वायव्यया होता प्रतिपद्यते कथमस्याऽऽग्नेय्योऽनुशस्ता भवन्तीति। अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः। स यदग्निः प्रवानिव दहति तदस्य वायव्यं रूपं तदस्य तेनानुशंसति। अथ यद्द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तदस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति। अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। अथ यदेनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽश्विनं रूपं तदस्य तेनानुशंसति। अथ यदुच्चैर्घोष स्तनयन्बबबा कुर्वन्निव दहति यस्माद्भूतानि विजन्ते तदस्यैन्द्रं रूपं तदस्य तेनानुशंसति। अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति। अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य सारस्वतं रूपं तदस्य तेनानुशंसति। एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.4॥ (11.4) (75) <ref>शस्त्रयाज्यान्ते पठनीयस्य वषट्कारस्य विधिः बषट्कारान्ते अनुवषट्कारस्य विधानम् अनुवषट्कारप्रशंसार्थो विचारः. अनुवषट्कारप्रशंसार्थं विचारान्तरम्</ref>देवपात्रं वा एतद्यद्वषट्कारो वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति। अनुवषट्करोति तद्यथा ऽदो ऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति। इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति। यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेन धिष्ण्यान्प्रीणाति। असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्भाग इति। यद्वा सोमस्याग्ने वीहीत्यनुवषटकरोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागो वषट्करोति॥3.5॥ (11.5) (76) <ref>वषट्कारमाश्रित्याभिचारप्रयोगकथनम् वषट्कारस्य स्वरूपनिर्णयपूर्वकं व्याख्यानम् स्वरूपव्याख्याने ऋषिनामोल्लेखः पूर्वोत्तरभागयोः प्रशंसनम् वज्रो धामच्छद् रिक्त इति त्रिविधत्वम्</ref>वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति षळ् इति वषट्करोति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतून्प्रतिष्ठापयत्यृतून्वै प्रतितिष्ठत इदं सर्वमनुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद तदु ह स्माह हिरण्यदन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति द्यौरन्तरिक्षे प्रतिष्ठितान्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीत्येता एव तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वम-नुप्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद वौषळ् इति वषट्करोत्यसौ वाव वावृतवः षळ् एतमेव तदृतुष्वादधात्यृतुषु प्रतिष्ठापयति यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति॥3.6॥ <ref>वज्रस्वरूपप्रदर्शनम् धामच्छत्स्वरूपप्रदर्शनम् रिक्तस्वरूपप्रदर्शनम् इष्टानिष्टफलप्राप्तिसामर्थ्यप्रदर्शनम् याज्यावषट्कारयोः नैरन्तर्यविधानम्</ref>त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः स यमेवोच्चैर्बलि वषट्करोति स वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै तस्मात्स भ्रातृव्यवता वषट्कृत्योऽथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्योऽथ येनैव षळ् अवराध्नोति स रिक्तो रिणक्त्यात्मानं रिणक्ति यजमानं पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति तस्मात्तस्याशां नेयात्किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य होता स्यादित्यत्रैवैनं यथा कामयेत तथा कुर्याद्यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य वषट्कुर्यात्सदृशमेवैनं तत्करोति यं कामयेत पापीयान्स्यादित्युच्चैस्तरामस्य ऋचमुक्त्वा शनैस्तरां वषट्कुर्यात्पापीयांसमेवैनं तत्करोति यं कामयेत श्रेयान्स्यादिति शनैस्तरामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्याच् छ्रिय एवैनं तच्छ्रियामादधाति संततमृचा वषट्कृत्यं संतत्यै। संधीयते प्रजया पशुभिर्य एवं वेद॥3.7॥ <ref>वषट्कारस्य पाठकाले होतुर्देवताध्यानविधिः पाठजन्यदोषप्रशमनायानुमन्त्रणम् पाठदोषशान्तये अनुमन्त्रणमन्त्रविचारः अनुमन्त्रणमन्त्रविचारे सिद्धान्तः यजुर्मन्त्रः-वषट्कारानुमन्त्रणार्थः प्रथमः द्वितीयः तृतीयः</ref>यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्साक्षादेव तद्देवतां प्रीणाति प्रत्यक्षाद्देवतां यजति। वज्रो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्तिं वेद न प्रतिष्ठां तस्माद्धाप्येतर्हि भूयानिव मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागित्येव तस्माद्वषट्कृत्य वषट्कृत्य वागित्यनुमन्त्रयेत स एनं शान्तो न हिनस्ति। वषट्कार मा मां प्रमृक्षो माऽहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत। तदु ह स्माऽऽह दीर्घमेतत्सदप्रभ्वोजः सह ओजः। इत्येव वषट्कारमनुमन्त्रयेत। ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ। प्रियेणैवैनं तद्धाम्ना समर्धयति। प्रियेण धाम्ना समृध्यते य एवं वेद। वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानावित्यात्मन्येव तद्धोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.8॥ (11.8) (79) <ref>प्रशंसनम् प्रैषस्य, प्रैषशब्दनिर्वचनञ्च पुरोरुचः, पुरोरुक्शब्दनिर्वचनञ्च वेदेः, वेदिशब्दनिर्वचनञ्च ग्रहस्य, ग्रहशब्दनिर्वचनञ्च निविदाम्, निविच्छब्दनिर्वचनञ्च पुरोनुवाक्यामन्त्रेभ्यः प्रैषमन्त्राणां दीर्घत्वम् प्रैषकर्त्तुः प्रह्वत्वविधानम्</ref>यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्यत्प्रैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम्। तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचयंस्तत्पुरोरुचां पुरोरुक्त्वम्। तं वेद्यामन्वविन्दन्यद्वेद्यामन्वविन्दंस्तद्वेदेर्वेदित्वम्। तं वित्तं ग्रहैर्व्यगृह्णत यद्वित्तं ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम्। तं वित्त्वा निविद्भिर्न्यवेदयन्यद्वित्त्वा निविद्भिर्न्यवेदयंस्तन्निविदां निवित्त्वम्। महद्वावनष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ज्याय इवाभीच्छति स एव तयोः साधीय इच्छति। य उ एव प्रैषान्वर्षीयसो वर्षीयसो वेद स उ एव तान्साधीयो वेद नष्टैष्यंह्येतद्यत्प्रैषाः। तस्मात्प्रह्वस्तिष्ठन्प्रेष्यति॥3.9॥ (11.9) (80) <ref>निविदां प्रातस्सवने शस्त्राणां पुरस्तात् प्रयोगः माध्यन्दिने सवने शस्त्राणां मध्ये प्रयोगः तृतीयसवने शस्त्राणामन्ते प्रयोगः सवनत्रये विहितस्य स्थानत्रयस्य वस्त्रवयनसाम्येन प्रशंसा</ref>गर्भा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति। यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः। यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽर्वाञ्चो गर्भाः प्रजायन्ते प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद। पेशा वा एत उक्थानां यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यातादृक्ततद्यन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने धीयन्ते यथैवाव प्रज्जनतः पेशः कुर्यात्तादृक्तत्। सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद॥3.10॥ (11.10) (81) <ref>सूर्यसादृश्येन निविदः प्रशंसनम् एकैकस्मिन् पादे अवसानविधानम् शंसकाय होत्रे अश्वदानविधिः द्वादशषु पदेषु कस्याप्यतिक्रमनिषेधः पदानां विपर्यासनिषेधः संश्लेषणनिषेधः मध्यमयोः संश्लेषणविधिः प्रक्षेपस्याश्रयभूते सूक्ते कश्चिन्नियमाः प्रक्षेपस्य तृतीयसवने विशेषः निविद्धानीयेन सूक्तेन निविदतिक्रमनिषेधः निवित्प्रक्षेपविस्मृतौ पुनस्तत्सूक्ते प्रक्षेपनिषेधः तादृशान्यसूक्ते प्रक्षेपविधिः तत्र यस्मिन्नाहृते सूक्ते निवित् प्रक्षिप्यते, ततः पुरस्तात् पाठ्यं सूक्तम् नूतननिविद्धानीयसूक्तस्य पुरःपाठ्यस्य सूक्तस्यर्चा तात्पर्यान्वाख्यानम्</ref>सौर्या वा एता देवता यन्निविदस्तद्यत्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिनेंततस्तृतीयसवन आदित्यस्यैव तद्व्रतमनु पर्यावर्तन्ते। पच्छो वै देवा यज्ञं समभरंस्तस्मात्पच्छो निविदः शस्यन्ते। यद्वै तद्देवाय यज्ञं समभरंस्तस्मादश्वः समभवत्तस्मादाहुरश्वं निविदां शंस्त्रे दद्यादिति तदु खलु वरमेव ददति। न निविदः पदमयतीयात्। यन्निविदः पदमतीयाद्यस्य तच्छिद्रं कुर्याद्यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भवति तस्मान्न निविदः पदमतीयात्। न निविदः पदे विपरिहरेद्यन्निविदः पदे विपरिहरेन्मोहयेद्यज्ञं मुग्धो यजमानः स्यात्तस्मान्न निविदः पदे विपरिहरेत्। न निविदः पदे समस्येद्यन्निविदः पदेसमस्येद्यज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः स्यात्तस्मान्न निविदः पदे समस्येत्। प्रेदं ब्रह्म प्रेदं क्षत्त्रमित्येते एव समस्येद् ब्रह्मक्षत्त्रयोः संश्रित्यै तस्माद्ब्रह्म च क्षत्त्रं च संश्रिते। न तृचं न चतुर्ऋचमतिमन्येत निविद्धानमेकैकं निविदः पदमृचं सूक्तं प्रति तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्धानं निविदा ह्येव स्तोत्रमतिशस्तं भवति। एकां परिशिष्य तृतीयसवने निविदं दध्यात्। यदहे परिशिष्य दध्यात्प्रजननंतदुपहन्याद्गर्भैस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात्। न सूक्तेन निविदमतिपद्येत। येन सूक्तेन निविदमतिपद्येत न तत्पुनरुपनिवर्तेत वास्तुहमेव तत्। अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। माऽन्तः स्थुर्नो अरातय इत्यरातीयत एव तदपहन्ति। यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः। तमाहुतं नशीमहीति। प्रजा वैतन्तुः प्रजामेवास्मा एतत्संतनोति। मनो न्वाहुवामहे नाराशंसेन सोमेनेति। मनसा वै यज्ञस्तायते मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥3.11॥ (11.11) (82) <ref>तृतीयपञ्चिकाया द्वितीयोऽध्यायः प्रातस्सवने होतुराहावविधिः अध्वर्योः प्रतिगरविधिः यजुर्मन्त्रः-प्रातस्सवने शस्त्रात् पुरस्ताद्धोतुराहावस्त्र्यक्षरः शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः शस्त्रात् परस्तात् होतुराहावश्चतुरक्षरः शस्त्रात् परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः माध्यन्दिनसवने शस्त्रात् पुरस्ताद्धोतुराहावः षडक्षरः शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः शस्त्रात्परस्ताद्धोतुराहावः सप्ताक्षरः शस्त्रात्परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः तृतीयसवने शस्त्रात् पुरस्ताद्धोतुराहावः सप्ताक्षरः शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः शस्त्रात्परस्ताद्धोतुराहाव एकादशाक्षरः तृतीयसवने शस्त्रात्परस्तादध्वर्योः प्रतिगर एकाक्षरः आहावप्रतिगरौ प्रातस्सवने होत्रध्वर्य्वोः माध्यन्दिनसवने तृतीयसवने आहावप्रतिगरयोर्द्विर्द्विर्मन्त्रयोरक्षरसङ्ख्यासङ्कलनया छन्दोनिर्णये मन्त्रः</ref>देवविशः कल्पयितव्या इत्याहुश्छन्दश्छन्दसि प्रतिष्ठाप्यमिति शोंसा-वोमित्याह्वयते प्रातःसवने त्र्?यक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदष्टाक्षरं सम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तत्पुर-स्तात्प्रातःसवनेऽचीक्लृपतामुक्थं वाचीत्याह शस्त्वा चतुरक्षरमोमुक्थशा इ-त्यध्वर्युश्चतुरक्षरं तदष्ठाक्षरंसम्पद्यतेऽष्टाक्षरा वै गायत्री गायत्रीमेव तदुभयतः प्रातःसवनेऽचीक्लृपतामध्वर्यो शोंसावोमित्याह्वयते मध्यंदिने षळक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तदेकादशाक्षरं सम्पद्यत एका-दशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तत्पुरस्तान्मध्यंदिनेऽचीक्लृपतामुक्थं वाची-न्द्रायेत्याह शस्त्वा सप्ताक्षरमोमुक्थशा इत्यध्वर्युश्चतुरक्षरं तदेकादशाक्षरं सम्पद्यत एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभमेव तदुभयतो मध्यं-दिनेऽचीक्लृपतामध्वर्यो शोशोंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण शंसामोदैवोमित्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण तद्द्वादशाक्षरं सम्पद्यते द्वादशाक्षार वै जगती जगतिमेव तत्पुरस्तात्तृतीयसवनेऽचीक्लृपतामुक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वैकादशाक्षरमोमित्यध्वर्युरेकाक्षरं तद्द्वा-दशाक्षरं सम्पद्यते द्वादशाक्षर वै जगती जगतीमेव तदुभयतस्तृतीयसव-नेऽचीक्लृपतां तदेतदृषिः पश्यन्नभ्यनूवाच यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत यद्वा जगज्जगत्याहितम्पदं य इत्तद्विदुस्ते अमृतत्वमानशुरित्येतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति। कल्पयति देवविशो य एवं वेद॥3.12॥ <ref>आख्यायिका-छन्दस्सु अनुष्टुभो मुख्यत्वप्रतिपादिका </ref>प्रजापतिर्वै यज्ञं छन्दांसि देवेभ्यो भागधेयानि व्यभजत्स गायत्रीमेवाग्नये वसुभ्यः प्रातःसवनेऽभजत्त्रिष्टुभमिन्द्राय रुद्रेभ्यो मध्यंदिने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यस्तृतीयसवनेऽथास्य यत्स्वं छन्द आसीदनुष्टुप् तामुदन्तमभ्युदौहदच्छावाकीयामभि सैनमब्रवीदनुष्टुप्त्वं न्वेव देवानाम्पापिष्ठोऽसि यस्य तेऽहं स्वं छन्दोऽस्मि याम्मोदन्तमभ्युदौहीरच्छावाकीयामभीति तदजानात्स स्वं सोममाहरत्स स्वे सोमेऽग्रम्मुखमभि पर्याहरदनुष्टुभं तस्माद्वनुष्टुबग्रिया मुख्या युज्यते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेद स्वे वै स तत्सोमेऽकल्पयत्तस्माद्यत्र क्व च यजमानवशो भवति कल्पत एव यज्ञोऽपि। तस्यै जनतायै कल्पते यत्रैवं विद्वान्यजमानो वशी यजते॥3.13॥</span></poem> {{सायणभाष्यम्| अथानुष्टुभो मुख्यत्वेन प्रशंसां कर्तुमाख्यायिकामाह- पुरा पजापतिः सर्वं जगत्सृष्ट्वा सवनत्रयात्मकं यज्ञं गायत्र्यादीनि च्छन्दांसि च देवतार्थं भागधेयानि भागविशेषरूपाणि कृत्वा व्यभजद्विभक्तवान् । केन प्रकारेणेति स उच्यते । यज्ञे यत्प्रातःसवनमस्ति तस्मिन्गायत्रीमेवाग्न्यर्थमष्टवसुदेवार्थं च विभक्तवान् । माध्यंदिनसवने त्रिष्टुभमिन्द्रार्थमेकादशरुद्रार्थं च विभक्तवान् । तृतीयसवने जगतीं विश्वेभ्यो देवेभ्य आदित्येभ्यश्च विभक्तवान् । । एवं सत्यनुष्टुबेका परिशिष्टा तस्या वृत्तान्तमाह - अथाग्न्यादीनां वस्वादीनां च च्छन्दोविभागानन्तरमस्य प्रजापतेः स्वभूतमनुष्टुबाख्यं यच्छन्द आसीत्तामनुष्टुभमुदन्तमभि यज्ञस्य कंचित्प्रान्तदेशमभिलक्ष्योदौहदपसारितवान् । कुत्र देश इति तदुच्यते--अच्छावाकीयामभीति । अच्छावाक वदस्वेत्येवमध्वर्युणोक्तोऽच्छावाको यां ब्रूते सेयमृगच्छावाकीया तामभिलक्ष्योदूढवाननुष्टुभमच्छावाकीयां कृतवानित्यर्थः । तेन कुपिता साऽनु . ष्टुबेवैनं प्रजापतिमब्रवीन्नु हे प्रजापते देवानां मध्ये त्वमेव पापिष्ठोऽसि । यस्य पापिष्ठस्य प्रजापतेस्तवाहं छन्दोऽस्मि । अग्निवस्वादयः पूर्वं छन्दोरहितास्तादृशेभ्योऽपि च्छन्दांसि दत्तवानसि । अहं तु पूर्वमेव त्वदीया तादृशीं मां त्वत्तोऽपसार्याच्छावाकीयामभिलक्ष्योदूढवानसि । अतो मदुपेक्षया भवतः पापिष्ठत्वमित्यनुष्टुभोऽभिप्रायः । तत्सर्वमनुष्टुभा प्रोक्तमुपालम्भरूपं प्रजापतिर्जातवान् । ज्ञात्वा च तदुपालम्भपरिहारार्थं स्वकीयं सोमयागमाहरत् । स तु तस्मिन्सोमयागेऽयं श्रेष्ठं प्रारम्भरूपं यन्मुखमस्ति तदभिलक्ष्यानुष्टुभं पर्याहरत्तत्र नीतवानित्यर्थः । तस्मादु तस्मादेव कारणादियमनुष्टुबग्न्या श्रेष्ठा सती सर्वेषां सवनानां मुख्या मुखे भवा प्रारम्भाकालीना प्रयुज्यते । एतद्वेदनं प्रशंसति-- वेदिता स्वकीयज्ञातीनां मध्येऽग्रे भवोऽग्न्यो ज्येष्ठो मुख्यो व्यवहारनिर्वाहकः । स श्रेष्ठतां विद्यावृत्तादिगुणैः श्रेष्ठत्वं प्राप्नोति । प्रजापतिन्यायेन यजमानस्यापि सवनीययागादावनुष्टुप्प्रयोगं दर्शयति-- यस्मात्स प्रजापतिः स्वकर्तृकं एव सोमयागे तत्सवनेष्वनुष्टुभो मुख्यता मकल्पयत्तस्मादिदानीमपि यत्र क्वापि यागे यज्ञो यजमानवशो भवति । स कल्पत एव । अवैकल्येनानुष्ठास्यामीत्यभिप्रेत्वानुष्टुभः सवनानामादौ प्रयोगे सति यज्ञस्य यजमानवशत्वं तत्र यज्ञो वैकल्यरहितो भवतीत्यर्थः। उक्तवाक्यार्थमेव वाक्यान्तरेण स्पष्टी करोति-- यत्र यस्यां जनसभायामेवमनुष्टुभो महिमानं विद्वान्यजमानो वशी स्ववशो भूत्वा तस्मिन्ननुष्टुभः प्रयोगे सावधानो भूत्वा यजते तस्यै जनतायै तस्यां जनसभायां कल्पते यज्ञः प्रयोजनसमर्थो भवति ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणभाष्ये द्वादशाध्याये द्वितीयः खण्डः ॥ २॥ ( १३ ) [८४] }} <poem><span style="font-size: 14pt; line-height:200%">455 <ref>प्रातस्सवनादिषु त्रिषु सवनेषु छन्दोदेवतानां निर्णयः आख्यायिका-प्रातस्सवने अनुष्टुम्माहात्म्यवर्णनार्था माध्यन्दिनसवने तृतीयसवने पौर्वापर्यबोधनं बहिष्पवमानस्तोत्राज्यशस्त्रयोः आज्यस्तोत्र-प्रउगशस्त्रयोः माध्यन्दिनपवमानस्तोत्र-मरुत्वतीयशस्त्रयोः पौर्वापर्यबोधनम् आर्भवपवमानस्तोत्र-वैश्वदेवशस्त्रयोः यज्ञायज्ञीयसाम--वैश्वानरीयसूक्त्योः प्रशंसा</ref>अग्निर्वै देवानां होतासीत्तम्मृत्युर्बहिष्पवमानेऽसीदत्सोऽनुष्टुभाज्यम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तमाज्येऽसीदत्स प्रउगेण प्रत्यपद्यत मृत्युमेव तत्प-र्यक्रामत्तम्माध्यंदिने पवमानेऽसीदत्सोऽनुष्टुभा मरुत्वतीयम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तम्माध्यंदिने बृहतीषु नाशक्नोत्सत्तुम्प्राणा वै बृहत्यः प्राणानेव तन्नाशक्नोद्व्यवैतुं तस्मान्माध्यंदिने होता बृहतीषु स्तोत्रियेणैव प्रतिपद्यते प्राणा वै बृहत्यः प्राणानेव तदभि प्रतिपद्यते तं तृतीयपवमानेऽसीदत्सोऽनुष्टुभा वैश्वदेवम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामत्तं यज्ञायज्ञीयेऽसीदत्स वैश्वानरीये-णाग्निमारुतम्प्रत्यपद्यत मृत्युमेव तत्पर्यक्रामद्वज्रो वै वैश्वानरीयम्प्रतिष्ठा यज्ञायज्ञीयं वज्रेणैव तत्प्रतिष्ठाया मृत्युं नुदते स सर्वान्पाशान्सर्वान्स्था-णून्मृत्योरतिमुच्य स्वस्त्येवोदमुच्यत स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद॥3.14॥ <ref>मरुत्वतीयशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः प्रतिपदृचः प्रशंसा प्रतिपत्तृचस्य स्वरूपं विधिश्च अनुचरतृचस्य स्वरूपं विधिश्च इन्द्रनिहवाख्यप्रगाथस्योल्लेखः</ref>इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत्स परमामेव परावतमगच्छदनुष्टुब्वै परमा परावद्वाग्वा अनुष्टुप् स वाचं प्रविश्याशयत्तं सर्वाणि भूतानि विभज्यान्वैछंस्तं पूर्वेद्युः पितरोऽविन्दन्नुत्तरमहर्देवास्तस्मात्पूर्वेद्युः पितृभ्यः क्रियत उत्तरमहर्देवान्यजन्ते तेऽब्रुवन्नभिषुणवामैव तथा वाव न आशिष्ठमागमिष्यतीति तथेति तेऽभ्यषुण्वंस्त आ त्वा रथां यथोतय इत्येवैनमावर्तयन्निदं वसो सुतमन्ध इत्येवैभ्यः सुतकीर्त्यामाविरभवदिन्द्र नेदीय एदिहीत्येवैनं मध्यं प्रापादयन्तागतेन्द्रेण यज्ञेन यजते सेन्द्रेण यज्ञेन राध्नोति य एवं वेद॥3.15॥ <ref>स्वापिमत्प्रगाथस्योल्लेखः आख्यायिका -- इन्द्रनिहवप्रगाथस्य प्रशंसार्था शाखान्तरीयः इन्द्रनिहवः प्रगाथः (वालखिल्यः)</ref>इन्द्रं वै वृत्रं जघ्निवांसं नास्तृतेति मन्यमानाः सर्वा देवता अजहुस्तं मरुत एव स्वापयो नाजहुः प्राणा वै मरुतः स्वापयः प्राणा हैवैनं तं नाजहुस्तस्मादेषोऽच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति। अपि ह यद्यैन्द्रमेवात ऊर्ध्वं छन्दः शस्यते तद्ध सर्वं मरुत्वतीयं भवत्येष चेदच्युतः स्वापिमान्प्रगाथः शस्यत आस्वापे स्वापिभिरिति॥3.16॥ (12.5) (87) <ref>मरुत्वतीयशस्त्रस्य ब्राह्मणस्पत्यप्रगाथविधिः ब्राह्मणस्पत्यप्रगाथप्रशंसा स्तोत्रशस्त्रयोः वैलक्षण्याशङ्का, तन्निरासश्च धाय्यानामृचां समुल्लेखादयः धाय्यानाममन्त्राणां शंसनादिकम् इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरस्तुतयोः शंसनं कथमिति प्रश्नः इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरपि स्तुतत्वस्वीकारः प्रगाथप्रग्रथन प्रकारोपदेशः त्रिच्छन्दाः पञ्चदशो माध्यन्दिनः पवमानः</ref>ब्राह्मणस्पत्यम्प्रगाथं शंसति बृहस्पतिपुरोहिता वै देवा अजयन्स्वर्गं लोकं व्यस्मिँ ल्लोकेऽजयन्त तथैवैतद्यजमानो बृहस्पतिपुरोहित एव जयति स्वर्गं लोकं व्यस्मिँ ल्लोके जयते तौ वा एतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तदाहुर्यन्न किं चनास्तुतं सत्पुनरादायं शस्यतेऽथ कस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते इति पवमानोक्थं वा एतद्यन्मरुत्वतीयं षट्सु वा अत्र गायत्रीषु स्तुवते षट्सु बृबतीषु तिसृषु त्रिष्टुप्सु स वा एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानस्तदाहुः कथं त एष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानोऽनुशास्तो भवतीति ये एव गाय त्र्?या उत्तरे प्रतिपदो यो गाय-त्रोऽनुचरस्ताभिरेवास्य गायत्र्योऽनुशस्ता भवन्त्येताभ्यामेवास्य प्रगाथाभ्या-म्बृहत्योऽनुशस्ता भवन्ति तासु वा एतासु बृहतीषु सामगा रौरवयौ-धाजयाभ्याम्पुनरादायं स्तुवते तस्मादेतौ प्रगाथावस्तुतौ सन्तौ पुनरादायं शस्येते तच्छस्त्रेण स्तोत्रमन्वैति ये एव त्रिष्टुभौ धाय्ये यत्त्रैष्टुभं निवि-द्धानम्ताभिरेवास्य त्रिष्टुभोऽनुशस्ता भवन्त्येवमु हास्यैष त्रिछन्दाः पञ्चदशो माध्यंदिनः पवमानो नुशस्तो भवति य एवं वेद॥3.17॥ <ref>निविद्धानीयशब्दव्युत्पत्तिः </ref>धाय्याः शंसति धाय्याभिर्वै प्रजापतिरिमाँ ल्लोकानधयद्यं-यं काममकामयत तथैवैतद्यजमानो धाय्याभिरेवेमाँ ल्लोकान्धयति यं-यं कामां कामयते य एवं वेद यदेव धाय्याः यत्रयत्र वै देवा यज्ञस्य छिद्रं निरजानंस्तद्धाय्याभिर-पिदधुस्तद्धाय्यानां धाय्यात्वमछिद्रे ण हास्य यज्ञेनेष्टम्भवति य एवं वेद यद्वेव धाय्याः स्यूम हैतद्यज्ञस्य यद्धाय्यास्तद्यथा सूच्या वासः संदधदियादे-वमेवैताभिर्यज्ञस्य छिद्रं संदधदेति य एवं वेद यद्वेव धाय्याः तान्यु वा एतान्युपसदामेवोक्थानि यद्धाय्या <ref>ऋ.[[ऋग्वेदः सूक्तं ३.२०|३.२०.४]]</ref>अग्निर्नेतेत्याग्नेयी प्रथमोपसत्तस्या एतदुक्थं त्वं सोम क्रतुभिरिति<ref>ऋ. [[ऋग्वेदः सूक्तं १.९१|१.९१.२]]</ref> सौम्या द्वितीयोपसत्तस्या एतदुक्थम्पिन्वन्त्यप इति<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> वैष्णवी तृतीयोपसत्तस्या एतदुक्थं यावन्तं ह वै सौम्येनाध्वरेणेष्ट्वा लोकं जयति तमत एकैकयोपसदा जयति य एवं वेद यश्चैवं विद्वान्धाय्याः शंसति तद्धैक आहुस्तान्वो मह इति<ref>ऋ. [[ऋग्वेदः सूक्तं २.३४|२.३४.११]]</ref> शंसेदेतां वाव वयम्भरतेषु शस्यमानामभिव्यजानीम इति वदन्तस्तत्तन्नादृत्यं यदेतां शंसेदीश्वरः पर्जन्योऽवर्ष्टोः पिन्वन्त्यप इत्येव<ref>ऋ. [[ऋग्वेदः सूक्तं १.६४|१.६४.६]]</ref> शंसेद्वृष्टिवनि पदम्मरुत इति मारुतमत्यं न मिहे वि नयन्तीति विनीतवद्यद्विनीतवत्तद्विक्रान्तवद्यद्विक्रान्तवत्तद्वैष्णवं वाजिनमितीन्द्रो वै वाजी तस्यां वा एतस्यां चत्वारि पदानि वृष्टिवनि मारुतं वैष्णवमैन्द्रं सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदम्भरतानाम्पशवः सायंगोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनस्तद्यजमाने पशून्दधाति॥3.18॥ <ref>मरुत्वतीयशस्त्रस्य मरुत्वतीयप्रगाथविधानम् निविद्धानीयसूक्तविधिः निविद्धानीयसूक्तस्य सञ्जयमितिसंज्ञाया निदानाख्यानम् गौरिवीतसंज्ञाया निदानाख्यम् मध्ये निवित्प्रक्षेपस्थानस्योपदेशः परिधानीयानामशब्दस्य व्याख्यानम् निवित्पदानां प्रशंसनम् सूक्तस्यादौ मध्येऽन्त्ये च निविदां शंसनं वैश्यनाशकरम् निविदामादौ मध्येऽन्त्ये च सूक्तस्य शंसनं क्षत्रियनाशकरम् निविदामादावन्ते चाहावमन्त्रपाठो यजमानस्य उभयत प्रजानाशकरः</ref>मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः पशूनामवरुद्ध्यै। जनिष्ठा उग्रः सहसे तुरायेति ([[ऋग्वेदः सूक्तं १०.७३|१०.७३]]) सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। स्वर्गस्य हैतल्लोकस्याऽऽक्रमणं यन्निवित्तामाक्रममाण इव शंसेदुपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यादिति नु स्वर्गकामस्य। अथाभिचरतो यः कामयेत क्षत्त्रेण विशं हन्यामिति त्रिस्तर्हि निविदा सूक्तं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं क्षत्त्रेणैव तद्विशं हन्ति। यः कामयेत विशा क्षत्त्रं हन्यामिति त्रिस्तर्हि सूक्तेन निविदं विशंसेत्क्षत्त्रं वै निविद्विट्सूक्तं विशैव तत्क्षत्त्रं हन्ति। य उ कामयेतोभयत एनं विशः पर्यवच्छिनदानीत्युभयतस्तर्हि निविदं व्याह्वयीतोभयत एवैनं तद्विशः पर्यवच्छिनत्ति। इति न्वभिचरत इतरथा त्वेव स्वर्गकामस्य। वयः सुपर्णा उपसेदुरिन्द्रमिति([[ऋग्वेदः सूक्तं १०.७३|१०.७३.११]]) उत्तमया परिदधाति। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमू्र्णुहीति येन तमसा प्रावृतो मन्येत तन्मनसा गच्छेदप हैवास्मात्तल्लुप्यते। पूर्धि चक्षुरिति चक्षुषी मरीमृज्येत। आजरसं ह चक्षुष्मान्भवति य एवं वेद। मुमुग्ध्यस्मान्निधयेव बद्धानिति पाशा वै निधा मुमुग्ध्यस्मान्पाशादिव बद्धानित्येव तदाह॥3.19॥ (12.8) (90) <ref>आख्यायिका --मरुत्वतीयशस्त्रस्य तद्याज्यायाश्च प्रशंसार्था वृत्रशब्दस्य श्रौतं निर्वचनम् मरुतामिन्द्रकृतोपकारस्योल्लेखः तस्यैतस्यार्थस्य मन्त्रसंवादेन दृढीकरणम् मरुतामिन्द्रदत्तभागानां परिगणनम् मरुत्वतीयशस्त्रस्य याज्याया विधानम्, प्रशंसा च</ref>इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीदनु मोपतिष्ठध्वमुप मा ह्वयध्वमिति तथेति तं हनिष्यन्त आद्र वन्सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान्भीषया इति तानभिप्राश्वसीत्तस्य श्वसथादीषमाणा विश्वे देवा अद्र वन्मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त तदेतदृषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा आजहुर्ये सखायः मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासीति(ऋ.[[ऋग्वेदः सूक्तं ८.९६|८.९६.७]]) सोऽवेदिमे वै किल मे सचिवा इमे माऽकामयन्त हन्तेमानस्मिन्नुक्थ आभजा इति तानेतस्मिन्नुक्थ आभजदथ हैते तर्ह्युभे एव निष्केवल्ये उक्थे आसतुर्मरुत्वतीयं ग्रहं गृह्णाति मरुत्वतीयं प्रगाथं शंसति मरुत्वतीयं सूक्तं शंसति मरुत्वतीयां निविदं दधाति मरुतां सा भक्तिर्मरुत्वतीयमुक्थं शस्त्वा मरुत्वतीयया यजति यथाभागं तद्देवताः प्रीणाति ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिरिति(ऋ.[[ऋग्वेद: सूक्तं ३.४७|३.४७.४]]) यत्रयत्रैवैभिर्व्यजयत यत्र वीर्यमकरोत्तदेवैतत्समनुवेद्येन्द्रेणैनान्ससोमपीथान्करोति॥3.20॥ <ref>निष्केवल्यशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः आख्यायिका-निष्केवल्यशस्त्रविधानार्था इन्द्रस्य महत्त्वप्रयुक्त सत्कारविशेषस्योद्धारस्य करणीयत्वेन व्यवस्था 'क-शब्दस्य प्रजापतिवाचित्वे उदाहरणम् उद्धारे देवानां स्वापेक्षितभागप्रार्थना</ref>इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत्प्रजापतिमहमेतदसानि यत्त्व-महम्महानसानीति स प्रजापतिरब्रवीदथ कोऽहमिति यदेवैतदवोच इत्य-ब्रवीत्ततो वै को नाम प्रजापतिरभवत्को वै नाम प्रजापतिर्यन्महा-निन्द्रोऽभवत्तन्महेन्द्र स्य महेन्द्र त्वं स महान्भूत्वा देवता अब्रवीदुद्धारम्म उद्धरतेति यथाप्येतर्हीछति यो वै भवति यः श्रेष्ठतामश्नुते स महान्भवति तं देवा अब्रुवन् स्वयमेव ब्रूष्व यत्ते भविष्यतीति स एतम्माहेन्द्रं ग्रहमब्रूत माध्यंदिनं सवनानां निष्केवल्यमुक्थानां त्रिष्टुभं छन्दसाम्पृष्ठं साम्नां तमस्मा उद्धारमुदहरनु उदस्मा उद्धारं हरन्ति य एवं वेद तां देवा अब्रुवन्सर्वं वा अवोचथा अपि नोऽत्रास्त्विति स नेत्यब्रवीत्कथं वोऽपिस्यादिति तमब्रुवन्नप्येव नो स्तु मघवन्निति तानीक्षतैव॥3..21॥ <ref>आख्यायिका-निष्केवल्यशस्त्रयाज्याविधानार्था निष्केवल्यशस्त्रीयधाय्यायाः प्रशंसार्था निष्केवल्यशस्त्रात् पुरस्ताद् गेयस्य स्तोत्रियसाम्नस्तृचविधानार्था लौकिकोदाहरणेन सामस्वरूपप्रशंसा निष्केवल्यशस्त्रस्य याज्याया मन्त्रः, तद्व्याख्या च धाय्याया विधानम् याज्यायाः प्रशंसा याज्यापाठे विशेषविधिः</ref>ते देवा अब्रुवन्नियं वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नामास्यामेवेच्छामहा इति तथेति तस्यामैच्छन्त सैनानब्रवीत्प्रातर्वः प्रतिवक्तास्मीति तस्मात्स्त्रियः पत्याविच्छन्ते तस्मादु स्त्र्यिनुरात्रम्पत्याविच्छते तां प्रातरुपायन्सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाळ् ([https://sa.wikisource.org/s/139e १०.७४.६]) आ वृत्रहेन्द्रो नामान्यप्राः अचेति प्रासहस्पतिस्तुविष्मानितीन्द्रो वै प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तदिति यदेवैतदवोचामाकरत्तदित्येवैनांस्तदब्रवीत्ते देवा अब्रुवन्नप्यस्या इहास्तु या नोऽस्मिन्न वै कमविददिति तथेति तस्या अप्यत्राकुर्वंस्तस्मादेषात्रापि शस्यते यद्वावान पुरुतमं पुराषाळ् इति सेना वा इन्द्रस्य प्रिया जाया वावाता प्रासहा नाम को नाम प्रजापतिः श्वशुरस्तद्यास्य कामे सेना जयेत्तस्या अर्धात्तिष्ठंस्तृणमुभयतः परिछिद्येतरां सेनामभ्यस्येत्प्रासहे कस्त्वा पश्यतीति तद्यथैवादः स्नुषा श्वशुराळ् लज्जमाना निलीयमानैत्येवमेव सा सेना भज्यमाना निलीयमानैति यत्रैवं विद्वांस्तृणमुभयतः परिछिद्येतरां सेनां अभ्यस्यति प्रासहे कस्त्वा पश्यतीति तानिन्द्र उवाचापि वोऽत्रास्त्विति ते देवा अब्रुवन्विराड्याज्यास्तु निष्केवल्यस्य या त्रयस्त्रिंशदक्षरा त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति यं कामयेतानायतनवान्स्यादित्यविराजास्य यजेद्गायत्र्या वा त्रिष्टुभा वान्येन वा छन्दसा वषट्कुर्यादनायतनवन्तमेवैनं तत्करोति यं कामयेतायतनवान्स्यादिति विराजाऽस्य यजेत्पिबा सोममिन्द्र मन्दतु त्वेत्येतयायतनवन्तमेवैनं तत्करोति॥3.22॥ <ref>आख्यायिका ऋक्सामयोः मिथुनम् सामसादृश्येन प्रशंसा निष्केवल्यशस्त्रस्य प्रकारान्तरेण प्रशंसा पुनः प्रकारान्तरेण प्रशंसा गृहस्थपुरुषसादृश्येन प्रशंसा</ref>ऋक्च वा इदमग्रे साम चाऽऽस्तां सैव नाम ऋगासीदमो नाम साम सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति नेत्यब्रवीत्साम ज्यायान्वा अतो मम महिमेति ते द्वे भूत्वोपावदतां तेन प्रतिचन समवदत तास्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवद्यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितं तस्मादेकस्य बह्व्यो जाया भवन्ति नैकस्यै बहवः सह पतयो यद्वै तत्सा चामश्च समभवतां तस्सामाभवत्तत्साम्नः सामत्वम्। सामन्भवति य एवं वेद। यो वै भवति यः श्रेष्ठतामश्नुते स सामन्भवत्यसामन्य् इति हि निन्दन्ति। ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा च ऋगुद्गीथश्च मध्यमा च प्रतिहारश्चोत्तमा च निधनं च वषट्कारश्च। ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वा कल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः पाङ्क्ताः पशव इति। यदु विराजं दशिनीमभिसमपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति। आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम्। स वा अस्मिंश्च लोकेऽमुष्मिंश्च प्रजया पशुभिश्च गृहेषु वसति य एवं वेद॥3.23॥ (12.12) (94) <ref>स्तोत्रियसामविधिः अनुरूपसामविधिः धाय्यायाः शंसनविधिः निष्केवल्यशस्त्रस्य प्रगाथस्य शंसनविधिः निविद्धानीय सूक्तस्य विधिः निविद्धानीये सूक्ते ध्वनिविशेषविधिः </ref>स्तोत्रियं शंसत्यात्मा वै स्तोत्रियः। तं मध्यमया वाचा शंसत्यात्मानमेव तत्संस्कुरुते। अनुरूपं शंसति प्रजा वा अनुरूपः। स उच्चैस्तरामिवानुरूपः शंस्त्व्यः प्रजामेव तच्छ्रेयसीमात्मनः कुरुते। धाय्यां शंसति पत्नी वै धाय्या। सा नीचैस्तरामिव धाय्या शंस्तव्या। अप्रतिवादिनी हास्य गृहेषु पत्नी भवति यत्रैवं विद्वान्नीचैस्तरां धाय्यां शंसति। प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः पशूनामवरुद्ध्यै। इन्द्रस्य नु वीर्याणि प्रवोचमिति सूक्तं शंसति। तद्वा एतत्प्रियमिन्द्रस्य सूक्तं निष्केवल्यं हैरण्यस्तूपमेतेन वै सूक्तेन हिरण्यस्तूप आङ्गिरस इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयत्। उपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद। गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यं तस्माद्यद्यपि दूर इव पशूँल्लभते गृहानेवैनानाजिगमिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा॥3.24॥ (12.13) (95) <ref>आख्यायिका-तृतीयसवनविधानार्था तत्र सोमाहरणार्थमुत्पतत्सु छन्दस्सु जगतीवृत्तान्तकथनम् त्रिष्टुभो वृत्तान्तकथनम्</ref>सोमो वै राजामुष्मिँल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्याध्यायन्कथमयमस्मान्सोमो राजागच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति तथेति ते सुपर्णा भूत्वोदपतंस्ते यत्सुपर्णा भूत्वोदपतंस्तदेतत्सौपर्णमित्याख्यानविद आचक्षते छन्दांसि वै तत्सोमं राजानमच्छाचरंस्तानि ह तर्हि चतुरक्षराणिचतुरक्षराण्येव छन्दांस्यासन्सा जगती चतुरक्षरा प्रथमोदपतत्सा पतित्वार्धमध्वनो गत्वाश्राम्यत्सा परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां च तपश्च हरन्ती पुनरभ्यवापतत्तस्मात्तस्य वित्ता दीक्षा वित्तं तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरदथ त्रिष्टुबुदपतत्सा पतित्वा भूयोऽर्धादध्वनो गत्वाश्राम्यत्सा परास्यैकमक्षरं त्र्यक्षरा भूत्वा दक्षिणा हरन्ती पुनरभ्यवापतत्तस्मान्मध्यंदिने दक्षिणा नीयन्ते त्रिष्टुभो लोके त्रिष्टुब्भि ता आहरत्॥3.25॥ <ref>गायत्री वृत्तान्तकथनम् स्वानभ्राजादीनां सोमपालकत्वान्वाख्यानम् गायत्र्या गन्धर्वेण सह युद्धवृत्तान्तः शल्यकस्योत्पत्तिकथा, वशाया उत्पत्तिकथा च निर्दंशिसर्पस्य उत्पत्तिकथा, स्वजस्योत्पत्तिकथा च मन्थावलानामुत्पत्तिकथा, गण्डूपदानामुत्पत्तिकथा च अन्धाहेरुत्पत्तिकथा</ref>ते देवा अब्रुवन्गायत्रीं त्वं न इमं सोमं राजानमाहरेति सा तथेत्यब्रवीत्तां वै मा सर्वेण स्वस्त्ययनेनानुमन्त्रयध्वमिति तथेति सोदपतत्तां देवाः सर्वेण स्वस्त्ययनेनान्वमन्त्रयन्त प्रेति चेति चेत्येतद्वै सर्वं स्वस्त्ययनं यत्प्रेति चेति तद्योऽस्य प्रियः स्यात्तमेतेनानुमन्त्रयेत प्रेति चेति चेति स्वस्त्येव गच्छति स्वस्ति पुनरागच्छति। सा पतित्वा सोमपालान्भीषयित्वा पद्भ्यां च मुखेन च सोमं राजानं समगभ्णाद्यानि चेतरे छन्दसी अक्षराण्यजहितां तानि चोपसमगृभ्णात्। तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्तच्छल्यकोऽभवत्तस्मात्स नखमिव यद्वशमस्रवत्सा वशाऽभवत्तस्मात्सा हविरिवाथ यः शल्यो यदनीकमासीत्स सर्पो निर्दंश्यभवत्सहसः स्वजो यानि पर्णानि ते मन्थावला यानि स्नावानि ते गण्डूपदा यत्तेजनं सोऽन्धाहिः सो सा तथेषुरभवत्॥3.26॥ (13.2) (97) <ref>सवनत्रयस्य उत्पत्तिकथा </ref>सा यद्दक्षिणेन पदा समगृभ्णात्तत्प्रातःसवनमभवत्तद्गायत्री स्वमायतनमकुरुत तस्मात्तत्समृद्धतमं मन्यन्ते सर्वेषां सवनानामग्रियो मुख्यो भवति श्रेष्ठतामश्नुते य एवं वेदाथ यत्सव्येन पदा समगृ्भ्णात्तन्माध्यंदिनं सवनमभवत्तद्विस्रंसत तद्विस्रस्तं नान्वाप्नोत्पूर्वं सवनं ते देवाः प्राजिज्ञासन्त तस्मिंस्त्रिष्टुभं छन्दसामदधुरिन्द्रं देवतानां तेन तत्समावद्वीर्यमभवत्पूर्वेण सवनेनोभाभ्यां सवनाभ्यां समावद्वीर्याभ्यां समावज्जामीभ्यां राध्नोति य एवं वेदाथ यन्मुखेन समगृभ्णात्तत्तृतीयसवनमभवत्। तस्य पतन्ती रसमधयत्तद्धीतरसं नान्वाप्नोत्पूर्वे सवने ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरममवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्याम्। सर्वैः सवनैः समावद्वीर्यैः समावज्जामिभीराध्नोति य एवं वेद॥3.27॥ (13.3) (98) <ref>आख्यायिका-छन्दसामक्षरसङ्ख्यानिरूपणार्था </ref>ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेतां वित्तं नावक्षराण्यनुपर्यागुरिति नेत्यब्रवीद्गायत्री यथावित्तमेव न इति ते देवेषु प्रश्नमैतां ते देवा अब्रुवन् यथावित्तमेव व इति तस्माद्धाप्येतर्हि वित्त्यां व्याहुर्यथावित्तमेव न इति ततो वा अष्टाक्षरा गाय त्र्?यभव त्त्र्?यक्षरा त्रिष्टुबेकाक्षरा जगती साष्टाक्षरा गायत्री प्रातःसवनमुदयछन्नाशक्नोत्त्रिष्टुप्त्र्यक्षरा माध्यंदिनं सवनमुद्यन्तुं तां गाय- त्र्?यह्रवीदायान्यपि मेऽत्रास्त्विति सा तथेत्यब्रवीत्त्रिष्टुप् तां वै मैतैरष्टाभि-रक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै मध्यंदिने यन्मरुत्वती-यस्योत्तरे प्रतिपदो यश्चानुचरः सैकादशाक्षरा भूत्वा माध्यंदिनं सवनमुदय-छन्नाशक्नोज्जगत्येकाक्षरा तृतियसवनमुद्यन्तुं तां गाय त्र्?यब्रवीदायान्यपि मेऽत्रा-स्त्विति सा तथेत्यब्रवीज्जगति तां वै मैतैरेकादशभिरक्षरैरुपसंधेहीति तथेति तामुपसमदधादेतद्वै तद्गाय त्र्?यै तृतीयसवने यद्वैश्वदेवस्योत्तरे प्रतिपदो यश्चानुचरः सा द्वादशाक्षरा भूत्वा तृतीयसवनमुदयछत्ततो वा अष्टाक्षरा गाय त्र्?य-भवदेकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती सर्वैश्छन्दोभिः समावद्वीर्यैः समावज्जामिभी राध्नोति य एवं वेदैकं वै सत्तत्त्रेधाभवत्तस्मादाहुर्दातव्यमेवं विदुष इत्येकं हि सत्तत्त्रेधा भवत्॥3.28॥ <ref>तृतीयसवनस्यादौ आदित्यग्रहस्य विधिः आदित्यग्रहस्य याज्याया विधानम् आदित्यग्रहे अनुवषट्कारभक्षयोर्निषेधः सावित्रग्रहविधिः, वैश्वदेवशस्त्रीयप्रतिपद्विधिश्च निवित्पदद्वारा सावित्रग्रहस्य प्रशंसा वैश्वदेवशस्त्रे वायुदेवताकाया ऋचो विधिः</ref>ते देवा अब्रुवन्नादित्यान्युष्माभिरिदं सवनमुद्यछामेति तथेति तस्मादा-दित्यारम्भणं तृतीयसवनमादित्यग्रहः पुरस्तात्तस्य यजत्य् आदित्यासो अदितिर्मादयन्तामिति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानु-वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणा आदित्या नेत्प्राणान्संस्थापयानीति त आदित्या अब्रुवन्सवितारं त्वयेदं सह सवनमुद्यछामेति तथेति तस्मात्सावित्री प्रतिपद्भवति वैश्वदेवस्य सावित्रग्रहः पुरस्तात्तस्य यजति दमूना देवः सविता वरेण्य इति मद्वत्या रूपसमृद्धया मद्वद्वै तृतीयसवनस्य रूपं नानुन्वषट्करोति न भक्षयति संस्था वा एषा यदनुन्वषट्कारः संस्था भक्षः प्राणः सविता नेत्प्राणं संस्थापयानीत्युभे वा एष एते सवने विपिबति यत्सविता प्रातःसवनं च तृतीयसवनं च तद्य-त्पिबवत्सावि त्र्?यै निविदः पदम्पुरस्ताद्भवति मद्वदुपरिष्टादुभयोरेवैनं तत्सव-नयोराभजति प्रातःसवने च तृतीयसवने च बह्व्यः प्रातर्वायव्याः शस्यन्त एका तृतीयसवने तस्मादूर्ध्वाः पुरुषस्य भूयांसः प्राणा यच्चावाञ्चो द्यावापृथिवीयं शंसति द्यावापृथिवी वै प्रतिष्ठे इयमेवेह प्रतिष्ठासावमुत्र तद्यद्द्यावापृथिवीयं शंसति प्रतिष्ठयोरेवैनं तत्प्रतिष्ठापयति॥3.29॥ <ref>द्यावापृथिवीदेवताकस्य सूक्तस्य विधिः आर्भवसूक्तस्य विधानम् आख्यायिका आर्भवसूक्तीयधाय्याविधानार्था आर्भवसूक्तस्याभितो धाय्ययोः विधानम् तत्रैव अपरयोः ऋचोर्विधानम् मनुष्यगन्धादृभूणामन्तर्द्धानम्</ref>आर्भवं शंसत्यृभवो वै देवेषु तपसा सोमपीथमभ्यजयंस्तेभ्यः प्रातःसवने-ऽवाचिकल्पयिषंस्तानग्निर्वसुभिः प्रातःसवनादनुदत तेभ्यो माध्यंदिने सवने-ऽवाचिकल्पयिषंस्तानिन्द्रो रुद्रै र्माध्यंदिनात्सवनादनुदत तेभ्यस्तृतीयसवने-ऽवाचिकल्पयिषंस्तान्विश्वे देवा अनोनुद्यन्त नेह पास्यन्ति नेहेति स प्रजा-पतिरब्रवीत्सवितारं तव वा इमेऽन्तेवासास्त्वमेवैभिः सम्पिबस्वेति स तथेत्य-ब्रवीत्सविता तान्वै त्वमुभयतः परिपिबेति तान्प्रजापतिरुभयतः पर्यपिबत्ते एते धाय्ये अनिरुक्ते प्राजापत्ये शस्येते अभित आर्भवं सुरुपकृत्नुमूतयेऽयं वेन-श्चोदयत्पृश्निगर्भा इति प्रजापतिरेवैनांस्तदुभयतः परिपिबति तस्मादु श्रेष्ठी पात्रे रोचयत्येव यं कामयते तं तेभ्यो वै देवा अपैवाबीभत्सन्त मनुष्यगन्धात्त एते धाय्ये अन्तरदधत येभ्यो मातैवा पित्र इति॥3.30॥ <ref>वैश्वदेवसूक्तस्य शंसनविधिः आहावपर्याहावयोर्लौकिकदृष्टान्तेन प्रशंसापूर्वको विधिः तत्र पर्याहावप्रशंसने दृष्टान्तान्तरम् धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चानन्यत्वविधिः वैश्वदेवशस्त्रस्य समुदायाकारेण प्रशंसा शंसन पूर्वकाले दिग्ध्यानविधिः परिधानीयाया ऋचः - शंसनविधिः शंसने प्रकार विशेषः भूमिस्पर्शविधिः वैश्वदेव्या याज्याया विधानम्</ref>वैश्वदेवं शंसति यथा वै प्रजा एवं वैश्वदेवं तद्यथाऽन्तरं जनता एवं सूक्तानि यथारण्यान्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्तान्यरण्यानि सन्त्यनरण्यानि मृगैश्च वयोभिश्चेति ह स्माह यथा वै पुरुष एवं वैश्वदेवं तस्य यथावन्तरमङ्गान्येवं सूक्तानि यथा पर्वाण्येवं धाय्यास्तदुभयतो धाय्यां पर्याह्वयते तस्मात्पुरुषस्य पर्वाणि शिथिराणि सन्ति दृळ्हानि ब्रह्मणाऽऽहितानि धृतानि मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च तद्यदन्यान्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः पाञ्चजन्यं वा एतदुक्थं यद्वैश्वदेवं सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां चैतेषां वा एतत्पञ्चजनानामुक्थं सर्व एनं पञ्चजना विदुरैनं पञ्चिन्यै जनतायै हविनो गच्छन्ति य एवं वेद सर्वदेवत्यो वा एष होता यो वैश्वदेवं शंसति सर्वा दिशो ध्यायेच्छंसिष्यन्सर्वास्वेव तद्दिक्षु रसं दधाति यस्यामस्य दिशि द्वेष्यः स्यान्न तां ध्यायेदनुहायैवास्य तद्वीर्यमादत्तेऽदितिर्द्यौरदितिरन्तरिक्षमित्युत्तमया परिदधातीयं वा अदितिरियं द्यौरियं अन्तरिक्षमदितिर्माता स पिता स पुत्र इतीयं वै मातेयं पितेयं पुत्रो विश्वे देवा अदितिः पञ्च जना इत्यस्यां वै विश्वे देवा अस्यां पञ्चजनाः अदितिर्जातमदितिर्जनित्वमितीयं वै जातमियं जनित्वं द्विः पच्छः परिदधाति चतुष्पादा वै पशवः पशूनामवरुद्ध्यै सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति सदैव पञ्चजनीयया परिदध्यात्तदुपस्पृशन्भूमिं परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयति विश्वे देवाः शृणुतेमं हवं म इति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति यथाभागं तद्देवताः प्रीणाति॥3.31॥ <ref>घृतयागसोम्ययागयोर्याज्याविधिः सौम्यायाज्यायाः प्रशंसा, अनुस्तरण्या गोः प्रशंसा च घृतयागसहितस्य सौम्यचरोः प्रशंसा, होतुराज्यावेक्षणविधिश्च वषट्कर्त्तुर्होतुरेव प्रथमतः सौम्यचरोर्भक्षणावेक्षणे, ततश्छन्दोगानाम्</ref>आग्नेयी प्रथमा घृतयाज्या सौमी सौम्ययाज्या वैष्णवी घृतयाज्या त्वं सोम पितृभिः संविदान इति सौम्यस्य पितृमत्या यजति। घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति तस्यैतामनुस्तरणीं कुर्वन्ति यत्सौम्यः पितृभ्यो वा अनुस्तरणी तस्मात्सौम्यस्य पितृमत्या यजति। अवधिषुर्वा एतत्सोमं यदभ्यसुषवुस्तदेनं पुनः संभावयन्ति। पुनराप्याययन्त्युपसदां रूपेणोपसदां किल वै तद्रूपं यदेता देवता अग्निः सोमो विष्णुरिति। प्रतिगृह्य सौम्यं होता पूर्वश्छन्दोगेभ्योऽवेक्षेत। तं हैके पूर्वं छन्दोगेभ्यो हरन्ति तत्तथा न कुर्याद् वषट्कर्ता प्रथमः सर्वभक्षान्भक्षयतीति ह स्माऽऽह तेनैव रूपेण तस्माद् वषट्कर्तैव पूर्वोऽवेक्षेताथैनं छन्दोगेभ्यो हरन्ति॥3.32॥ (13.8) (103) <ref>आख्यायिका -आग्निमारुतशस्त्रविधानार्था रुद्रेण सह देवानां संवादः रुद्रप्रजापत्योर्वृत्तान्तवर्णनम् मनुष्योत्पत्तिवृत्तान्तवर्णनम् मानुषनाम निर्वचनम्</ref>प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये तामृश्यो भूत्वा रोहितं भूतामभ्यैत्तं देवा अपश्यन्नकृतं वै प्रजापतिः करोतीति ते तमैच्छन्य एनमारिष्यत्येतमन्योन्यस्मिन्नाविन्दंस्तेषां या एव घोरतमास्तन्व आसंस्ता एकधा समभरंस्ताः संभूता एष देवोऽभवत्तदस्यैतद्भूतवन्नाम। भवति वै स योऽस्यैतदेवं नाम वेद। तं देवा अब्रुवन्नयं वै प्रजापतिरकृतमकरिमं विध्येति स तथेत्यब्रवीत्स वै वो वरं वृणा इति वृणीष्वेति स एतमेव वरमवृणीत पशूनामाधिपत्यं तदस्यैतत्पशुमन्नाम। पशुमान्भवति योऽस्यैतदेवं नाम वेद। तमभ्यायत्याविध्यत्स विद्ध ऊर्ध्व उदप्रपतत्तमेतं मृग इत्याचक्षते य उ एव मृगव्याधः स उ एव स या रोहित्सा रोहिणी यो एवेषुस्त्रिकाण्डा सो एवेषुस्त्रिकाण्डा। तद्वा इदं प्रजापते रेतः सिक्तमधावत्तत्सरोऽभवत्ते देवा अब्रुवन्मेदं प्रजापते रेतो दुषदिति यदब्रुवन्मेदं प्रजापते रेतोदुषदिति तन्मादुषमभवत्तन्मादुषस्य मादुषत्वं मादुषं ह वै नामैतद्यन्मानुषं सन्मानुषमित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः॥3.33॥ (13.9) (104) <ref>आदित्यादिदेवतोत्पत्तिवर्णनम् भृग्वादीनाम् ऋषीणामुत्पत्तिवर्णनम् पशूत्पत्तिवृत्तान्तवर्णनम् आग्निमारुते शस्त्रे शंसनीयायाः ऋचो विधिः तस्यामेवर्चि शाखान्तरीयपाठस्य वर्जनीयत्वम् शंसनीयर्गन्तरविधिः शंसनीयद्वितीयर्ग् प्रशंसा</ref>तदग्निना पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्न प्राच्यावयत्तदग्निना वैश्वानरेण पर्यादधुस्तन्मरुतोऽधून्वंस्तदग्निर्वैश्वानरः प्राच्यावयत्तस्य यद्रेतसः प्रथममुददीप्यत तदसावादित्योऽभवद्यद् द्वितीयमासीत्तद्भृगुरभवत्तं वरुणो न्यगृह्णीत तस्मात्स भृगुर्वारुणिरथ यत्तृतीयमदीदेदिव त आदित्या अभवन्येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तद्बृहस्पतिरभवद्यानि परिक्षाणान्यासंस्ते कृष्णा पशवोऽभवन्या लोहिनी मृत्तिका ते रोहिता अथ यद्भस्मासीत्तत्परुष्यं व्यसर्पद्गौरो गवय ऋश्य उष्ट्रो गर्दभ इति ये चैतेऽरुणाः पशवस्ते च तान्वा एष देवोऽभ्यवदत मम वा इदम्मम वै वास्तुहमिति तमेतयर्चा निरवादयन्त यैषा रौद्री शस्यत आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः त्वं नो वीरो अर्वति क्षमेथा इति ब्रूयान्नाभि न इत्यनभिमानुको हैष देवः प्रजा भवति प्र जायेमहि रुद्रिय प्रजाभिरिति ब्रूयान्न रुद्रेत्येतस्यैव नाम्नः परिहृत्यै तदु खलु शं नः करतीत्येव शंसेच् छमिति प्रतिपद्यते सर्वस्मा एव शान्त्यै नृभ्यो नारिभ्यो गव इति पुमांसो वै नरः स्त्रियो नार्यः सर्वस्मा एव शान्त्यै सोऽनिरुक्ता रौद्री शान्ता सर्वायुः सर्वायुत्वाय। सर्वमायुरेति य एवं वेद। सो गायत्री ब्रह्म वै गायत्री ब्रह्मणैवैनं तं नमस्यति॥3.34॥ <ref>आग्निमारुतशस्त्रस्य वैश्वानरीयसूक्तेनारम्भविधिः वैश्वानरीयसूक्ते विशेषविधिः तत्र प्रामादिकस्य वर्णादिलोपरूपापराधस्य प्रतीकारः मारुतसूक्तस्य शंसनविधिः आग्निमारुतशस्त्रस्य प्रगाथद्वयस्य शंसनविधिः प्रगाथद्वयस्य शंसनस्थाननिर्देशः</ref>वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते वैश्वानरो वा एतद्रेतः सिक्तं प्राच्यावयत्तस्माद्वैश्वानरीयेणाऽऽग्निमारुतं प्रतिपद्यते। अनवानं प्रथम ऋक्शंस्तव्याऽग्नीन्वा एषोऽर्चींष्यशान्तान्प्रसीदन्नेति य आग्निमारुतं शंसति प्राणेनैव तदग्नींस्तरति। अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्तमेव तत्सेतुं कृत्वा तरति। तस्मादाग्निमारुते न व्युच्यमेष्टव्यो विवक्ता। मारुतं शंसति मरुतो ह वा एतद्रेतः सिक्तं धून्वन्तः प्राच्यावयंस्तस्मान्मारुतं शंसति। यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति मध्ये योनिं चानुरूपं च शंसति तद्यन्मध्ये योनिं चानुरूपं च शंसति तस्मान्मध्ये योनिर्धृता। यदु द्वे सूक्ते शस्त्वा शंसति प्रतिष्ठयोरेव तदुपरिष्टात्प्रजननं दधाति प्रजात्यै। प्रजायते प्रजया पशुभिर्य एवं वेद॥3.35॥ (13.11) (106) <ref>जातवेदस्य सूक्तस्य शंसनविधिः आपोहिष्ठीयसूक्तस्य शंसनविधि अहिर्बुध्न्यदेवताकाया ऋचः शंसनविधिः</ref>जातवेदस्यं<ref>ऋ. [https://sa.wikisource.org/s/1344 १.१४३.१]</ref> शंसति प्रजापतिः प्रजा आसृजत ताः सृष्टाः पराच्य एवायन्न व्यावर्तन्त त अग्निना पर्यगच्छत्ता अग्निमुपावर्तन्त तमेवाद्याप्युपावृत्ताः सोऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वं ता अग्निना परिगता निरुद्धाः शोचन्त्यः दीध्यत्योऽतिष्ठंस्ता अद्भिरभ्यषिञ्चत्तस्मादुपरिष्टाज्जातवेदस्यस्य आापोहिष्ठीयं<ref>ऋ. [https://sa.wikisource.org/s/13lv १०.९.१]</ref> शंसति तस्मात्तच्छमयतेव शंस्तव्यं ता अद्भिरभिषिच्य निजास्यैवामन्यत तासु वा अहिना बुध्न्येन परोक्षात्तेजोऽदधादेष ह वा [https://puranastudy.angelfire.com/pur_index2/ahirbudhnya.htm अहिर्बुध्न्यो] यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन परोक्षात्तेजो दधाति तस्मादाहुर्जुह्वदेवाजुह्वतो वसीयानिति॥3.36॥ <ref>देवपत्नीदेवताकयोर्ऋचोः शंसनविधिः राकादेवताकाया ऋचः शंसनविधिः देवपत्नीराकादेवताकयोः ऋचोः शंसने पौवपर्यविचारः, तत्रपत्नीनां पूर्वभावित्वम् राकाया भगिनीत्वेन पश्चाद्भावित्वमिति सिद्धान्तः पावीरवीनामर्चः शंसनविधिः यामीपित्र्ययोः शंसने पौर्वापर्यविचारः यामीद्वयस्य शंसनविधानम् पित्र्याणां तिसृणाम् ऋचां शंसनविधि। पित्र्यास्वृक्षु व्याहावाव्याहवयोर्विचारः</ref>देवानाम्पत्नीः शंसत्यनूचीरग्निं गृहपतिं तस्मादनूची पत्नी गार्हपत्यमास्ते तदाहू राकाम्पूर्वां शंसेज्जाम्यै वै पूर्वपेयमिति तत्तन्नादृत्यं देवानामेव पत्नीः पूर्वाः शंसेदेष ह वा एतत्पत्नीषु रेतो दधाति यदग्निर्गार्हपत्योऽग्निनैवासु तद्गार्हपत्येन पत्नीषु प्रत्यक्षाद्रे तो दधाति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद तस्मात्समानोदर्या स्वसान्योदार्ययै जायाया अनुजीविनी जीवति राकां शंसति राका ह वा एताम्पुरुषस्य सेवनीं सीव्यति यैषा शिश्नेऽधि पुमांसोऽस्य पुत्रा जायन्ते य एवं वेद पावीरवीं शंसति वाग्वै सरस्वती पावीरवी वाच्येव तद्वाचम्दधाति तदाहुर्यामीम्पूर्वां शंसेत् पि त्र्?यामिति यामीमेव पूर्वां शंसेदिमं यम प्रस्तरमा हि सीदेति राज्ञो वै पूर्वपेयं तस्माद्यामीमेव पूर्वां शंसेन्मातली कव्यैर्यमो अङ्गिरोभिरिति काव्यानामनूचीं शंसत्यवरेणैव वै देवान्काव्याः परेणैव पितॄंस्तस्मात्काव्यानामनूचीं शंसत्युदीरतामवर उत्परास इति पि त्र्?याः शंसत्युन्मध्यमाः पितरः सोम्यास इति ये चैवावमा ये च परमा ये च मध्यमास्तान्सर्वाननन्तरायम्पॄणात्याहम्पितॄन्सुविदत्राँ अवित्सीति द्वितीयां शंसति बर्हिषदो ये स्वधया सुतस्येत्येतद्ध वा एषाम्प्रियं धाम यद्बर्हिषद इति प्रियेणैवैनांस्तद्धाम्ना समर्धयति प्रियेण धाम्ना समृध्यते य एवं वेदेदम्पितृभ्यो नमो अस्त्वद्येति नमस्कारवतीमन्ततः शंसति तस्मादन्ततः पितृभ्यो नमस्क्रियते तदाहुर्व्याहावम्पि त्र्?याः शंसेदव्याहावामिति व्याहावमेव शंसेदसंस्थितं वै पितृयज्ञस्य साध्वसंस्थितं वा एष पितृयज्ञं संस्थापयति योऽव्याहावं शंसति तस्माद्व्याहावमेव शंस्तव्यम्॥3.37॥ <ref>ऐन्द्रीणां चतसृणाम् ऋचां शंसनविधिः ऐन्द्रीशंसनकालेऽध्वर्योः प्रतिगरमन्त्रे विशेषविधिः वैष्णुवारुण्या ऋचः शंसनविधिः वैष्णव्या ऋचः शंसनविधिः प्राजापत्याया ऋचः शंसनविधिः परिधानीयायाः विधिः व्याख्यानश्च परिधानकाले होतुर्भूमिस्पर्शविधिः आग्निमारुतयाज्याया विधानम् तृतीयपञ्चिकायाः चतुर्थोऽध्यायः</ref>स्वादुष्किलायम्मधुमाँ उतायमितीन्द्रस्यैन्द्रीरनुपानीयाः शंसत्येताभिर्वा इन्द्रस्तृतीयसवनमन्वपिबत्तदनुपानीयानामनुपानीयात्वम् माद्यन्तीव वै तर्हि देवता यदेता होता शंसति तस्मादेतासु मद्वत्प्रतिगीर्यं ययोरोजसा स्कभिता रजांसीति वैष्णुवारुणीमृचं शंसति विष्णुर्वै यज्ञस्य दुरिष्टम्पाति वरुणः स्विष्टं तयोरुभयोरेव शान्त्यै विष्णोर्नु कं वीर्याणि प्र वोचमिति वैष्णवीं शंसति यथा वै मत्यमेवं यज्ञस्य विष्णुस्तद्यथा दुष्कृष्टं दुर्मतीकृतं सुकृष्टं सुमतीकृतं कुर्वन्नियादेवमेवैतद्यज्ञस्य दुष्टुतं दुःशस्तं सुष्टुतं सुशस्तं कुर्वन्नेति यदेतां होता शंसति तन्तुं तन्वन्रजसो भानुमन्विहीति प्राजापत्यां शंसति प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति ज्योतिष्मतः पथो रक्ष धिया कृतानिति देवयाना वै ज्योतिष्मन्तः पन्थानस्तानेवास्मा एतद्वितनोत्यनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनमित्येवैनं तन्मनोः प्रजया संतनोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवम्वेदैवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वेतीयं वै सत्या चर्षणीधृदनर्वा त्वं राजा जनुषां धेह्यस्मे इतीयं वै राजा जनुषामधि श्रवो माहिनं यज्जरित्र इतीयं वै माहिनं यज्ञः श्रवो यजमानो जरिता यजमानायैवैतामाशिषमाशास्ते तदुपस्पृशन्भूमिम्परिदध्यात्तद्यस्यामेव यज्ञं सम्भरति तस्यामेवैनं तदन्ततः प्रतिष्ठापयत्यग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिरित्याग्निमारुतमुक्थं शस्त्वाग्निमारुत्या यजति यथाभागं तद्देवताः प्रीणाति प्रीणाति॥3.38॥ <ref>आख्यायिका-अग्निष्टोमस्य सर्वंक्रतुप्रकृतित्वद्योतिका अग्नेर्युद्धप्रकारवर्णना अग्निष्टोमस्य छन्दस्त्रय-सवनत्रय-युक्तत्वेन स्तुतिः गायत्रीसाम्येन स्तुतिः संवत्सरसाम्येन स्तुतिः समुद्रसाम्येन स्तुतिः</ref>देवा वा असुरैर्युद्धमुपप्रायन्विजयाय तानग्निर्नान्वकामयतैतुं तं देवा अब्रुवन्न् अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति स नास्तुतोऽन्वेष्यामीत्यब्रवीत्स्तुत नु मेति तं ते समुत्क्रम्योपनिवृत्यास्तुवंस्तान्स्तुतोऽनुप्रैत्स त्रिःश्रेणिर्भूत्वा त्र्यनीकोऽसुरान्युद्धमुपप्रायद्विजयाय त्रिःश्रेणिरिति छन्दांस्येव श्रेणीरकुरुत त्र्यनीक इति सवनान्येवानीकानि तानसम्भाव्यम्पराभावयत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद सा वा एषा गायत्र्येव यदग्निष्टोमश्चतुर्विंशत्यक्षरा वै गायत्री चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तद्वै यदिदमाहुः सुधायां ह वै वाजि सुहितो दधातीति गायत्री वै तन्न ह वै गायत्री क्षमा रमत ऊर्ध्वा ह वा एषा यजमानमादाय स्वारेतित्यग्निष्टोमो वै तन्न ह वा अग्निष्टोमः क्षमा रमत ऊर्ध्वो ह वा एष यजमानमादाय स्वरेति स वा एष संवत्सर एव यदग्निष्टोमश्चतुर्विंशत्यर्धमासो वै संवत्सरश्चतुर्विंशतिरग्निष्टोमस्य स्तुतशस्त्राणि तं यथा समुद्रं श्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति॥3.39॥</span></poem> [[File:सोमक्रयणम् Soma purchase.jpg|thumb|सोमक्रयणम्]] [[File:आतिथ्येष्टिः Guest Soma.jpg|thumb|आतिथ्येष्टिः.]] <poem><span style="font-size: 14pt; line-height: 200%"><ref>अग्निष्टोमादर्वाचीनानां यज्ञानामग्निष्टोमप्राप्तिः पाकयज्ञानां सप्तत्वादिवर्णनम् दीक्षणीयेष्टिगतेडोपह्वानसादृश्येन पाकयज्ञानामग्निष्टोमप्राप्तिः अग्निहोत्रस्य अग्निष्टोमप्राप्तिः अग्निष्टोमगतप्रायणीयेष्टिसादृश्येन दर्शपूर्णमासयोरग्निष्टोमप्राप्तिः अग्निष्टोमगतसोमद्वारा सर्वेषामौषधीनामग्निष्टोमप्राप्ति अग्निष्टोमगतातिथ्यकर्मद्वारा चातुर्मास्ययागानामग्निष्टोमप्राप्तिः प्रवर्ग्यसाम्येन दाक्षायणयज्ञस्याग्निष्टोमप्राप्तिः पशुद्रव्यसाम्यात् पशुबन्धानामग्निष्टोमप्राप्तिः दधिघर्मव्यवहारसाम्यादिडादधयज्ञस्याग्निष्टोमप्राप्तिः</ref>दीक्षणीयेष्टिस्तायते तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्तीळामुपह्वयत इळाविधा वै पाकयज्ञा इळामेवानु ये केच पाकयज्ञास्ते सर्वेऽग्निष्टोममपियन्ति सायं प्रातरग्निहोत्रं जुह्वति सायंप्रातर्व्रतं प्रयच्छन्ति स्वाहाकारेणाग्निहोत्रं जुह्वति स्वाहाकारेण व्रतं प्रयच्छन्ति स्वाहाकारमेवान्वग्निहोत्रमग्निष्टोममप्येति पञ्चदश प्रायणीये [https://sa.wikisource.org/s/en2 सामिधेनी]रन्वाह पञ्चदश दर्शपूर्णमासयोः प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः सोमं राजानं क्रीणन्त्यौषधो वै सोमो राजौषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति सोममेव राजानं क्रीयमाणमनु यानि कानि च भेषजानि तानि सर्वाण्यग्निष्टोममपियन्त्यग्नि[https://sa.wikisource.org/s/erp मातिथ्ये] मन्थन्त्यग्निं [http://vipin48.tripod.com/pur_index11/chaturmasa.htm चातुर्मास्ये]ष्वातिथ्यमेवानु चातुर्मास्यान्यग्निष्टोममपियन्ति पयसा प्रवर्ग्ये चरन्ति पयसा दाक्षायणयज्ञे प्रवर्ग्यमेवानु दाक्षायणयज्ञोऽग्निष्टोममप्येति पशुरुपवसथे भवति तमेवानु ये के च पशुबन्धास्ते सर्वेऽग्निष्टोममपियन्तीळादधो नाम यज्ञक्रतुस्तं दध्ना चरन्ति दध्ना दधिघर्मे दधिघर्ममेवान्विळादधोऽग्निष्टोममप्येति॥3.40॥</span></poem> <poem><span style="font-size: 14pt; line-height: 200%"><ref>उक्थ्यक्रतोरग्निष्टोमप्रवेशप्रदर्शनाय उक्थ्यक्रतुवर्णनम् अतिरात्राप्तोर्यामयोः क्रत्वोरग्निष्टोमप्रवेशप्रदर्शनाय तयोर्वर्णनम् अग्निष्टोमात् प्राचीनानां यज्ञानां पराचीनानां क्रतूनाञ्चोल्लेखः षोडशिचमसानां तत्पर्यायाणाञ्च वर्णनम् षोडशिस्तोत्रसामस्यावृत्त्यैकविंशस्तोमसम्पादनम् अग्निष्टोमे सर्वयज्ञक्रतूनामन्तर्भावस्योपसंहारः अग्निष्टोमीयस्तोत्रियर्च्चा नवत्यधिकशतसङ्ख्यापरिगणनम् अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्याकानाम् ऋचामेकविंशतिसङ्ख्या- . कांस्त्रिवृत्स्तोमान् परिकल्प्य तस्याद्वित्यसाम्यादग्निष्टोमप्रशंसा अग्निष्टोमीयानां नवत्यधिकशतसङ्ख्यानाम् ऋचामेकविंशतिसङ्ख्याकां- स्त्रिवृत्स्तोमान् परिकल्प्य गवामयनसत्रसाम्यादग्निष्टोमप्रशंसा एकेनाग्निष्टोमानुष्ठानेनैव सर्वयज्ञक्रतुफलावाप्तिवेदनप्रशंसा</ref>इति नु पुरस्तादथोपरिष्टात्पञ्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि स मासो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सर-मेवानूक्थ्योऽग्निष्टोममप्येत्युक्थ्यमपियन्तमनु वाजपेयोऽप्येत्युक्थ्यो हि स भवति द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशास्ते द्वौ-द्वौ सम्पद्य त्रिंशदेकविंशं षोळशि साम त्रिवृत्संधिः सा त्रिंशत्स मासस्त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्निष्टोममप्येत्यतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येत्यतिरात्रो हि स भवत्येतद्वै ये च पुरस्ताद्ये चोपरिष्टाद्यज्ञक्रतवस्ते सर्वेऽग्निष्टोममपियन्ति तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः सा या नवतिस्ते दश त्रिवृतोऽथ या नवतिस्ते दशाथ या दश तासामेका स्तोत्रियोदेति त्रिवृत्परिशिष्यते सोऽसावेकविंसोऽध्या-हितस्तपति विषुवान्वा एष स्तोमानां दश वा एतस्मादर्वाञ्चास्त्रिवृतो दश पराञ्चो मध्य एष एकविंश उभयतोऽध्याहितस्तपति तद्याऽसौ स्तोत्रियोदेति सैतस्मिन्नध्यूळ्हा स यजमानस्तद्दैवं क्षत्रं सहो बलमश्नुते ह वै दैवं क्षत्रं सहो बलमेतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद॥3.41॥ <ref>आख्यायिका-अग्निष्टोमस्य चतुष्टोमत्वेन प्रशंसार्था तत्र त्रिवृत्स्तोमस्तोत्रस्य प्रशंसादि पञ्चदशस्तोमस्तोत्रस्य प्रशंसादि सप्तदशस्तोमस्तोत्रस्य प्रशंसादि एकविंशस्तोमस्तोत्रस्य प्रशंसादि अग्निष्टोमस्य त्रिवृदादिस्तोमचतुष्टयसाध्यत्वेन प्रशंसाया उपसंहारः अग्निष्टोमप्रयोगे त्रिष्टुबादीनां चतुर्णां स्तोमानां समुच्चयविधिः अग्निष्टोमस्य अनुष्ठातृवेदित्रोस्तुल्यफलाधिकारित्वेन स्तुतिः</ref>देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्गं लोकमायन्सोऽग्निर्दिविस्पृगूर्ध्व उदश्रयत स स्वर्गस्य लोकस्य द्वारमवृणोदग्निर्वै स्वर्गस्य लोकस्याधिपतिस्तं वसवः प्रथमा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते त्रिवृता स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं रुद्रा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते पञ्चदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तमादित्या आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं ते सप्तदशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छंस्तं विश्वे देवा आगच्छंस्त एनमब्रुवन्नति नोऽर्जस्वाकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत्स्तुत नु मेति तथेति तं त एकविंशेन स्तोमेनास्तुवंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नेकैकेन वै तं देवाः स्तोमेनास्तुन्वंस्तान्स्तुतोऽत्यार्जत ते यथालोकमगच्छन्नथ हैनमेष एतैः सर्वैः स्तोमैः स्तौति यो यजते यश्चैनमेवं वेदाती तू तमर्जाता अति ह वा एनमर्जते स्वर्गं लोकमभि य एवं वेद॥3.42॥ <ref>अग्निष्टोम- चतुष्टोम -ज्योतिष्टोम- नाम्नां निर्वचनानि अग्निष्टोमस्याद्यन्तराहित्येन प्रशंसा यज्ञगाथा- अग्निष्टोमस्य आद्यन्ततुल्यत्त्वज्ञापिका अग्निष्टोमस्य आद्यन्ततुल्यत्वे विचारः</ref>स वा एषोऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। तं यच्चचतुष्टया देवाश्चतुर्भिः स्तोमैरस्तुवंस्तस्माच्चतुस्तोमस्तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिस्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः। स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा रथचक्रमनन्तमेवं यदग्निष्टोमस्तस्य यथैव प्रायणं तथोदयनम्। तदेषाऽभि यज्ञगाथा गीयते यदस्य पूर्वमपरं तदस्य यद्वस्यापरं तद्वस्य पूर्वम्। अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत्परस्तादिति। यथा ह्येवास्य प्रायणमेवमुदयनमसदिति। तदाहुर्यत्त्रिवृत्प्रायणमेकविंशमुदयनं केन ते समे इति। यो वा एकविंशस्त्रिवृद्वै सोऽथो यदुभौ तृचौ तृचिनाविति ब्रूयात्तेनेति॥3.43॥ (14.5) (114) <ref>अग्निष्टोमस्य साह्नत्वेनादित्यसाम्यात् स्तुतिः अनुष्ठाने त्वरायानिषेधः त्रिषु सवनेषु शस्त्रस्योत्तरोत्तरध्वन्याधिक्यविधिः सूर्यस्योदयास्तमयाभावात् तृतीयसवनेऽपि त्वरानिषेधसिद्धिः सूर्यस्योदयास्तमयव्यवहारनिदानम् सूर्यस्योदयास्तमयाभावज्ञानप्रशंसा </ref>यो वा एष तपत्येषोऽग्निष्टोम एष साह्नस्तं सहैवाह्ना संस्थापयेयुः साह्नो वै नाम। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टा अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेतं प्रत्यञ्चि दीर्घारण्यानि भवन्ति तथा ह यजमानः प्रमायुको भवति। तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातःसवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति। स एतमेव शस्त्रेणानु पर्यावर्तेत यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति तस्मान्मन्द्रया वाचा प्रातःसवने शंसेदथ यदाऽभ्येत्यथ बलीयस्तपति तस्माद्बलीयस्या वाचा मध्यंदिने शंसेदथ यदाऽभितरामेत्यथ बलिष्ठतमं तपति तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेदेवं शंसेद्यदि वाच ईशीत वाग्घि शस्त्रं यया तु वाचोत्तरोत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येतैतत्सुशस्ततममिव भवति। स वा एष न कदाचनास्तमेति नोदेति। तं यदस्तमेतीति मन्यन्तेऽह्न एव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यते रात्रीमेवावस्तात्कुरुतेऽहः परस्तात्। अथ यदेनं प्रातरुदेतीति मन्यन्ते रात्रेरेव तदन्तमित्वाऽथाऽऽत्मानं विपर्यस्यतेऽहरेवावस्तात्कुरुते रात्रिं परस्तात्। स वा एष न कदाचन निम्रोचति। न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपतां सलोकतामश्नुते य एवं वेद य एवं वेद॥3.44॥ (14.6) (115) <ref>आख्यायिका-दीक्षणीयेष्टिसंस्थाख्यापनार्था दीक्षणीयेष्टेः पत्नीसंयाजान्तत्वतिरूपणम् प्रायणीयेष्टेः शंयुवाकान्तत्वनिरूपणम् आतिथ्येष्टेः इडान्तत्वनिरूपणम उपसदिष्टिषु अनुष्ठेयविशेषप्रदर्शनम् अग्नीषोमीयपशावनुष्ठेयविशेषप्रदर्शनम् दीक्षणीयादीष्टिषु होतुरनुवचनस्य मन्द्रस्वरविधिः अग्नीषोमीयपशौ होतुरनुवचनस्य यथेच्छस्वरविधिः ज्योतिष्टोमस्याम्नादिप्राप्त्युपायभूतत्वाख्यानम् तत्र ब्राह्मणानामेवार्त्विज्यविधानम् ब्राह्मणेन छन्दोभिश्च सयुग् भूत्वा यज्ञसम्पादनम्</ref>यज्ञो वै देवेभ्योऽन्नाद्यमुदक्रामत्ते देवा अब्रुवन्यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्नं अन्विच्छामेति तेऽब्रुवन्कथमन्विच्छामेति ब्राह्मणेन च छन्दोभिश्चेत्यब्रुवंस्ते ब्राह्मणं छन्दोभिरदीक्षयंस्तस्यान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्हि दीक्षणीयायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तमनु न्यायमन्ववायंस्ते प्रायणीयमतन्वत तम्प्रायणीयेन नेदीयोऽन्वा-गच्छंस्ते कर्मभिः समत्वरन्त तच्छंय्वन्तमकुर्वंस्तस्माद्धाप्येतर्हि प्रायणीयं शंय्वन्तमेव भवति तमनु न्यायमन्ववायंस्त आतिथ्यमतन्वत तमातिथ्येन नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त तदिळान्तमकुर्वंस्तस्माद्धाप्येतर्ह्यातिथ्यमिळान्तमेव भवति तमनु न्यायमन्ववायंस्त उपसदोऽतन्वत तमुपसद्भिर्नेदीयोऽन्वागच्छंस्ते कर्मभिः समत्वरन्त ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजंस्तस्माद्धाप्येतर्ह्युपसत्सु तिस्र एव सामिधेनीरनूच्य तिस्रो देवता यजन्ति तमनु न्यायमन्ववायंस्त उपवसथमतन्वत तमुपवसथ्येऽहन्याप्नुवंस्त-माप्त्वान्तं यज्ञमतन्वतापि पत्नीः समयाजयंस्तस्माद्धाप्येतर्ह्युपवसथ आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां-शनैस्तरामिवानुब्रूयादनूत्सरमिव हि ते तमायांस्तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयादाप्तो हि स तर्हि भवतीती तमाप्त्वाब्रुवंस्तिष्ठस्व नोऽन्नाद्यायेति स नेत्यब्रवीत्कथं वस्तिष्ठेयेति तानीक्षतैव तमब्रुवन्ब्राह्मणेन च नश्छन्दोभिश्च सयुग्भूत्वान्नाद्याय तिष्ठस्वेति तथेति तस्माद्धाप्येतर्हि यज्ञः सयुग्भूत्वा देवेभ्यो हव्यं वहति ब्राह्मणेन च च्छन्दोभिश्च॥3.45॥ <ref>जग्ध-गीर्ण-वान्त-तुल्यार्त्विज्यकारिब्राह्मणानामधिकारनिषेधः ब्राह्मणानां जग्धतुल्यार्त्विज्यनिरूपणम् गीर्णतुल्यार्त्विज्यनिरूपणम् वान्ततुल्यार्त्विज्यनिरूपणम् ज्योतिष्टोमानुष्ठाने प्रमादकृतस्य स्वल्पार्त्विज्यदोषस्य परिहाराय कर्मान्ते वामदेव्यसामगानरूपप्रायश्चित्तविधिः प्रायश्चित्तार्थगेये वामदेव्यनामस्तोत्रियसाम्नि त्रेधा विभज्य तत्र पुरुषः -इतिशब्दस्य प्रक्षेपप्रकारोपदेशः</ref>त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं तद्धैतदेव जग्धं यदाशंसमानमार्त्विज्यं कारयत उत वा मे दद्यादुत वा मा वृणीतेति तद्ध तत्पराङेव यथा जग्धं न हैव तद्यजमानं भुनक्त्यथ हैतदेव गीर्णं यद्बिभ्यदार्त्विज्यं कारयत उत वा मा न बाधेतोत वा मे न यज्ञवेशसं कुर्यादिति तद्ध तत्पराङेव यथा गीर्णं न हैव तद्यजमानं भुनक्त्यथ हैतदेव वान्तं यदभिशस्यमानमार्त्विज्यं कारयते यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं तस्माद्देवास्तद्ध तत्पराङेव यथा वान्तं न हैव तद्यजमानं भुनक्ति स एतेषां त्रयाणामाशां नेयात्तं यद्येतेषां त्रयाणामेकंचिदकाममभ्याभवेत्तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोकोऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधाऽऽत्मानं विगृह्णीयात् पुरुष इति स एतेषु लोकेष्वात्मानं दधात्यस्मिन्यजमानलोकेऽस्मिन्नमृतलोकेऽस्मिन्स्वर्गे लोके स सर्वां दुरिष्टिमत्येति। अपि यदि समृद्धा इव ऋत्विजः स्युरिति ह स्मा हाथ हैतज्जपेदेवेति॥3.46॥ <ref>देविकानामपञ्चहविषां निर्वपनविधिः गायत्रं त्रैष्टुभं जागतमानुष्टुभमनु अन्यानि छन्दांसि विद्वतप्रसिद्ध्या छन्दसां प्रशंसा देविकानां पञ्चहविःषु पौर्वापर्यविचारः तत्र बहूनां जायानामेकपतिकत्वमिति दृष्टान्तोपन्यासः</ref>छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि जघनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवं तेभ्य एतम्मैत्रावरुणम्पशुपुरोळाशमनु देविका-हवींषि निर्वपेद्धात्रे पुरोळाशं द्वादशकपालं यो धाता स वषट्कारोऽनुमत्यै चरुं यानुमतिः सा गायत्री राकायै चरुं या राका सा त्रिष्टुप् सिनीवाल्यै चरुं या सिनीवाली सा जगती कुह्वै चरुं या कुहूः सानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवाति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुर्धातारमेव सर्वासाम्पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यं समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां धातारम्पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति। इति नु देविकानाम्॥3.47॥</span></poem> {{टिप्पणी| जिस प्रकार अमावस्या के दो प्रकार हैं-- सिनीवाली और कुहू, इसी प्रकार पूर्णमासी दो प्रकार की है अनुमति अर्थात चतुर्दशी से मिली हुई और राका दूसरे पक्ष की प्रतिपदा से जुड़ी हुई । }} <poem><span style="font-size: 14pt; line-height: 200%">631 <ref>देवीदेवताकानां पञ्चहविषां निर्वपनविधि। गतश्रीणां परिगणनम् (श्रुतवान्, ग्रामणीः, राजन्यः) देविकानाम्नां देवीनाम्नां च हविषां विकल्पेन प्रयोगविधिः प्रजाकामस्य समुच्चयविधिः धनकामस्य समुच्चयविधिः समुच्चयफल दृष्टान्तोल्लेखः</ref>अथ देवीनां सूर्याय पुरोळाशमेककपालं यः सूर्यः स धाता स उ एव वषट्कारो दिवे चरुं या द्यौः सानुमतिः सो एव गायत्र्युषसे चरुं योषाः सा राका सो एव त्रिष्टुब्गवे चरुं या गौः सा सिनीवाली सो एव जगती पृथिव्यै चरुं या पृथिवी सा कुहूः सो एवानुष्टुबेतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्त एतैर्ह वा अस्य छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टम्भवति य एवं वेद तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति छन्दांसि वै तत्सुधायां ह वा एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद तद्धैक आहुः सूर्यमेव सर्वासां पुरस्तात्पुरस्तादाज्येन परियजेत्तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन्यजतीति यदि ह वा अपि बह्व्य इव जायाः पतिर्वाव तासाम्मिथुनं तद्यदासां सूर्यम्पुर-स्ताद्यजति तदासु सर्वासु मिथुनं दधाति ता या इमास्ता अमूर्या अमूस्ता इमा अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ता उभयीर्गतश्रियः प्रजातिकामस्य संनिर्वपेन्न त्वेषिष्यमाणस्य यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते देवा अरन्तोर्यद्वा अयमात्मनेऽलममंस्तेति ता ह शुचिवृक्षो गौपलायनो वृद्धद्युम्नस्याभिप्रतारिणस्योभयीर्यज्ञे संनिरुवाप तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थमहमस्य राजन्यस्य देविकाश्च देवीश्चोभयीर्यज्ञे सममादयं यदस्येत्थं रथगृत्सो गाहत इति चतुःषष्टिः कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः॥3.48॥ <ref>आख्यायिका-उक्थ्यक्रतोर्विधानार्था एह्यू षु ब्रवाणि-इत्यृगाम्नानबीजकथनम् प्रसङ्गतो भरद्वाजस्य ऋषेः स्वरूपवर्णनम् साकमश्वनामसाम्नः नामनिर्वचनम् उक्थस्तोत्रनिष्पादकत्वम् प्रमंहिष्ठीयनामसाम्ना उक्थस्तोत्रप्रणयनम्</ref>अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत्। एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिर इति। असुर्या ह वा इतरा गिरः। सोऽग्निरुपोत्तिष्ठन्नब्रवीत्किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति। भरद्वाजो ह वै कृशो दीर्घः पलित आस। सोऽब्रवीदिमे वा असुरा उक्थेषु श्रितास्तान्वो न कश्चन पश्यतीति। तानग्निरश्वो भूत्वाऽभ्यत्यद्रवद्यदग्निरश्वो भूत्वाऽभ्यत्यद्रवत्तत्साकमश्वं सामाभवत्तत्साकमश्वस्य साकमश्वत्वम्। तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति। प्रमंहिष्ठीयेन प्रणयेदित्याहुः प्रमंहिष्ठीयेन वै देवा असुरानुक्थेभ्यः प्राणुदन्त। तत्प्राहैव प्रमंहिष्ठीयेन नयेत्प्र साकमश्वेन॥3.49॥ (15.5) (120) <ref>उक्थशस्त्रेषु प्रथमचमसगणे मैत्रावरुणस्य शस्त्रसूक्तविधिः द्वितीयचमसगणे ब्राह्मणाच्छंसिनः शस्त्रसूक्तविधिः तृतीयचमसगणे अच्छावाकस्य शस्त्रसूक्तविधिः सूक्तानां द्विदेवताकत्वेन प्रशंसा उक्थ्यक्रतौ पोतुर्नेष्टुश्च ऋतुयाज-प्रस्थितयाज्यामन्त्राणां विधिः</ref>ते वा असुरा मैत्रावरुणस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्वरुणस्तस्मादैन्द्रावरुणं मैत्रावरुणस्तृतीयसवने शंसतीन्द्रश्च हि तान्वरुणश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा ब्राह्मणाच्छंसिन उक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्बृहस्पतिस्तस्मादैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसी तृतीयसवने शंसतीन्द्रश्च हि तान्बृहस्पतिश्च ततोऽनुदेतां ते वै ततोऽपहता असुरा अच्छावाकस्योक्थमश्रयन्त सोऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरान्नोत्स्यावहा इत्यहं चेत्यब्रवीद्विष्णुस्तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने शंसतीन्द्रश्च हि तान्विष्णुश्च ततोऽनुदेतां द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार ऋतुयाजाः षळृचः सा विराड्दशिनी तद्विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति॥3.50॥ </span></poem> 24hp4ihfks1khy3fv1i9bmsb6wh4i27 पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२३ 104 82498 348456 199457 2022-08-29T11:04:42Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=चतुर्थाऽङ्क |right=१११}}</noinclude>:::नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।<br \> :::ततस्य मा भून्नरकं स गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् ॥ ३ ॥<br \> क्कनुखल्वार्ययौगन्धरायणः। अये अयमत्रभवान् आर्थयौगन्धरायणः । य एषः निशितविमलखङ्गः संहृतोन्मत्तवेषः कनकरचितचर्मव्यग्रवामाग्रहस्तः । विरचितबहूचीरः पाण्डराबद्धपट्टः सतडिदिव पयोदः किञ्चिदुद्गर्णिचन्द्रः ॥ अहो महत् प्रवृत्तं युद्धम् । {{rule}} {{gap}}नवमिति । यः भर्तृपिण्डस्य कृते भुक्तस्य स्वाम्यन्नस्यर्थे । न युध्येत्, तस्य अनिष्क्रीतभर्तृपिण्टस्य पुंसःसलिलै: जलैः। सुपूर्णं, सलिलस्य पूर्णमिति पाठे सम्बन्धस।मान्ये षष्ठी । सुसंस्कृतं सुष्ठ् संस्कृतम् आभ्युदयिकैर्मन्त्रैरभिमन्त्रितं। दर्भकृतोत्तरीयं कुशपरिवेष्टितं । तद् भर्तुपिण्डार्थयोद्धृमात्रलभ्यतया प्रसिद्धं । नवे नूतनं । शरावं पात्रविशेषः । अर्थाद् यथोक्तपात्रोपहारसत्कारः । भा। भूत् न स्यात् । न केवलमर्थाळाभस्तस्य, किन्तु सोऽनर्थमपि कृतघ्नत्वात् प्राप्नोतीत्याह--सः, नरकं रौरवादिकं पापफलभोगस्थानं । गज्छेत् , नरकं च गच्छेदिति पाठे ख इत्यर्थळभ्यं, चकारश्च शरावसत्काराभावसमुच्चयार्थः । अतो विशिष्टपात्रोपहारसत्कारलाभाय नरकाप्राप्तये च यावच्छक्त्ति युध्यध्वमित्यभिप्रायः युध्येदिति परस्मपैदमार्षम्, अनुदात्तेत्त्वलक्षणात्मनेपदानित्यत्वप्रयुक्त्तं वा । कौटिलीयार्थशास्त्रे योधयुद्धप्रोत्साहनप्रकारोपदशप्रकरण ’स ते गतियो शूरणाम्’ इति क्ष्रौतं प्रमाणं प्रथममुपदर्य क्ष्लोकोऽयं स्फूतिकल्पः प्रमाणतयोदाहृतः कौटिल्याद् मासस्य पुरातनतां गमयतीत्यवगन्तव्यम् ॥ ३ ॥ {{gap}}केत्यादि । य एष इति क्ष्लोकान्वयि । {{gap}}निशितेति । निशितविमलखङ्गः तीक्ष्णवच्छकृपाणः । संहृतोन्मत्तवेषः सहृतस्यक्त्त उन्मत्तवेषो येन सः । कन करचितचर्मव्यग्रामाग्रहस्तः कनकराचिते स्वर्णालङ्कृते चर्मणि शस्त्रनिवारणसधने फलकाख्ये व्यग्रो व्यापृतः वामः अग्रहस्तः यस्य सः । विरचितबहु चीरः विराचितानि देह विन्यस्तानि बहूनि चीराणि वस्त्राणि येन सः । पाण्डराबद्धपट्टः पण्डर आबद्धः पट्टः उष्णीषपट्टी। येन स: । य एषः । सतडिद् विघुघुक्तः । किञ्चिदुद्रीर्णचन्द्रः ईषदुद्वान्तचन्द्रः । पयोद इव मेघ इव । भवतीति शेषः । इहोपमायां कनकतद्धितोः पट्टचन्द्रयोश्च बिम्बप्रतिबिम्बभाव: ॥ ४ ॥ {{gap}}अहो इत्यादि । ‘अहो प्रतिभयमिदं युद्धम्' इति क्कापि पाठः ।<noinclude></noinclude> ff3d58m10fbrr2fzc4ubom2i40014lv पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२४ 104 82499 348461 199458 2022-08-29T11:56:31Z Swaminathan sitapathi 4227 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Swaminathan sitapathi" />{{rh|center=प्रतिज्ञायौगन्धरायणे सव्याख्याने|left=११२}}</noinclude>हत्वा गजान् सगजिनः सहायांश्च यौधानक्षौहिणीमातिविगाह्य बळान्मुहूर्तम्। नागेन्द्रदन्तमुसलाहतभग्नबाहुर्भ्रष्टायुधोऽपि ननिवृत्तपदोऽभियातः ॥ ५ ॥ हा धिगू, ग्रहणमुपगतः खल्वार्ययौगन्धरायणः । यावदहमप्यार्ययौगन्धरायणस्य प्रत्यन्तरीभविष्यामि । (निष्क्रान्तः ) {{gap}}'''भटः'''-- (क) किंणुखु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं । होदु, इमं वुत्तान्तं अमच्चस्स णिवेदेमि । {{center|(निष्कान्तः ।)}} {{center|प्रवेशकः ।}} {{center|(ततः प्रविशतः साधारणौ ।)}} {{gap}}'''उभौ'''–(ख) उस्सरह उस्सरह अथ्या उस्सरह । {{rule}} {{gap}}(क) किन्नुखल्वेतत् । प्राकारतोरणवजं सर्व कौशाम्बी खल्विदम्। भवत्विमं वृत्तान्तममात्याय निवेदयामि । {{gap}}(ख) उत्सरतोत्सरतार्था । उत्सरत । {{rule}} {{gap}}हत्वेत्यादि । सगजिनः गजी आधोरणः तत्सहितान् । नागेन्द्रदन्तमुसलाइतभग्नबाहुः नागेन्द्रस्य गजराजस्य दन्तमुसलेन मुसलसदृशेन दन्तेन आइतः अभिहतः अत एव भग्नः बाहुर्यस्य सः । भ्रष्टायुधोऽपि इस्तच्युतप्रहरणोपि । ननिवृतपदः अनपसृतपदः । नञर्यकनशब्दसमासः । अभियातः शत्रभिमुखं गतः ॥ ५ ॥ {{gap}}हा धिगित्यादि । प्रत्यन्तरीभविष्यामि प्रत्यासन्नीभविष्यामि ॥ {{gap}}वत्सराजयोघानां बाहुल्यं दृष्ट्वाह--किंणुखु इत्यादि । सर्वे, इदम् उज्जयिनीपुरं । प्राकारतोरणवर्जे तालबहिर्द्वारे वर्जयित्वा । कौशाम्बी खलु । वत्सरांजधान्येव । वत्सराजपुरुषभूयिष्ठत्वादेवमुक्तम् । कौशाम्बी खु इयं संवुत्तेति पाठे इयम् उजयिनी । {{gap}}अय गृहीतं यौगन्धरायणं फलकशयन आरोप्यानयतोर्भटयो: प्रवेशः-तत इत्यादि । साधारणौ सामान्यभटौ ॥ {{gap}}उस्सरहेत्यादि ॥<noinclude></noinclude> 67ubzc4tozbkuz1ez53r8xr7nspf7xc पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५३ 104 85552 348445 329866 2022-08-29T09:26:12Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४८|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right= [अ० २०१८-३०]}}</noinclude> किंचित्प्रमाणमवश्यं वाच्यमन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भवैयर्थ्यापत्तेश्च । तथाच वस्तुपरिच्छेदो दुष्परिहरः "शास्त्रयोनित्वात् ” इति न्यायाच्च, अत आह-अप्रमेयस्येति । “एकचैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् " । अप्रमयमप्रमेयम् । {{Block center|<poem>"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युत भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति "</poem>}} {{gap}}इति च श्रुतेः स्वप्रकाशचैतन्यरूप एवाऽऽत्माऽतस्तस्य सर्वभासकस्य स्वभानार्थं ने स्वभास्यापेक्षा, किंतु कल्पिताज्ञानतत्कार्यनिवृत्त्यर्थं कल्पितवृत्तिविशेषापेक्षा, कल्पितस्यैव कल्पितविरोधित्वात् , “यक्षानुरूपो बलिः' इति न्यायात् । तथा च सवैकल्पितनिवर्तकवृत्तिविशषोत्पत्त्यर्थं शास्त्रारम्भः, तस्य तत्त्वमस्यादिवाक्य मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात्सर्वकल्पनाधिष्ठानत्वादृश्यमात्रभासकत्वाच्च न तस्य तुच्छत्वापत्तिः । तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः । कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक्प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितोऽपि भगवत्पूज्यपादैरुपपादितम् । तथाहि-यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणानामन्यतममपि नास्ति तत्र तद्विरोधि ज्ञानमिति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित्संशयः, नापि नाहमिति विपर्ययो व्यतिरेकः प्रमा वेति तत्स्वरूपप्रमा सर्वदाऽस्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् , “ धर्म्यंशे सर्वमभ्रान्तं प्रकारे तु विपर्ययः' इति न्यायात् । अत एवोक्तम्--- {{Block center|<poem>"प्रमाणमप्रमाणं च प्रमाभासस्तथैव च । कुर्वन्त्येव प्रमां यत्र तदसंभावना कुतः " इति ॥</poem>}} {{gap}}प्रमाभासः संशयः । स्वप्रकाशे सद्रूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेषो नास्तीत्यर्थः । आत्मनो भासमानत्वे च घटज्ञानं मयि जातं न वेत्यादिसंशयः स्यात् । न चाऽऽन्तरपदार्थे विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः कल्प्यः, बाह्यपदार्थे कृतेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसंभव आन्तरपदार्थे स्वभावभेदकल्पनाया अनौचित्यात् । अन्यथा सर्वविप्लवापत्तेः । आत्ममनोयोगमात्र चाऽऽत्मसाक्षात्कारे हेतुः । तस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेऽप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारम् । न च चाक्षुषत्वमानसत्वादिसंकरः, लौकिकत्वालौकिकत्ववदंशभेदेनोपपत्तेः । संकरस्यादोपत्वाचाक्षुषत्वादेर्जातित्त्वानभ्युपगमाद्वा । व्यवसायमात्र एवाऽऽत्मभानसामत्र्या विद्यमानत्वादनुव्यवसायोऽप्यपास्तः । न च व्यवसायभानार्थं सजा- तस्य दीपवत्स्वव्यवहारे सनातीयानपेक्षत्वात् । न हि घटतज्ज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविष- {{rule}} {{gap}}१ ख, °रः परस्पयिन्ताभावसमानाधिकरणयोरैकाधिकरण्यं सां4 ल° । २ घ. इ. न. तद्भान' ।<noinclude></noinclude> 2s36fl688pjoorz1xl3md3nrvu58pao पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५४ 104 85553 348446 329867 2022-08-29T09:29:30Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[अ० २०१८ ] |center='''श्रीमद्भगवद्गीता ।'''|right=४९}}</noinclude> यित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदातिरिक्तवैधर्म्यनम्युपगमात् । विषयत्वावः च्छेदकरूपेणैव विषयित्वाभ्युपगमे घटेतज्ज्ञानयोरपि तद्भावपत्तिरविशेषात् । ननु यथा घटव्यवहारार्थं घटज्ञानमभ्युपेयते तथा घटज्ञानव्यवहारार्थं घटज्ञानाविषयं ज्ञानमभ्युपेयं व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत्, काऽनुपपत्तिरुद्भाविता देवानांप्रियेण स्वप्रकाशवादिनः । न हि व्यवहर्तव्यभिन्नत्वमपि ज्ञानविशेषणं व्यवहारहेतुतावच्छेकं गौरवात् । तथाचेश्वरज्ञानवद्योगिज्ञानवत्प्रमेयामतिज्ञानवच्च स्वेनैव स्वव्यवहारोपपत्तौ न ज्ञानान्तरकल्पनावकाशः । अनुव्यवसायस्यापि घटज्ञानव्यवहारहेतुत्वं किं घटज्ञानज्ञानत्वेन किंवा घटज्ञानत्वेनैवेति विवेचनीयम् , उभयस्यापि तत्र सत्वात् । तत्र घटव्यवहारे घटज्ञानत्वेनैव हेतुतायाः कृप्तत्वात्तेनैव रूपेण घटज्ञानव्यवहारेऽपि हेतुतोपपत्तौ न घटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानाभावाच्च । तथा च नानुव्यवसायसिद्धिकस्यैव व्यवसायस्य व्यवसातरि व्यवसेये व्यवसाये च व्यवहारजनकत्वोपपत्तेरिति त्रिपुटीप्रत्यक्षवादिनः प्राभाकराः । औपनिषदास्तु मन्यन्ते स्वप्रकाशज्ञानरूप एवाऽऽत्मा न स्वप्रकाशज्ञानाश्रयः कर्तृकर्मविरोधेन तद्भावानुपपत्तेः । ज्ञानभिन्नत्वे घटादिवज्जडत्वेन कल्पितत्वापत्तेश्च स्वप्रकाशज्ञानमात्रस्वरूपोऽप्यात्माऽविद्योपहितः सन्साक्षात्युच्यते । वृत्तिमदन्तःकरणोपहितः प्रमातेत्युच्यते । तस्य चक्षुरादीनि करणानि । स चक्षुरादिद्वाराऽन्तःकरणपरिणामेन घटादीन्व्याप्य तदाकारो भवति । एकस्मिश्चान्तःकरणपरिणाम घटावच्छिन्नचैतन्यमन्तःकरणावच्छिन्नचैतन्यं चैकलोलीभावापन्नं भवति । ततो घटावच्छिन्न चैतन्यं प्रमात्रभेदात्स्वाज्ञानं नाशयदपरोक्षं भवति । घटं च स्वावच्छेदकं स्वतादात्म्याध्यासाद्भासयति । अन्तःकरणपरिणामश्च वृत्याख्योऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्यन्तःकरणतद्वृत्तिघटानामपरोक्षता । तदेतदाकारत्रयमहं जानामि घटमिति । भासक चैतन्यस्यैकरूपत्वेऽपि घटं प्रति वृत्त्यपेक्षत्वात्प्रमातृता, अन्तःकरणतद्वृत्तीः प्रति तु वृत्त्यनपेक्षत्वात्साक्षितेति विवेकः । अद्वैतसिद्धौ सिद्धान्तबिन्दौ च विस्तरः । यस्मादेवं प्रागुक्तन्यायेन नित्य विभुरसंसारी सर्वदैकरूपश्चाऽऽत्मा तस्मात्तन्नाशशङ्कया स्वधर्मे युद्धे प्राक्प्रवृत्तस्य तव तस्मादुपरतिर्न युक्तेति युद्धाभ्यनुज्ञया भगवानाह--तस्माद्युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरतिकारणं शोकमोहौ । तौ च विचारजनितेन विज्ञानेन बाधितावित्यपवादापवाद उत्सर्गस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवाद न विधिः । यथा“कर्तृकर्मणोः कृति' इत्युत्सर्गः । “उभयप्राप्तौ कर्मणि' इत्यपवादः । “अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम्” इति तदपवादः । तथाच मुमुक्षोर्ब्रह्मणो जिज्ञासे- {{rule}} {{gap}}१ क, ख, ङ, चे, ज. “यो । ग. अ. °टपटयों। २ क, घ, ङ, छ, ज, “वव्य' । ३ ग. , सुमत्वात् ।<noinclude></noinclude> ppl0y78dl4ezvaj8dm7dwr7ddacr6lx पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५५ 104 85554 348448 329868 2022-08-29T09:34:14Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५०|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-'''|right=[अ० २०१९]}}</noinclude> त्यत्रापवादापवादे पुनरुत्सर्गस्थितैः कर्तृकर्मणः कृतात्यनेनैव षष्ठी । तथा च कर्मणि चेति निषेधाप्रसराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासः सिद्धो भवति । कश्चित्तस्मादेव विधेर्मोक्ष ज्ञानकर्मणोः समुच्चय इति प्रलपति । तन्न, युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेः । विस्तरेण चैतद्ग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामः ॥ १८ ॥ {{gap}}'''श्री० टी०'''--आगमापायधर्मकमसद्दर्शयति-अन्तवन्त इति । अन्त नाशो विद्यते येषां तेऽन्तवन्तः । नित्यस्य सर्वदैकरूपस्य शरीरिणः शरीरवतः । अत एवानाशिनो विनाशरहितस्याप्रमेयस्यापरिच्छिन्नस्याऽऽत्मन इमे सुखदुःखादिधर्मका देहा उक्तास्तत्त्वदर्शिभिः । यस्मादेवमात्मनो न विनाशो न च सुखदुःखादिसंबन्धस्तस्मान्मोहजं शोकं त्यक्त्वा युध्यस्व स्वधर्मं मा त्याक्षीरित्यर्थः ॥ १८ ॥ {{gap}}'''म० टी०--'''नन्वेवमशोच्यानन्वशोचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः, द्वेष्यब्राह्मणवधे शोकाविषये पापाभावप्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापतेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतत्याशङ्कय काठकपठितयर्चा परिहरति भगवान् {{Block center|<poem>य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ॥ उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ १९॥</poem>}} {{gap}}एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् , यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न भवतीत्यर्थः । अत्र य एवं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालंकारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमात् । तथा यश्चैनं मन्यते हतं चार्वकादिरात्मनो विनाशित्वाभ्युपगमात् । तावुभौ न विजानीत इति येाज्यम् । वादिभेदख्यापनाय पृथगुपन्यासः । अतिशूरातिकातरविषयतया वा पृथगुपदेशः । * हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ' इति पूर्वार्धे श्रौतः पाठः ॥ १९ ॥ {{gap}}'''श्री० टी०–'''तदेवं भीष्मादिमृत्युनिमित्तः शोको निवारितः । यच्चाऽऽत्मनो हन्तृत्वानिमित्तं दुःखमुक्तम्-एतान्न हन्तुमिच्छामीत्यादिना, तदपि तद्वदेव निर्निमित्तमित्याह—य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायाः कर्मत्ववत्कर्तृत्वमपि नास्तीत्यर्थः । तत्र हेतुः---नायमिति ॥ १९ ॥<noinclude></noinclude> ilk5he2ffe54yv6xdh4dy75n5j753hs पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५६ 104 85555 348449 329869 2022-08-29T09:42:54Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=[ अ० २श्लौ०३० ]|center='''श्रीमद्भगवद्गीता ।'''|right=६१}}</noinclude> {{gap}}म० टी० कस्मादयमात्मा हननक्रियायाः कर्ता कर्म च न भवति अविक्रियत्वादित्याहि द्वितीयेन मन्त्रेण--- {{Block center|<poem>न जायते म्रियते वा कदाचि- {{gap}}न्नायं भूत्वा भविता वा न भूयः ॥ अजो नित्यः शाश्वतोऽयं पुराणो {{gap}}न हन्यते हन्यमाने शरीरे ॥ २० ॥</poem>}} {{gap}}"जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावाविकारा इति वार्ष्यायणिः” इति नैरुक्ताः । तत्राऽऽद्यन्तयो निषेधः क्रियते--न जायते म्रियते वेति । वाशब्दः समुच्चयार्थः । न जायते न म्रियते चेत्यर्थः । कस्मादयमात्मा नोत्पद्यते, यस्मादयमात्मा कदाचित्कस्मिन्नपि काले न भूत्वाऽभूत्वा प्राग्भूयः पुनरपि भविता न । यो ह्यभूत्वा भवति स उत्पत्तिलक्षणां विक्रियामनुभवति । अयं तु प्रागपि सत्त्वाद्यतो नोत्पद्यतेऽतोऽजः । तथाऽयमात्मा भूत्वा प्राक्कदाचिद्भूयः पुनर्न भविता । नवाशब्दाद्वाक्यविपरिवृत्तिः । यो हि प्राग्भूत्वोत्तरकाले न भवति स मृतिलक्षणां विक्रियामनुभवति । अयं तूत्तरकालेऽपि सत्त्वाद्यतो न म्रियतेऽते नित्यो विनाशायोग्य इत्यर्थः । अत्र न भूत्वेत्यत्र समासाभावेऽपि नानुपपत्त्तिर्ननुयाजेष्वितिवत्, भगवता पाणिनिना महाविभाषाधिकारे नञ्समासपाठात् । यत्तु कात्यायनेनोक्तं समासनित्यताभिप्रायेण “वावचनानर्थक्यं तु स्वभावसिद्धत्वात् इति, तद्भगवत्पाणिनिवचनविरोधादनादेयम् । तदुक्तमाचार्यशबरस्वामिना--असद्वादी हि कात्यायनः' इति । अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन्नायं भूत्वा भविता वा न भूय इति तदुपपादनम् । अजो नित्य इति तदुपसंहार इति विभागः । आद्यन्तयोर्विकारयोर्निषेधेन मध्यवर्तविकाराणां तव्याप्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियेते । तत्र कूटस्थनित्यत्वादात्मनो निर्गुणत्वाच्च न स्वरूपतो गुणतो वाऽपक्षयः संभवतीत्युक्तं ---शाश्वत इति । शश्वत्सर्वदा भवति नापक्षीयते नापचीयत इत्यर्थः । यदि नापक्षीयते तर्हि वर्धतामिति नेत्याह--पुराण इति । पुराऽपि नव एकरूपो न त्वधुना नूतनां कांचिदवस्थामनुभवति । यो हि नूतनां कांचिदुपचयावस्थामनुभवति स वर्धत इत्युच्यते लोके । अयं तु सर्वदैकरूपत्वान्नापचीयते नोपचीयते चैत्यर्थः । अस्तित्वावपरिणामौ तु जन्मविनाशान्तर्भूतत्वात्पृथङ्न निषिद्धौ । यस्मादेवं सर्वविकारशून्य आत्मा तस्माच्छरीरे हन्यमाने तत्संबद्धोऽपि केनाप्युपायेन न हन्यते न हन्तुं शक्यत इत्युपसंहारः ॥ २० ॥ {{rule}} {{center|१ ख, घ, ङ, छ, छ, ज, झ, ञ, 'क्यं चेति ।}}<noinclude></noinclude> syvya8f6wmjd1svd65emla5s8mec25n पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५७ 104 85556 348451 329877 2022-08-29T09:47:07Z Swaminathan sitapathi 4227 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=५२|center='''मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--'''|right=[अ०२श्लो०२१]}}</noinclude> {{gap}}'''श्री०टी०-''' न हन्यत इत्येतदेव षड्भावविकारशून्यत्वेन द्रढयति नेति । न जायत इति जन्मप्रतिषेधः । न म्रियते चेति विनाशप्रतिषेधः । वाशब्दो चार्थे । न चायं भूत्वोत्पद्य भविता भवति अस्तित्वं भजते । किं तु प्रागेव स्वतः सद्रूप इति जन्मानन्तरास्तित्वलक्षणद्वितीयविकारप्रतिषेधः । तत्र हेतुः---यस्मादजः । यो हि जायते स जन्मानन्तरमस्तित्वं भजते न तु यः स्वयमेवास्ति स भूयोऽप्यन्यदस्तित्वं भजत इत्यर्थः । नित्यः सर्वदैकरूप इति वृद्धिप्रतिषेधः । शाश्वतः शश्वद्भव इत्यपक्षयप्रतिषेधः । पुराण इति विपरिणामप्रतिषेधः । पुराऽपि नव एव न तु परिणामतो रूपान्तरं प्राप्य नवो भवतीत्यर्थः । यद्वा न भवितेत्यस्यानुषङ्गं कृत्वा भूयोऽधिकं यथा भवति तथा न भवितेति वृद्धिप्रतिषेधः । अजो नित्य इति चोभयं वृद्धयभावे हेतुरित्यपौनरुक्त्यम् । तदेवं जायतेऽस्ति वर्धते विपरणमतेऽपक्षीयते विनश्यतीत्येवं यास्कादिभिरुक्ताः षड्भावविकारा निरस्ताः । यदर्थमेते विकारा निरस्तास्तं प्रस्तुतं विनाशाभावमुपसंहरति–न हन्यते हन्यमाने शरीर इति ॥ २० ॥ {{gap}}'''म० टी०-'''नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्युपपादितमिदानी न हन्तीत्युपपादयन्नुपसंहरति---- {{Block center|<poem>वेदाविनाशिनं नित्यं य एनमजमव्ययम् ॥ कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥</poem>}} {{gap}}न विन(नं)ष्टुं शीलं यस्य तमविनाशिनमन्त्यविकाररहितम् । तत्र हेतुः--अव्ययं न विद्यते व्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययमवयवापचयेन गुणापचयेन वा विनाशदर्शनात्तदुभयरहितस्य न विनाशः संभवतीत्यर्थः । ननु जन्यत्वेन विनाशित्वमनुमास्यामहे नेत्याह-अजमिति । न जायत इत्यजमाद्यविकाररहितम् । तत्र हेतुः---- नित्यं सर्वदा विद्यमानं, प्रागविद्यमानस्य हि जन्म दृष्टं न तु सर्वदा सत इत्यभिप्रायः । अथवाऽविनाशिनमवाध्यं सत्यमिति यावत् । नित्यं सर्वव्यापकम् । तत्र हेतुः---अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् । एवं सर्वविक्रियाशून्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शास्त्राचार्योपदेशाम्यां साक्षात्करोति अहं सर्वविक्रियाशून्यः सर्वभासकः सर्वद्वैतरहितः परमानन्दबोधरूप इति स एवं विद्वान्पुरुषः पूर्णरूपः कं हन्ति कथं हन्ति । किंशब्द आक्षेपे । न कमपि हन्ति न कथमपि हन्तीत्यर्थः । तथा कं घातयति कथं घातयति कमपि न घातयति कथमपि न घातयतीत्यर्थः । नहि सर्वविकारशून्यस्याकर्तृहननक्रियायां कर्तुत्वं संभवति । तथा च श्रुतिः---- {{rule}} {{center|१ क, ३, ‘दिभिर्वेदादिभि ।}}<noinclude></noinclude> e8ztskhe7v5jyx2lobhx2q83n1b0y0o पृष्ठम्:करणकुतूहलम्.djvu/९ 104 122287 348394 337898 2022-08-29T04:58:54Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>(४) करणकुतूहलम् । शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽ पतितोऽपि लब्धः ॥ सैकैर्निरकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोंऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैस्त्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकृत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततस्रिभि ३ र्युतःस्वकीयेन रामानशैलांशेन त्र्युत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्वेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्मणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारभ्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च- "इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवा- सरस्तु भन्नम' इत्यहर्गणसिद्धिः।अथोदाहरणम्। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रवौ घटयादिः ५४ । २० अश्विनीनक्षत्रं घट्यादिः २७।२६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १।० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थं यथा शकः १५४१पञ्च- दिक्चन्द्रै ११०५ र्हीनः गताब्दपिण्डेऽ ४३६ यमर्कै १२ र्गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ऽधो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२स्वशब्देनाधः स्थिता १०५३२८नखाङ्गै 900र्भक्तो CC-0. Kashmir Research Institute, Srinagar.<noinclude></noinclude> kb3gofudb8ezkq2927pulxifvskdgg7 348395 348394 2022-08-29T05:02:38Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=४|center=करणकुतूहलम् ।}}</noinclude>शिरोमणी-"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽपतितोऽपि लब्धः ॥ सैकैर्निरकैः क्रमशोऽधिमासैस्तदा दिनौघः सुधिया विधेयः॥” तैरेवाधिमासैरुपरिस्थितोंऽको युक् युतः कार्यश्चान्द्रमासो जातोऽसौ खरामैस्त्रिंशद्भि३०-र्गुणितः सन् शुक्लपक्षमादीकृत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति स द्विःस्थाप्यस्ततस्रिभि ३ र्युतःस्वकीयेन रामानशैलांशेन त्र्युत्तरसप्तशतांशेन-७०३ युतस्तस्मायुगाङ्गैश्चतुःषष्टिभि६४ राप्ताऽवमानिअवमेऽप्यधिमासवत्सैकता निरेकता वा कार्या । उक्तञ्च-"अभीष्टवारार्थमहर्गणश्वेत्सैको निरेकस्तिथयोऽपि तद्वत्" इति तैरवमैरुपरिस्थितश्चान्द्रोऽहर्मणो हीनः कार्यःस च गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारभ्यैते भूदिना अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च- "इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवा- सरस्तु भन्नम' इत्यहर्गणसिद्धिः।अथोदाहरणम्। संवत् १६७६ चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रवौ घटयादिः ५४ । २० अश्विनीनक्षत्रं घट्यादिः २७।२६ सौभाग्यो योगो घट्यादिः ४४।१२ अत्र दिने गतघटी १।० समये ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थं यथा शकः १५४१पञ्च- दिक्चन्द्रै ११०५ र्हीनः गताब्दपिण्डेऽ ४३६ यमर्कै १२ र्गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ऽधो ५२३३ऽस्माद्विगुणितात् १०४६६ रसाङ्गान्वितात् १० ५३२ स्वशब्देनाधः स्थिता १०५३२८ नखाङ्गै 900 र्भक्तो CC-0. Kashmir Research Institute, Srinagar.<noinclude></noinclude> 05sxluz5juaiovfiarav8vwedsp244t पृष्ठम्:करणकुतूहलम्.djvu/१० 104 122288 348396 337899 2022-08-29T05:03:58Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गणककुमुदकौमुदीटीकासमेतम् । |right=५}}</noinclude>लब्धेनो ११परिस्थाङ्कः १०५३२ ऊनः१०५२१शराङ्गैः ६५भक्ताल्लब्धाधिमासै १६१रुपरिष्ठो ५२३३ युतश्चान्द्रमा- सगणो जातो ५३९४ऽयं खरामै ३०र्गुणितः १६१८२० शुक्लप्रतिपदादिगणनया गततिथिभि २८ र्युत १६१८४८ श्चान्द्रगणोऽयमध १६१८४८ स्त्रिभि ३ र्युतः १६१८५१ स्वशब्देनाधो १६१८५१ रामाभ्रशैलै ७०३र्भक्तो लब्धेनो २३०परिष्ठो१६१८५१युतो १६२०८१युगाङ्गै ६४ र्भक्तो लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातोऽ- हर्गणः १५९३१६सप्तभक्ते शेषं ३ बृहस्पतितो गणनाकृते शनिर्गत उदये रविः॥ ३ ॥ अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन कृतास्तानाह- दिशोगोयमा विश्वतुल्याःखमर्के विधौ खेन्दवोऽङ्का- श्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्दवोऽर्का- नवाक्षा नवात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥४॥ कुजेऽश्वाः कुदस्रा जिनाः क्वक्षितुल्या बुधे द्वौ कुने- त्राणि शकाः खरामाः । गुरौ क्षेपको द्वौ कृताः खड्कुबाणाः सितेऽष्टौ धृतिर्मार्गणाः पञ्चबाणाः॥५॥ युगान्यग्नयख्यब्धयः शैलचन्द्राः शनौ चेति राश्यादिना क्षेपकेण । धुपिण्डोत्थखेटो युतः स्वेन मध्यो भवेदुद्गमेऽर्कस्य लङ्कानगर्याम् ॥६॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> aflgwx47x894oztoqz1ps63wi1if3hd पृष्ठम्:करणकुतूहलम्.djvu/११ 104 122289 348398 337900 2022-08-29T05:11:23Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः {{gap}}बुधः गुरुः शुक्रः शनिः १० १० ४ ९ ७ २ २ ८ ४ २९ २९ १५ १७ १७ २१ २१४ १८ ३ १३ ५ १२ २५ २४ १४ ० ५ ४३ ०० ५० ५९ ९ २१ ३० ५१ ५५ १७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> bbbpq86uhkq6hlyjyt4tsmj5gqxddyg 348399 348398 2022-08-29T05:12:02Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १० १० ४ ९ ७ २ २ ८ ४ २९ २९ १५ १७ १७ २१ २१४ १८ ३ १३ ५ १२ २५ २४ १४ ० ५ ४३ ०० ५० ५९ ९ २१ ३० ५१ ५५ १७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> fcq75ddqx0ss3t62tacldfovoi7wcwp 348401 348399 2022-08-29T05:14:49Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १० १० ४ ९ ७ २ २ ८ ४ २९ २९ १५ १७ १७ २१ २१४ १८ ३ १३ ५ १२ २५ २४ १४ ० ५ ४३ ०० ५० ५९ ९ २१ ३० ५१ ५५ १७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 2yw17mbche4g2ks81tn50b2ccwsm1pv 348402 348401 2022-08-29T05:15:18Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १० १० ४ ९ ७ २ २ ८ ४ २९ २९ १५ १७ १७ २१ २१४ १८ ३ १३ ५ १२ २५ २४ १४ ० ५ ४३ ०० ५० ५९ ९ २१ ३० ५१ ५५ १७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 7qnpyvxvnpdktm9f3dd1fr3w8onwcwk 348403 348402 2022-08-29T05:17:06Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १०{{gap}}१०{{gap}}४{{gap}}९{{gap}}७{{gap}}२{{gap}}२{{gap}}८{{gap}}४ २९ २९ १५ १७ १७ २१ २१४ १८ ३ १३ ५ १२ २५ २४ १४ ० ५ ४३ ०० ५० ५९ ९ २१ ३० ५१ ५५ १७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 7dr2pfl3uml1czi343tz8cef6g6dvv9 348404 348403 2022-08-29T05:21:25Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः चन्द्रः विधूच्चम् चन्द्रपातः भौमः बुधः गुरुः शुक्रः शनिः १०{{gap}}१०{{gap}}४{{gap}}९{{gap}}७{{gap}}२{{gap}}२{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 9u2bevm4gmntjt04yvimqa9heej0ify 348405 348404 2022-08-29T05:23:23Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}४{{gap}}९{{gap}}७{{gap}}२{{gap}}२{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> nesgi9l86ikmsgzqbdoel8n6ocagmpv 348406 348405 2022-08-29T05:24:48Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}२{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 9ldyuewvia0wuis9kf0li49703y3ugq 348407 348406 2022-08-29T05:25:34Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}{{gap}}{{gap}}७{{gap}}२{{gap}}२{{gap}}{{gap}}८{{gap}}{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> dfjnrbyiwgo4kam4g2gl8pdls09werk 348408 348407 2022-08-29T05:26:07Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}२{{gap}}२{{gap}}{{gap}}८{{gap}}{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 5u1ic8rqfau4x9w7gq2ks9y6sxh5p7v 348409 348408 2022-08-29T05:26:39Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}२{{gap}}{{gap}}८{{gap}}{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> cepfetuexjq5gzlj2uxsw4a6oaswqqo 348410 348409 2022-08-29T05:27:04Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 3jxgrnoo63trlbohg0yu9uqemgqabtd 348411 348410 2022-08-29T05:27:23Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> had0d785h7wtggkfj8s7od7ewss0815 348412 348411 2022-08-29T05:28:02Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}१५{{gap}}{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 88185pqfw674mtu0jg6gmfmdf0tguqp 348413 348412 2022-08-29T05:28:26Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}१७{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> c2dxhq9up05fezq5rb8rozp8u2i2yck 348414 348413 2022-08-29T05:29:14Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 5h1esv8y3vpphoz9hqoq9wn0s70y8r5 348415 348414 2022-08-29T05:29:44Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 38apdfhru66bxwsdy1hxn85w3urbago 348416 348415 2022-08-29T05:30:06Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 4spuxgyk9rke5ghfter2aa5j9oee09z 348417 348416 2022-08-29T05:30:34Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> slvw14dtmeuw9kkhv4xnvwhy4g8w8du 348418 348417 2022-08-29T05:31:08Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}{{gap}}२५{{gap}}२४{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> t4kn9cd6yjkyu9ottvbylztqsai5u7o 348419 348418 2022-08-29T05:32:05Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}{{gap}}२५{{gap}}{{gap}}२४{{gap}}{{gap}}१४{{gap}}०{{gap}}५{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> tjwltx6c8lhu3daia9zuvrlm9krg9bn 348420 348419 2022-08-29T05:32:37Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}{{gap}}२५{{gap}}{{gap}}२४{{gap}}{{gap}}१४{{gap}}०{{gap}}५{{gap}}{{gap}}४३ ००{{gap}}५०{{gap}}५९{{gap}}९{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> bnyi4ompzp4u5hlhjxgmopq8p733x7k 348421 348420 2022-08-29T05:33:35Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}{{gap}}२५{{gap}}{{gap}}२४{{gap}}{{gap}}१४{{gap}}०{{gap}}५{{gap}}{{gap}}४३ ००{{gap}}५०{{gap}}{{gap}}५९{{gap}}{{gap}}९{{gap}}{{gap}}२१{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> j6hogxkd5zx0kvux7hq98hl556ux3gu 348422 348421 2022-08-29T05:34:05Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=६|center=करणकुतूहलम्।}}</noinclude>{{center|सूर्यादीनां राश्यादिक्षेपकाः।}} सूर्यः{{gap}}चन्द्रः{{gap}}विधूच्चम्{{gap}}चन्द्रपातः{{gap}}भौमः{{gap}}बुधः{{gap}}गुरुः{{gap}}शुक्रः{{gap}}शनिः १०{{gap}}१०{{gap}}{{gap}}४{{gap}}{{gap}}९{{gap}}{{gap}}७{{gap}}{{gap}}२{{gap}}{{gap}}२{{gap}}{{gap}}८{{gap}}४ २९{{gap}}२९{{gap}}{{gap}}१५{{gap}}{{gap}}१७{{gap}}{{gap}}२१{{gap}}२{{gap}}{{gap}}१४{{gap}}१८{{gap}}{{gap}}३ १३{{gap}}५{{gap}}{{gap}}१२{{gap}}{{gap}}२५{{gap}}{{gap}}२४{{gap}}{{gap}}१४{{gap}}०{{gap}}५{{gap}}{{gap}}४३ ००{{gap}}५०{{gap}}{{gap}}५९{{gap}}{{gap}}९{{gap}}{{gap}}२१{{gap}}{{gap}}३०{{gap}}५१{{gap}}५५{{gap}}१७ {{gap}}द्युपिण्डोत्थखेट इति वक्ष्यमाणप्रकारणाहर्गणादुत्पन्नो ग्रहो राश्यादिः । राश्यादिना स्वक्षेपकेण युतो मध्यमसूर्योदयका- लिकक्षितिजासन्नलंकादेशीयो मध्यमो ग्रहः स्यादित्यर्थः । उक्तञ्च । “दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः" इति ॥ ६ ॥ {{gap}}अथ मध्यमग्रहानयनम् । तत्र तावन्मध्यमत्वं किमुच्यते ग्रहस्य क्षेत्रात्मकनियतपूर्वगत्या द्वादशराशिभोगो भगणसंज्ञा इत्युच्यते । एवं कल्पे यावत्कृत्या द्वादशराशिभोगास्तावन्त- स्तपनस्य भगणाः सम्भवन्ति । तत्र वर्तमानभगणस्य यावान् भागो राश्याद्यो भुक्तः स मध्यमो ग्रहसंज्ञ इत्युच्यते अथ सूर्यानयनमाह-इतः श्लोकत्रयमुपजातिकम् । {{gap}}अहर्गणो विश्वगुणस्त्रिखांकै ९०३ र्भक्तः फलोनो {{gap}}धुगणो लवाद्याः । रविज्ञशुक्राः स्युरथाब्दवृन्दाद्वे {{gap}}दांग ६४ लब्धेन कलादिनोनाः ॥७॥ {{gap}}अहर्गणो द्विः स्थाप्यस्तत्रैकस्थो विश्वैस्त्रयोदशभि- १३ गुणितस्त्रिखांकै ९०३ ख्युत्तरनवशतैर्भक्त आप्ते- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 39wo67z4kv0d8sh9f2vx1lnl3jar0cv पृष्ठम्:करणकुतूहलम्.djvu/१२ 104 122290 348423 337901 2022-08-29T05:36:27Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गणककुमुदकौमुदीटीकासमेतम् ।|right=७}}</noinclude>नांशादिनोपरिस्थितोऽहर्गणो हीनोंऽशादयो रविबुध- शुक्रा भवन्ति अत्र भाज्यभाजकयोर्ग्रहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरा- सार्थङ्करणगताब्दपिण्डाद्वेदाङ्गै ६४ श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः१५९३१६ अयं द्वितीयस्थाने स्थितः १५९३१६ एकत्रस्थो विश्व१३ र्गुणित २०७११०८ स्त्रिखाङ्कै ९०३ र्भक्तो लब्धमंशाः २२९३ शेषं ५२९ षष्टिगुणः ३१७४० भाजकेन ९०३ भक्ते लब्धाः कलाः ३५ शेषं १३५ षष्टिगुणं ८१०० भाजकेन भक्ते लब्धाः कलाः८ कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञेया। अंशाद्येना २२९३।३५।८ हर्गणो १५९३१६ हीनः १५७०२३ अत एकमंशं गृहीत्वा षष्टिविकलाः कृत्वा ३५ पातिते शेषं २५ अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः ८ शुद्धे शेषम् ५२ एवमंशादिः १५७०२२।२४।५२ ॥ {{gap}}अथाब्दबीजसंस्कारः-गताब्दा ४३६ वेदाङ्गै ६४ र्भक्ता लब्धेन कलादिना ६।४८ पूर्वागतकलासु हीनाः१५७०२२ ।१८।४त्रिंशद्भक्तं लब्धं५२३४शेषमंशाः २ राशीनां५२३४ द्वादशभक्ते लब्धं भगणः ४३६ शेषं द्वौ राशी २ एवं भग- णादिः अगणः ४३६ राश्यादिः २।२।१८।४स्वक्षेपेण राश्या- दिना १०।२९।१३।० युतः १२।३१।३१।४ भागानां त्रिंशद्भक्ते लब्धेनो १ परि राशिस्थाने युतः १३ द्वादशभक्तः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> rncmkfrlsqra54vw5tcgxh6nb4wku69 348424 348423 2022-08-29T05:36:47Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गणककुमुदकौमुदीटीकासमेतम् ।|right=७}}</noinclude>नांशादिनोपरिस्थितोऽहर्गणो हीनोंऽशादयो रविबुध- शुक्रा भवन्ति अत्र भाज्यभाजकयोर्ग्रहानयनेऽपवर्त्यमध्ये बीजान्यन्तर्भूतान्युक्तानि तानि सान्तरितानि तन्निरा- सार्थङ्करणगताब्दपिण्डाद्वेदाङ्गै ६४ श्चतुःषष्टिभिर्भागे हृते यदाप्तं कलादिकं तेन हीनाः कार्याः। यथाहर्गणः१५९३१६ अयं द्वितीयस्थाने स्थितः १५९३१६ एकत्रस्थो विश्व१३ र्गुणित २०७११०८ स्त्रिखाङ्कै ९०३ र्भक्तो लब्धमंशाः २२९३ शेषं ५२९ षष्टिगुणः ३१७४० भाजकेन ९०३ भक्ते लब्धाः कलाः ३५ शेषं १३५ षष्टिगुणं ८१०० भाजकेन भक्ते लब्धाः कलाः८ कलाद्यानयनमेव परिपाटी सर्वत्र ज्ञेया। अंशाद्येना २२९३।३५।८ हर्गणो १५९३१६ हीनः १५७०२३ अत एकमंशं गृहीत्वा षष्टिविकलाः कृत्वा ३५ पातिते शेषं २५ अस्यैकं गृहीत्वा षष्टिविकलाः कृत्वा विकलाः ८ शुद्धे शेषम् ५२ एवमंशादिः १५७०२२।२४।५२ ॥ {{gap}}अथाब्दबीजसंस्कारः-गताब्दा ४३६ वेदाङ्गै ६४ र्भक्ता लब्धेन कलादिना ६।४८ पूर्वागतकलासु हीनाः१५७०२२ ।१८।४त्रिंशद्भक्तं लब्धं५२३४शेषमंशाः २ राशीनां५२३४ द्वादशभक्ते लब्धं भगणः ४३६ शेषं द्वौ राशी २ एवं भग- णादिः अगणः ४३६ राश्यादिः २।२।१८।४स्वक्षेपेण राश्या- दिना १०।२९।१३।० युतः १२।३१।३१।४ भागानां त्रिंशद्भक्ते लब्धेनो १ परि राशिस्थाने युतः १३ द्वादशभक्तः CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> n38ifldqs92ksylp0vls37pdzv8vaqf पृष्ठम्:करणकुतूहलम्.djvu/१३ 104 122291 348425 337902 2022-08-29T05:38:28Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८|center=८}}</noinclude>लब्धेन भगणस्थाने युतः-४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्च ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया। अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तैः-"गुण्ये गुणे नवहृते परिशेषघाते नन्दै ९ र्ह्रते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्" ॥ १ ॥ यथा गुण्यो:- हर्गणः १५९३१६ नवभक्ते शेष ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः-नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहार- शोधनं पाटीगणिते प्रोक्तं हाराप्त्या नवशेषस्तयत्तेनाढ्यशेषनव- शेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्ह्रते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावाप्तञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवशक्ते शेषम् १ भाजकेऽपि ९०३ नवशक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्धा; ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेष, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशःसूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> nw84txhhhtk8oljfz74bfq91wlkqv8q 348427 348425 2022-08-29T05:38:44Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=करणकुतूहलम् ।|center=८}}</noinclude>लब्धेन भगणस्थाने युतः-४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्च ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया। अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तैः-"गुण्ये गुणे नवहृते परिशेषघाते नन्दै ९ र्ह्रते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्" ॥ १ ॥ यथा गुण्यो:- हर्गणः १५९३१६ नवभक्ते शेष ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः-नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहार- शोधनं पाटीगणिते प्रोक्तं हाराप्त्या नवशेषस्तयत्तेनाढ्यशेषनव- शेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्ह्रते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावाप्तञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवशक्ते शेषम् १ भाजकेऽपि ९०३ नवशक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्धा; ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेष, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशःसूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 1ph0n1zt9u4p6tb6748s0ojnatztypm 348428 348427 2022-08-29T05:39:11Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=८|center=करणकुतूहलम् ।}}</noinclude>लब्धेन भगणस्थाने युतः-४३७ एवं राश्यादिः १।१।३१।४ लङ्कायां सूर्योदये मध्यमो रविरयमेव बुधः शुक्रश्च ज्ञेयः एषा परिपाटी सर्वत्र ग्रहानयने ज्ञेया। अथ गणितोपयुक्तमङ्कशोधनं यथोक्तं बीजदत्तैः-"गुण्ये गुणे नवहृते परिशेषघाते नन्दै ९ र्ह्रते भवति यः परिशेषराशिः ॥ घातेन गुण्यगुणयोर्नवशेषितेन साम्येन तस्य निगदेद्गणितस्य शुद्धिम्" ॥ १ ॥ यथा गुण्यो:- हर्गणः १५९३१६ नवभक्ते शेष ७ गुणकः १३ नवभक्ते शेषम् ४ उभयोः शेषयोः ७।४ हतिः-नवहृतः शेषम् १ अथ गुणिताङ्कः २०७११०८ नवभक्ते शेषम् १ उभयोः साम्ये गुणितोऽङ्कः २०७११०८ शुद्ध एवं सर्वत्र अथ भागहार- शोधनं पाटीगणिते प्रोक्तं हाराप्त्या नवशेषस्तयत्तेनाढ्यशेषनव- शेषः । भाज्याङ्को नवशेषस्तुल्यः स्यात्तदा शुद्धः” इति । भाज्ये नवभिर्ह्रते यच्छिष्टं तदेवाप्तिः भाजकयोर्नवभिः शेषितयोर्मिथो वधेन युक्तस्य शेषस्य नवभागे शेषे तत्तुल्यं स्यात्तदावाप्तञ्च शेषशुद्धम् । यथा भाज्ये २०७११०८ नवशक्ते शेषम् १ भाजकेऽपि ९०३ नवशक्ते शेषम् ३ लब्धमपि २२९३ नवभक्ते शेषम् ७ भाजकशेषयोर्धा; ते २१ शेषम् ५२९ युतम् ५५० नवभक्तं शेष, पूर्वशेषेण १ तुल्यं ततो लब्धम् २२९३ शेषञ्च ५२९ शुद्धमेव सर्वत्रापि प्रायशःसूर्यभगणानां गताब्दानां च साम्यं कदाचिदनन्तरम् ॥ ७ ॥ CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> qgpxq462ulx72zh0m7hgxkh5tadvo40 पृष्ठम्:करणकुतूहलम्.djvu/१४ 104 122292 348430 337903 2022-08-29T05:42:30Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गणककुमुदकौमुदीटीकासमेतम् । |right=९}}</noinclude>{{gap}}अथ मध्यमचन्द्रानयनमाह- {{gap}}अह्नांगणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवा- {{gap}}दिरिन्दुः । अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादा- {{gap}}प्तेन भागादिफलेन हीनः॥८॥ {{gap}}अह्नामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शक्रैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगु- णोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खाभ्ररसाष्ट- षडशीतिशतैः ८६०० भक्तादाप्तेनांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३।४८ पूर्ववद्भगणादिः ५८३१ ॥ १।१४।३ । ४८ स्वक्षेपेण १० । २९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः ।।१३।९।३८॥८॥ {{gap}}अथोञ्चानयनमाह- {{gap}}गणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ र्लब्धैक्य- {{gap}}मंशादि भवेद्विधूच्चम्। {{gap}}गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ र्भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनाभ्रवेदैर्द्वादशाधि- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> flmq1ytu7nxb6duv8atd44mxkefipej 348431 348430 2022-08-29T05:43:23Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|center=गणककुमुदकौमुदीटीकासमेतम् । |right=९}}</noinclude>{{gap}}अथ मध्यमचन्द्रानयनमाह- {{gap}}अह्नांगणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवा- {{gap}}दिरिन्दुः । अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादा- {{gap}}प्तेन भागादिफलेन हीनः॥८॥ {{gap}}अह्नामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शक्रैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगु- णोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खाभ्ररसाष्ट- षडशीतिशतैः ८६०० भक्तादाप्तेनांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३।४८ पूर्ववद्भगणादिः ५८३१ ॥ १।१४।३ । ४८ स्वक्षेपेण १० । २९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः ।।१३।९।३८॥८॥ {{gap}}अथोञ्चानयनमाह- {{gap}}गणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ र्लब्धैक्य- {{gap}}मंशादि भवेद्विधूच्चम्। {{gap}}गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ र्भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनाभ्रवेदैर्द्वादशाधि- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri<noinclude></noinclude> 9c5ewg3djyzdh53ju1g3ok0viyxy3cy पृष्ठम्:करणकुतूहलम्.djvu/१५ 104 122293 348432 337904 2022-08-29T05:47:33Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=(१०)|center=करणकुतूहलम् ।}}</noinclude>कचतुःसहस्रैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३। ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२ । ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥ {{gap}}{{gap}}अथ पातानयनमाह- {{gap}}द्विधांकचन्द्रः १९ खखभै २७००र्दिनौघादाप्तां- {{gap}}शयोगो भवतीन्दुपातः॥९॥ {{gap}}द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंश- तिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखभैः सप्तविंशतिशतै २७०० र्भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३ । ३० पूर्वव- द्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५। ९ युतो जातः मध्यमः पातः २४ । ३ । १ । १८। ३९ ॥७॥७॥९॥ {{gap}}अथ भौमबुध शीघ्रोच्चानयनं शार्दूलविक्रीडितेनाह- {{gap}}रुद्रघ्नो ११ धुचयो द्विधा शशियमै २१र्वेदाब्धि- {{gap}}सिद्धेषुभि ५२४४४ र्भक्तोंऽशादिफलद्वयं तु स- {{gap}}हितं स्यान्मेदिनीनन्दनः ॥ वेद ४ घ्नो धुचयः स्व. {{gap}}कीयदहनाध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं {{gap}}गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥ {{gap}}द्युगणोऽहर्गणः १५९३१६ रुद्रैरेकादशभि ११र्गुणितः 1752476 एकत्र शशियमारेकविंशतिभिर्भक्तोंशादिः 83 CC-0. Kashmir Research Institute, Srinagar. Digitized eGangotriy<noinclude></noinclude> b155w427ar727qaj7zqshc931ggv433 348433 348432 2022-08-29T05:48:05Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" />{{rh|left=(१०)|center=करणकुतूहलम् ।}}</noinclude>कचतुःसहस्रैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३। ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२ । ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥ {{gap}}{{gap}}अथ पातानयनमाह- {{gap}}द्विधांकचन्द्रः १९ खखभै २७००र्दिनौघादाप्तां- {{gap}}शयोगो भवतीन्दुपातः॥९॥ {{gap}}द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंश- तिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखभैः सप्तविंशतिशतै २७०० र्भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३ । ३० पूर्वव- द्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५। ९ युतो जातः मध्यमः पातः २४ । ३ । १ । १८। ३९ ॥७॥७॥९॥ {{gap}}अथ भौमबुध शीघ्रोच्चानयनं शार्दूलविक्रीडितेनाह- {{gap}}रुद्रघ्नो ११ धुचयो द्विधा शशियमै २१र्वेदाब्धि- {{gap}}सिद्धेषुभि ५२४४४ र्भक्तोंऽशादिफलद्वयं तु स- {{gap}}हितं स्यान्मेदिनीनन्दनः ॥ वेद ४ घ्नो धुचयः स्व. {{gap}}कीयदहनाध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं {{gap}}गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥ {{gap}}द्युगणोऽहर्गणः १५९३१६ रुद्रैरेकादशभि ११र्गुणितः 1752476 एकत्र शशियमारेकविंशतिभिर्भक्तोंशादिः 83 CC-0. Kashmir Research Institute, Srinagar. Digitized eGangotriy<noinclude></noinclude> hlly6rvu906wf7hm12s6qudacenlc8o पृष्ठम्:अद्भुतसागरः.djvu/४७६ 104 127250 348441 345171 2022-08-29T06:44:04Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४६६|center=अद्भुतसागरे}}</noinclude>{{bold|<poem>{{gap}}धनं तस्य प्रणश्येत् तु षड्भिर्मासैर्न संशयः । {{gap}}चरुं च यमदैवत्यं शतमेकं जुहोति च ॥ {{gap}}तिलैर्धान्यैर्यवैश्चैव घृतेन मधुना सह । {{gap}}जुहुयात् पञ्च सहस्राणि शक्तिबीजेन मन्त्रवित् ॥ {{gap}}कलायैश्चैव माषैश्च मुद्रैश्च सिततण्डुलैः । {{gap}}घृतेन दधिना चैव कुण्डे तत्र निवेदनम् ॥ {{gap}}सम्पूर्णांस्तु शरावाँश्च पत्रेणैव निवेदयेत् । {{gap}}परिधायाहतं वासो जप्त्वा मन्त्रं समाहितः ॥ {{gap}}अष्टोत्तरशतं जप्त्वा पत्रं वा श्रीफलस्य च । {{gap}}दशावर्त्तं त तेनेव शिखायां धारयेत् ततः ॥ {{gap}}हविष्यभुग्भवेत् तावद्यावद्धोमः समाप्यते । {{gap}}एकरात्रोषितो भूत्वा गृहं विप्राय दापयेत् ॥ {{gap}}मूलेनैव ततः कृत्वा स्नापयेत् कलशेन तु । {{gap}}धेनुं च दक्षिणां दद्याइस्त्रयुग्मं सकाञ्चनम् ॥ {{gap}}भोज्यं तु कारयेत् तत्र ततः सम्पद्यते शुभम् ।</poem>}} <small>मयूरचित्रे ।</small> {{bold|<poem>{{gap}}गृहीत्वा तु शवस्याङ्गमन्ये तु मृगपक्षिणः । {{gap}}प्रविशन्ति गृहे यस्य षड्भिर्मासैर्विनश्यति ॥ {{gap}}आज्यहोमो महादानं तत्र शान्त्यै प्रवक्ष्यते ।</poem>}} <small>नारदः ।</small> {{bold|<poem>{{gap}}यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते । {{gap}}गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ॥ {{gap}}पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ।</poem>}}<noinclude></noinclude> pey4tc4xtfutbbp3u2hwacz829615va पृष्ठम्:अद्भुतसागरः.djvu/४७७ 104 127251 348442 345172 2022-08-29T06:51:18Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=गृहाद्यद्भुतावर्त्तः ।|right=४६७}}</noinclude>{{bold|<poem>{{gap}}गृहोत्सादो भवेत् तस्य धनं चैव प्रलीयते ॥ {{gap}}दधिमधुघृताक्तानां पत्राणां श्रीफलस्य च । {{gap}}जुहुयादष्टसहस्राणि वैश्वानरेति मन्त्रवित् ॥ {{gap}}सुवर्णं वस्त्रयुग्मं च धेनुं चापि पयस्विनीम् । {{gap}}विप्राय दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥ {{gap}}फणिनोऽभिमुखं यत्र प्रविशन्ति गृहं यदा । {{gap}}निर्यान्ति च पुनस्तद्वत् तस्य लिङ्गानि मे शृणु । {{gap}}प्रमुखं म्रियते तत्र धनहानिर्न संशयः । {{gap}}दधिमधुघृताक्तानां यः शम्याः समिधोऽयुतम् ॥ {{gap}}जुहुयात् तस्य गेहे तु शन्नो देवीति मन्त्रवित् । {{gap}}धनं च दक्षिणां दद्यात् सुवर्णं वस्त्रयुग्मकम् ॥ {{gap}}एवं निर्वर्त्तिते होमे शुभं भवति सर्वतः ।</poem>}} <small>मयूरचित्रे ।</small> {{bold|<poem>{{gap}}गृहद्वारेण सर्पस्य प्रवेशे गृहिणीवधः । {{gap}}षड्भिर्मासेर्न संदेह उपोष्य जुहुयात् ततः ॥ {{gap}}दधिमधुघृताक्तानामयुतं जुहुयाच्छुचिः । {{gap}}वैकङ्कतस्य विप्राय ताम्रं दद्याच्च दक्षिणाम् ॥</poem>}} <small>तत्रैव ।</small> {{bold|<poem>{{gap}}अकस्माद्दुग्धधाराश्च पतन्ति जलविन्दवः । {{gap}}घृतं तैलं वसा मांसं पतन्ति भवनेऽथ वा ॥ {{gap}}ज्वरः श्वासश्च दद्रुश्च कुष्टं काशो विचर्चिका । {{gap}}पाण्डुरोगः शिरोरोगो भवन्ति व्याधयोऽपरे ॥ {{gap}}शार्दूलपतने प्रोक्तामैन्द्रीं शान्तिं तु कारयेत् । {{gap}}रक्तधारां गृहे दृष्टा प्राङ्गणे चादिशोद्रणम् ॥</poem>}}<noinclude></noinclude> dxbcwy6u19n1d4n6ruk0fkkwyn73q55 पृष्ठम्:अद्भुतसागरः.djvu/४७८ 104 127252 348443 345173 2022-08-29T07:07:24Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४६८|center=अद्भुतसागरे}}</noinclude><small>पराशरः ।</small> {{bold|<poem>अन्तर्वेश्मन्यशरीरगीतवादित्रनिःस्वनैस्तरस्वामिविनाशं विन्द्यात् ।</poem>}} <small>औशनसे ।</small> {{bold|<poem>{{gap}}श्रूयते यस्य गेहेषु गीतवादित्रनिःस्वनाः । {{gap}}अकस्मान्म्रियते सम्यग्धनं चास्य विलुप्यते ॥ {{gap}}अनाहता दुन्दुभयो वादित्राणि नदन्ति च । {{gap}}छत्राणि च गृहे यस्य स तु शीघ्रं विनश्यति ॥</poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}विकृते वातजे वाऽपि वायव्या शान्तिरिष्यते ।</poem>}} <small>वायव्या शान्तिर्वाताद्भुतावर्त्ते*<ref>* द्रष्टव्याऽस्यैव ग्रन्थस्य ३५५ पृ.१७ पं. ।</ref> लिखिता ।</br> वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}अङ्गारगैरिकाद्यैर्विकृतप्रेताभिवेशनं यस्मिन् । {{gap}}नायकविचित्रमथ वा नृपः क्षयं याति नचिरेण ॥ {{gap}}महाशान्त्योऽथ वलयो भोज्यानि सुमहान्ति च । {{gap}}कारयीत महेन्द्रं च माहेन्द्रीं च समर्चयेत् ॥</poem>}} एतेषां फलपाकसप्रयं पाकावर्त्ते वक्ष्यामः । {{center|<poem>{{bold|<small>इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गृहाद्यद्भुतावर्त्तः ।</small> अथ वातजोपस्कराद्यद्भुतावर्त्तः ।}}</poem>}} <small>शान्तिपर्वणि ।</small> {{bold|<poem>“गम्भीरशब्दाश्च महास्वनाश्च शङ्का मृदङ्गाश्च नदन्ति यत्र । युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः"+<ref>+ १०२ अ. ७-८ श्लो.।</ref> ॥</poem>}} {{rule}}<noinclude></noinclude> js0jx9zx77phfffyvyt263jswsnu1dw पृष्ठम्:अद्भुतसागरः.djvu/४७९ 104 127253 348447 345174 2022-08-29T09:31:56Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|center=वातजोपस्काराद्यद्भुतावर्त्तः ।|right=}}</noinclude>सङ्घवैणववीणाश्च भेरीमुरजगोमुखाः । वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघहिताः (: !! संभृत्यैव ततो भावमन्यं जनपदं व्रजेत् । मृगवाद्यैः स देशो हि वायुश्चात्रोपजायते ॥ भीष्मपर्वणि कुरुपाण्डवसैन्य सर्यानिमित्तम् । "अनाहता दुन्दुभयः प्रणदन्ति विशां पतं' । पराशरस्तु । अनाहतानां वाद्यानां श्रवणमाहतानामश्रवणं महते भयाय । भयायेति शस्त्रभयाय । तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः । वात्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः । आकाशे तूर्यनादाश्च गीतगन्धर्वनिःस्वनाः ॥ .........घोरं शस्त्रभयं भवेत् इति सम्बध्यते । बार्हस्पत्ये तु । भेर्यो मृदङ्गाः पटहा वाद्यन्ते चाप्यनाहताः । आहताश्च न वाद्यन्ते अवलानि बलानि च ॥ परचक्रभयं तत्र राज्ञो वा व्यसनं भवेत् । व्यसनं मरणम् । वराहसंहितायाम् । अनभिहत तूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । व्युत्पत्तौ वा तेषां परागमो नृपति मरणं वा ॥ व्युत्पत्तिविकृता उत्पत्तिः । सा चान्यजातीयशब्दोत्पत्तिर्दुः श्रुतिशब्दोत्पत्तिर्वा । अल्पमहत्प्रबल योर्महदल्पशब्दोत्पत्तिर्वा । औशनसे तु । * शङ्खवैणवतूर्याणां दुन्दुभीनां च निःस्वनाः | २ अ, २७ लो ।<noinclude></noinclude> mfy8a2iagxtd81dcgo50ur522rr51h8 348454 348447 2022-08-29T10:16:57Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=वातजोपस्काराद्यद्भुतावर्त्तः ।|right=}}</noinclude><small>औशनसे तु ।</small> {{bold|<poem>{{gap}}सङ्घवैणववीणाश्च भेरीमुरजगोमुखाः । {{gap}}वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघहिताः ॥ {{gap}}संभृत्यैव ततो भावमन्यं जनपदं व्रजेत् । {{gap}}मृगवाद्यैः स देशो हि वायुश्चात्रोपजायते ॥</poem>}} <small>भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small> {{bold|<poem>{{gap}}"अनाहता दुन्दुभयः प्रणदन्ति विशां पते"*<ref>* २ अ,२७ श्लो. ।</ref> ।</poem>}} <small>पराशरस्तु ।</small> {{bold|<poem>{{gap}}अनाहतानां वाद्यानां श्रवणमाहतानामश्रवणं महते भयाय ।</poem>}} <small>भयायेति शस्त्रभयाय ।</br> तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।</small> {{bold|<poem>{{gap}}वात्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः । {{gap}}आकाशे तूर्यनादाश्च गीतगन्धर्वनिःस्वनाः ॥ {{gap}}.........घोरं शस्त्रभयं भवेत् इति सम्बध्यते ।</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}भेर्यो मृदङ्गाः पटहा वाद्यन्ते चाप्यनाहताः । {{gap}}आहताश्च न वाद्यन्ते अबलानि बलानि च ॥ {{gap}}परचक्रभयं तत्र राज्ञो वा व्यसनं भवेत् ।</poem>}} <small>व्यसनं मरणम् ।</br> वराहसंहितायाम् ।</small> {{bold|<poem>{{gap}}अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । {{gap}}व्युत्पत्तौ वा तेषां परागमो नृपति मरणं वा ॥</poem>}} <small>व्युत्पत्तिर्विकृता उत्पत्तिः । सा चान्यजातीयशब्दोत्पत्तिर्दुःश्रुतिशब्दोत्पत्तिर्वा । अल्पमहत्प्रबलयोर्महदल्पशब्दोत्पत्तिर्वा ।</br> औशनसे तु ।</small> {{bold|<poem>{{gap}}शङ्खवैणवतूर्याणां दुन्दुभीनां च निःस्वनाः ।</poem>}} {{rule}}<noinclude></noinclude> hfn9ktj9wzhi6wq3n0j9wnpaf42lmhv पृष्ठम्:अद्भुतसागरः.djvu/४८० 104 127254 348455 345175 2022-08-29T10:29:10Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" />{{rh|left=४७०|center=अद्भुतसागरे|}}</noinclude>देशे यत्र भृशं तत्र राज्ञा दण्डो निपात्यते ॥ <small>पराशरः ।</small> लूकातूर्यध्वनिः पुरः सैन्यमाचष्टे विजने पुरे । पुरः सैन्यमाचष्ट इति । अग्रोपस्थित मिव शस्त्रसैन्यं कथयति शीघ्रं परचक्रागमो भवतीत्यर्थः । एतदेवोक्तमौशनसे । नदन्त्यरण्ये तूर्याणि श्रूयन्ते व्योम्न नित्यशः । न वसेत् तत्र राजा तु समागम्य दिशो दश || तु-शब्दोऽप्यर्थे । दश दिशोऽपि समागम्य तत्र न वसेत् । एतदुक्तं भवति । कृता- खिलदिग्विजयोऽपि एतदुत्पातवति देशे वसन् शत्रुभिर्जीयेत इति । भीष्मपर्वणि कुरुपाण्डवमैन्य क्षयनिमित्तम् । “अतभ्रे च महाघोरस्तनितः श्रूयते स्वनः” । वार्हस्पत्ये तु । अरण्ये तूर्यनिर्घोषः श्रूयते यदि वाऽम्भसि । श्रूयन्ते च महाशब्दा गीतगान्धर्व निःस्वनाः || शरीरं व्यथते तत्र व्याधिर्वा सुमहान् भवेत् । पराशरः । चरस्थिरविपर्ययः परचक्रगमाय । मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु । अचलाश्च चलन्त्येव न चलानि चलन्ति च । .........घोरं शस्त्रभयं भवेत् इति सम्बन्धः । धार्हस्पत्ये | शकटाद्यानि यानानि यदाऽयुक्तानि संययुः । भयं जनपदे विन्द्यान् तस्मिन्नुत्पात दर्शने ॥ पराशरः । आसनशकटयानभाण्डोनामकस्मात् सृतिर्महते भयाय । २ अ, ३३ श्लो ।<noinclude></noinclude> 1ncxejf8srh1583mty5vkvs5ccc2gtf 348460 348455 2022-08-29T11:52:09Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=४७०|center=अद्भुतसागरे|}}</noinclude>{{bold|<poem>{{gap}}देशे यत्र भृशं तत्र राज्ञा दण्डो निपात्यते ॥</poem>}} <small>पराशरः ।</small> {{bold|<poem>{{gap}}लूकातूर्यध्वनिः पुरः सैन्यमाचष्टे विजने पुरे ।</poem>}} <small>पुरः सैन्यमाचष्ट इति ।अग्रोपस्थितमिव शस्त्रसैन्यं कथयति शीघ्रं परचक्रागमो भवतीत्यर्थः ।</br> एतदेवोक्तमौशनसे ।</small> {{bold|<poem>{{gap}}नदन्त्यरण्ये तूर्याणि श्रूयन्ते व्योम्नि नित्यशः । {{gap}}न वसेत् तत्र राजा तु समागम्य दिशो दश ॥</poem>}} <small>तु-शब्दोऽप्यर्थे । दश दिशोऽपि समागम्य तत्र न वसेत् । एतदुक्तं भवति । कृताखिलदिग्विजयोऽपि एतदुत्पातवति देशे वसन् शत्रुभिर्जीयेत इति । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।</small> {{bold|<poem>{{gap}}“अतभ्रे च महाघोरस्तनितः श्रूयते स्वनः”*<ref>* २ अ, ३३ श्लो ।</ref> ।</poem>}} <small>बार्हस्पत्ये तु ।</small> {{bold|<poem>{{gap}}अरण्ये तूर्यनिर्घोषः श्रूयते यदि वाऽम्भसि । {{gap}}श्रूयन्ते च महाशब्दा गीतगान्धर्वनिःस्वनाः ॥ {{gap}}शरीरं व्यथते तत्र व्याधिर्वा सुमहान् भवेत् ।</poem>}} <small>पराशरः ।</small> {{bold|<poem>{{gap}}चरस्थिरविपर्ययः परचक्रगमाय । </poem>}} <small>मत्स्यपुराणविष्णुधर्मोत्तरयोस्तु ।</small> {{bold|<poem>{{gap}}अचलाश्च चलन्त्येव न चलानि चलन्ति च । {{gap}}.........घोरं शस्त्रभयं भवेत् <small>इति सम्बन्धः</small> ।</poem>}} <small>बार्हस्पत्ये ।</small> {{bold|<poem>{{gap}}शकटाद्यानि यानानि यदाऽयुक्तानि संययुः । {{gap}}भयं जनपदे विन्द्यान् तस्मिन्नुत्पातदर्शने ॥</poem>}} <small>पराशरः ।</small> {{bold|<poem>{{gap}}आसनशकटयानभाण्डोनामकस्मात् सृतिर्महते भयाय ।</poem>}} {{rule}}<noinclude></noinclude> jqe3idsh28zxd2sncfhwedmgbapmocq पृष्ठम्:अद्भुतसागरः.djvu/५७६ 104 127351 348440 345319 2022-08-29T06:33:15Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५६९}}</noinclude>{{bold|<poem>{{gap}}ततः शान्तिं प्रवक्ष्यामि येन सम्पद्यते शुभम् । {{gap}}प्रसूतां तत्क्षणादेव तां विप्राय प्रदापयेत् ॥ {{gap}}ततो होमं प्रकुर्वीत् घृताक्तान् राजशर्षपान् । {{gap}}आहुतीनां घृताक्तानामयुतं जुहुयात् ततः ॥ {{gap}}सोपवासः प्रयत्नेन दद्याहिप्राय दक्षिणाम् । {{gap}}वस्त्रयग्मं यवं नैव ससुवर्णं प्रदापयेत् ॥ {{gap}}इष्टदैवतमन्त्रेण ततः शान्तिर्भवेद्द्विज ।</poem>}} {{center|<poem>{{bold|<small>इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रसवाद्भुतावर्त्तः ।</small> अथ सर्वशाकुनाद्भुतावर्त्तः ।}}</poem>}} <small>तत्राह वराहः ।</small> {{bold|<poem>{{gap}}अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् । {{gap}}यत् तस्य शकुनः पाकं निवेदयति गच्छताम् ॥</poem>}} <small>न केवलं गच्छतां तिष्ठतां च ।</br> अत एवाह वसन्तराजः ।</small> {{bold|<poem>{{gap}}शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुन स उक्तः । {{gap}}गतिस्वरालोकनभावचेष्टासंकीर्णनाम्ना द्विपदादिकानाम् ॥</poem>}} <small>ज्योतिःपराशरः ।</br></small> कौशिक उवाच । भगवन् सर्वविरुतेङ्गितज्ञानमिति यदुक्तं पुरस्तात् कथमज्ञातानामिङ्गितैर्विरुतैर्वा ज्ञानमिति तमाह भगवान् पराशरः । न हि खलु सौम्यकालविहितं चराचरस्य भूतग्रामस्य भावाभावमिति यदुक्तमग्रे तदेव भगवान् परमात्माऽक्षरश्च सर्वगोऽती- {{rule}}<noinclude></noinclude> 603j3gr6be68h3rs1jtm2bd4fxavp1o पृष्ठम्:अद्भुतसागरः.djvu/५७७ 104 127352 348435 345320 2022-08-29T06:02:01Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५७०|center=अद्भुतसागरे}}</noinclude>तभूरीश्वरश्च तत्प्रचोदितं जीवाजीवमित्यलं सूचकं च निमित्तमाचक्षते मुनयः ।</br> <small>वराहः ।</small> {{bold|<poem>{{gap}}द्वन्द्वरोगार्दितत्रस्तकलहामिषकाङ्क्षिणः । {{gap}}आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥</poem>}} <small>वसन्तराजः ।</small> {{bold|<poem>नीडेषु सक्तो रतमांसलुब्धो भीतः प्रमत्तः क्षुधितो रुगार्त्तः । तथा च बालो वनमन्तरेण ग्राह्यो न नद्यन्तरिस्तथा यः ॥</poem>}} <small>मयूरचित्रे तु ।</small> {{bold|<poem>{{gap}}वन्दिनो रोगिणोऽथार्त्ता भीता युद्धामिषैषिणः । {{gap}}सीमानदीव्यपेताश्च सर्वैराश्चैव निष्फलाः ॥</poem>}} <small>वटकणिकायां वराहः ।</small> {{bold|<poem>द्वन्द्वार्त्तरोगार्दितभीतमत्तवैरार्त्तयुद्धामिषकाङ्क्षिणश्च । सीमान्तनद्यन्तरिताश्च सर्वे न चिन्तनीयाः सदसत्फलेषु ॥</poem>}} <small>पराशरस्तु ।</br></small> मत्तवित्रस्तव्याधितव्यङ्गकलहामिषासक्तविद्रुतानि प्रमाणानि न प्रमाणीकुर्यात् ।</br> <small>वराहः ।</small> {{bold|<poem>{{gap}}रोदिताश्वाजबालेयकुरङ्गोष्ट्रमृगाः शशः । {{gap}}निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलाः ॥ {{gap}}न तु भाद्रपदे ग्राह्या सूकराश्च वृकादयः । {{gap}}शरद्यजाविकाः क्रौञ्चाः श्रावणे हस्तिचातकौ ॥ {{gap}}व्याघ्रर्क्षवानरद्दीपिमहिषाः सविलेशयाः । {{gap}}हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानषाः ॥</poem>}}<noinclude></noinclude> o8dflok8dmx0hq7ha74w5hld2wxnme4 पृष्ठम्:अद्भुतसागरः.djvu/५७८ 104 127353 348426 345321 2022-08-29T05:38:37Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७१}}</noinclude><small>वसन्तराजस्तु ।</small> {{bold|<poem>अश्वोष्ट्रमार्जारखरा रजन्यां शशो मृगो वा शिशिरे व्यलीकाः । हेमन्तकाले महिषर्क्षसिंहा विलेशयद्वीपिशिशुप्लवङ्गाः ॥ स्यातां वृथा काकपिकौ वसन्ते वृथा वराहश्च वृका नभस्ये । स्युः श्रावणे वारणचातकाद्या अजाविगोक्रौञ्चनिभा घनान्ते ॥</poem>}} <small>पराशरस्तु ।</br></small> अथ शकुनेषु कोकिलमयूरजीवञ्जीवकप्रियपुत्रराजपुत्रगोदापुशतपुत्रदात्यूहमदनसारिकावर्षाभूकोयष्टिकमहापुष्परवशकदण्डिमाणवकवायसकुक्कुटचकोरक्रौञ्चसारङ्गप्लवगचित्रकापोतपुष्परथोष्ट्ररथादीनां वसन्तग्रीष्मौ मदकालः । शतपत्रोत्क्रोशमृगराजमयूरकोकिलबकबलाकाप्लवगप्रीणनचातकसारङ्गानां वर्षाः । चकोरकादम्बमदनसारिकाकीरपुष्परथचातकहंसचक्रवाकसारसकुरकक्रौञ्चकारण्डभ्रंमराणां शरत् । श्येनकुररक्रौञ्चसारसादीनां हेमन्तशिशिरौ । एवमादयः शकुनामदकालश्च । मृगात्मनां पुरुषस्त्रीनामकशिवाशशजम्बूकसृमरचमरसूकरवानरमार्जार नकुलगजगवयवृषमशकमहिषमूषकसिंहव्याघ्रकूर्मबलाकादीनां प्रायसः सर्वेषां वसन्तो मदकालः । विशेषतश्च नरव्याघ्रादीनां प्रावृट् । वृषभेरण्डमहिषगवयसृमरचमराणां शरत् । गोगवयवृषादीनां हेमन्तशिशिरौ ।</br> <small>वराह: ।</small> {{bold|<poem>न ग्राम्यो वन्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः । दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥</poem>}} <small>शुभशकुने च गृह्यत इत्यर्थः ।</br> यदाह वसन्तराजः ।</small> {{bold|<poem>ग्राम्यो बहिर्ग्रमगतश्च वाऽथो दिवाचरो निश्यदिवाचरोऽह्नि । वृथाऽथ वा स्वस्थितिकालहीनश्चरन् भ्रमन् भपतिदेशभीत्यै ॥ </poem>}}<noinclude></noinclude> q3ztuutdzamk26e3fgbmaag45wdxzy2 348429 348426 2022-08-29T05:41:21Z Priyanka hegde 7796 proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७१}}</noinclude><small>वसन्तराजस्तु ।</small> {{bold|<poem>अश्वोष्ट्रमार्जारखरा रजन्यां शशो मृगो वा शिशिरे व्यलीकाः । हेमन्तकाले महिषर्क्षसिंहा विलेशयद्वीपिशिशुप्लवङ्गाः ॥ स्यातां वृथा काकपिकौ वसन्ते वृथा वराहश्च वृका नभस्ये । स्युः श्रावणे वारणचातकाद्या अजाविगोक्रौञ्चनिभा घनान्ते ॥</poem>}} <small>पराशरस्तु ।</br></small> {{gap}}अथ शकुनेषु कोकिलमयूरजीवञ्जीवकप्रियपुत्रराजपुत्रगोदापुशतपुत्रदात्यूहमदनसारिकावर्षाभूकोयष्टिकमहापुष्परवशकदण्डिमाणवकवायसकुक्कुटचकोरक्रौञ्चसारङ्गप्लवगचित्रकापोतपुष्परथोष्ट्ररथादीनां वसन्तग्रीष्मौ मदकालः । शतपत्रोत्क्रोशमृगराजमयूरकोकिलबकबलाकाप्लवगप्रीणनचातकसारङ्गानां वर्षाः । चकोरकादम्बमदनसारिकाकीरपुष्परथचातकहंसचक्रवाकसारसकुरकक्रौञ्चकारण्डभ्रंमराणां शरत् । श्येनकुररक्रौञ्चसारसादीनां हेमन्तशिशिरौ । एवमादयः शकुनामदकालश्च । मृगात्मनां पुरुषस्त्रीनामकशिवाशशजम्बूकसृमरचमरसूकरवानरमार्जार नकुलगजगवयवृषमशकमहिषमूषकसिंहव्याघ्रकूर्मबलाकादीनां प्रायसः सर्वेषां वसन्तो मदकालः । विशेषतश्च नरव्याघ्रादीनां प्रावृट् । वृषभेरण्डमहिषगवयसृमरचमराणां शरत् । गोगवयवृषादीनां हेमन्तशिशिरौ ।</br> <small>वराह: ।</small> {{bold|<poem>{{gap}}न ग्राम्यो वन्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः । {{gap}}दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥</poem>}} <small>शुभशकुने च गृह्यत इत्यर्थः ।</br> यदाह वसन्तराजः ।</small> {{bold|<poem>ग्राम्यो बहिर्ग्रमगतश्च वाऽथो दिवाचरो निश्यदिवाचरोऽह्नि । वृथाऽथ वा स्वस्थितिकालहीनश्चरन् भ्रमन् भपतिदेशभीत्यै ॥ </poem>}}<noinclude></noinclude> 2xabgdl2q09q3nafoks103qsnww3kd9 पृष्ठम्:अद्भुतसागरः.djvu/५७९ 104 127354 348400 345322 2022-08-29T05:13:36Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|left=५७२|center=अद्भुतसागरे}}</noinclude><small>अत उभयमत्रैव ग्राह्यम् । तत्र दीप्तो रौद्रः शकुनोऽशुभो भवति । शान्तः सौम्यश्च शुभो मिश्रो मिश्र इति । दैवदीप्तः क्रियादीप्तश्चेति द्विविधो दीप्तः । पञ्चधा दैवदीप्तः क्रियादीप्तश्चेति । एवं शान्तोऽपि । सौम्यरौद्रौ द्विविधौ ।</br> तथा च वराहः ।</small> {{bold|<poem>{{gap}}क्षणतिथ्युडुवातार्कैर्दैवदीप्तो यथोत्तरम् । {{gap}}क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥ {{gap}}दशधैव प्रशान्तोऽपि सौम्यस्तृणफलाशनः । {{gap}}मांसामेध्याशनौ रौद्रौ विमिश्रोऽन्नाशनः स्मृतः ॥</poem>}} <small>अशोभनो मुहूर्त्तादौ जातः क्षणदीप्तः । वातः प्रतिलोमो वातदीप्त इत्युत्पलेन व्याख्यातम् *<ref>* द्रष्टव्या अ. पु, १०१३ पृ.१२ पं.।</ref> ।दग्धज्वलिनधूमितदिग्भवस्त्रविधो रविदीप्तः ।</br> पराशरः ।</small> {{bold|<poem>{{gap}}अङ्गारिण्यर्कनिर्मुक्ता दीप्ता यस्यां दिवाकरः । {{gap}}प्रधूमितैष्यसूर्यादिशान्ताः पञ्चेतरा दिशः ॥</poem>}} <small>वसन्तराजस्तु ।</small> {{bold|<poem>दिग्धा दिगुक्ता दिननाथमुक्ता विवस्वदीप्ता भवति प्रदीप्ता । सा धूमिता यां सविता प्रयातः शेषा दिशस्ताः किल पञ्च शान्ताः ॥ दग्धा दिगैशी ज्वलिता दिगैन्द्री धूमान्विता वाऽनलदिक् प्रभाते । प्रत्यह्नि चैव प्रहराष्टकेषु भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥ अर्धे दिनस्य प्रहरेऽवशिष्टे यावन्निशायाः प्रहरार्धमाद्यम् । स्यात् पश्चिमा सा रविणा च गूढा गम्योषिते धूमितभस्मवत्यौ ॥ ईदृशं त्रिषुवतोर्द्वयोर्भवेद्दक्षिणायनदिने तु शाङ्करी । पावकी ज्वलति चोत्तरायणे भस्मधूमसहिते तु पार्श्वयोः ॥ अन्यत्र संक्रान्तिचतुष्टयात् तु भोगः स्वबुद्ध्या ककुभां विभाव्यः । चलो रविः सन्ततमेव याति यस्या दिशः सौम्ययमाधिवासे ॥</poem>}} {{rule}}<noinclude></noinclude> e9cly0u7tllyoflb4w3v2w0w0k89ixe पृष्ठम्:अद्भुतसागरः.djvu/५८० 104 127355 348393 348200 2022-08-29T04:56:20Z Priyanka hegde 7796 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Priyanka hegde" />{{rh|center=सर्वशाकुनाद्भुतावर्त्तः ।|right=५७३}}</noinclude>{{bold|<poem>प्रत्येकमेवं सततं सुमेरोर्यद्दक्षिणाभ्यागमनेन सर्पन् । दिवारजन्योः प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥ दक्षिणायनदिने तु शाङ्करी पावकी ज्वलति चोत्तरायणे ।</poem>}} <small>इति च स्थूलंतरमुक्तम् ।</br></small> <small>वस्तुतस्तु-औदयिकविषुवस्थानाद्दक्षिणोत्तरयोः सार्धद्वाविंशतितमक्रान्त्वंशभोगदिनादारभ्य चतुर्विंशत्यंशपरिमितं दक्षिणोत्तरपरमक्रान्तिद्वयपूरकं सार्धांशभोगदिनपर्यन्तं विपरीतायने नान्ये । पुनः सार्धक्रान्त्यंशप्रतिलोमभोगदिनपर्यन्तं क्रमेणाग्नेयीशान्यौ ज्वलतः । यतः षष्ट्यधिकांशशतत्रयपरिमितस्य भचक्रास्याष्टमो भागः पञ्चचत्वारिंशदंश। दिक्परिमाणमिति । एवं पञ्चविधो दैघदीप्तः । स्वदक्षिणगतिचेष्टितैर्गति चेष्टदीप्तौ । शुष्कवृक्षादिगतः स्थानदीप्तः । इङ्गिताकारैरवगम्य क्रूरान्तःकरण आश्रयदीप्त: । दुःश्रुतिरुतः स्वरदीप्तः । इति पञ्चविधः क्रियादीप्तोऽपि । उक्तविपरीतोऽपि दशविधः शान्तो भवति ।</small></br> <small>वसन्तराजस्तु ।</small> {{bold|<poem>आभस्मिता याः ककुभः समस्ताः धिष्ण्यादिदोषै रहितश्च कालः । अवामचेष्टागतिरप्यवामाभावः प्रसन्नो मधुरो विरावः ॥ स्थानं मनोहारि तदेव दैवं सप्तप्रकारं कथयन्ति शान्तम् । सप्तप्रकारं पुनरेतदेव वहन्ति दीप्तं विपरीतभावात् ॥ एषां च मध्यात् ककुभादिकानां जातेषु शान्तेष्वधिकाधिकेषु । शुभं नराणामधिकाधिकं स्यात् तद्वत् प्रदीप्तेष्वशुभं प्रदीप्तम् ॥</poem>}} <small>पराशरः ।</small> {{bold|<poem>दग्धवक्रान्तराच्छिन्नशुष्ककण्टकिवृक्षगाः । अश्मनिम्बकपालाशसिकताकेशभस्मसु ॥ श्मशानाङ्गारवल्मीकविषमोखरसानुषु । जीर्णशीर्णाशुचिभ्रष्टदेशस्था दीसंज्ञिताः ॥ मनोज्ञस्निग्धहरितक्षीरिपुष्पतरुस्थिताः । समप्रशस्तभूमिष्ठाः शान्ताः स्युर्मृगपक्षिणः ॥</poem>}}<noinclude></noinclude> onmn650frlcpnt9qq9kimp4a4cnfoef पृष्ठम्:अद्भुतसागरः.djvu/७३४ 104 127509 348436 345482 2022-08-29T06:02:12Z Sumanta Pramanik1 7729 proofread-page text/x-wiki <noinclude><pagequality level="1" user="Srkris" /></noinclude>अद्भुतसागरे या दिवमन्वावर्त्तते सा सूर्यमन्वावर्त्तते । यत्र रुधिरास्थि शिरोबालमांसासृक्पाप्तुकर्दमपूयास्थां तु वृष्टयो भवन्ति । दिवोल्का- पातः । अपर्वणि राहुदर्शनम् । आदित्ये छिद्रं दृश्यते । दिवा तारका दृश्यन्ते आदित्ये कबन्धो दृश्यते । अदित्ये केतुर्दृश्यते । अनाभ्रा वृष्टिदृश्यते । नक्तमिन्द्रधनुश्चतुर्विक्षु दृश्यते । अन्यानि बहूनि दिव्यान्युत्पातानि दृश्यन्ते । तेषु नरपतेर्वधमादिशेत् सौर्य स्थालीपाकं श्रपयित्वा-सूर्याय स्वाहा । सूर्य इदं शमतु स्वाहा । परमात्मने स्वाहा । उदुत्यम्-चित्रम्" इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् । आकृष्णेन - इति मन्त्रेण प्रभूतान्नकनकधान्यमहीदक्षिणादानै: संपद्यते शुभमिति । अविज्ञाताद्भुतदर्शने पयोघृतादिभिर्दोषशान्तये प्राजापत्यवैष्णवरौद्रस्थालीपाकं श्रपयित्वा- प्रजापतये स्वाहा । विष्णोरराटमसि एष ते रुद्र-इति यथासंण्यमहाव्याहृतिभिश्च सर्वेष्वद्भुतेषु जुहुयात् । काण्डात् काण्डात् प्ररोहन्ति इति मन्त्रेण अनड्वाहं रजतं ताम्रं दक्षिणां दद्यात् । ततः सम्पद्यते शुभमिति । दिव्यान्तरीक्षभौमानामद्भुतदर्शने दोषप्रशान्तये ग्रहशान्तिं प्रयोजयेत् । ततः संपद्यते शुभमति । शान्तिः पड्विशब्राह्मणे । अथातोऽद्भुतानां कर्मणां शान्तिं व्याख्यास्यामः | पलशानां समिधामष्टसहस्रेण जुहुयादैन्द्रयाम्यवरुणधनदाग्नेयवायव्यसौम्य वैष्णवेष्वष्टस्वादौ - इन्द्रायेन्दो मरुत्वते नाके सुपर्णमनुपर्यन्तं घृतवती * वाजसनेविसंहितायाम् ७ अ. ४१-४२ क. । + वाजसनेविसंहितायाम् ५ अ. २१ क. । + वाजनेयिसंहितायाम् ३ अ ५७क. । ६ वाजसनेयिसंहितायाम् १३ अ. २० क. | अस्य मूलग्रन्थानुलब्धेर्यायातथ्यमेव रक्षितम् ।<noinclude></noinclude> bnqqrz0j10rghtjs83221h3t9rgz7ay 348437 348436 2022-08-29T06:02:40Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>अद्भुतसागरे । या दिवमन्वावर्त्तते सा सूर्यमन्वावर्त्तते । यत्र रुधिरास्थि शिरोबालमांसासृक्पाप्तुकर्दमपूयास्थां तु वृष्टयो भवन्ति । दिवोल्का- पातः । अपर्वणि राहुदर्शनम् । आदित्ये छिद्रं दृश्यते । दिवा तारका दृश्यन्ते आदित्ये कबन्धो दृश्यते । अदित्ये केतुर्दृश्यते । अनाभ्रा वृष्टिदृश्यते । नक्तमिन्द्रधनुश्चतुर्विक्षु दृश्यते । अन्यानि बहूनि दिव्यान्युत्पातानि दृश्यन्ते । तेषु नरपतेर्वधमादिशेत् सौर्य स्थालीपाकं श्रपयित्वा-सूर्याय स्वाहा । सूर्य इदं शमतु स्वाहा । परमात्मने स्वाहा । उदुत्यम्-चित्रम्" इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् । आकृष्णेन - इति मन्त्रेण प्रभूतान्नकनकधान्यमहीदक्षिणादानै: संपद्यते शुभमिति । अविज्ञाताद्भुतदर्शने पयोघृतादिभिर्दोषशान्तये प्राजापत्यवैष्णवरौद्रस्थालीपाकं श्रपयित्वा- प्रजापतये स्वाहा । विष्णोरराटमसि एष ते रुद्र-इति यथासंण्यमहाव्याहृतिभिश्च सर्वेष्वद्भुतेषु जुहुयात् । काण्डात् काण्डात् प्ररोहन्ति इति मन्त्रेण अनड्वाहं रजतं ताम्रं दक्षिणां दद्यात् । ततः सम्पद्यते शुभमिति । दिव्यान्तरीक्षभौमानामद्भुतदर्शने दोषप्रशान्तये ग्रहशान्तिं प्रयोजयेत् । ततः संपद्यते शुभमति । शान्तिः पड्विशब्राह्मणे । अथातोऽद्भुतानां कर्मणां शान्तिं व्याख्यास्यामः | पलशानां समिधामष्टसहस्रेण जुहुयादैन्द्रयाम्यवरुणधनदाग्नेयवायव्यसौम्य वैष्णवेष्वष्टस्वादौ - इन्द्रायेन्दो मरुत्वते नाके सुपर्णमनुपर्यन्तं घृतवती * वाजसनेविसंहितायाम् ७ अ. ४१-४२ क. । + वाजसनेविसंहितायाम् ५ अ. २१ क. । + वाजनेयिसंहितायाम् ३ अ ५७क. । ६ वाजसनेयिसंहितायाम् १३ अ. २० क. | अस्य मूलग्रन्थानुलब्धेर्यायातथ्यमेव रक्षितम् ।<noinclude></noinclude> ttob9vqq8m3t6rj51pw4vco7872hxdr पृष्ठम्:अद्भुतसागरः.djvu/७३५ 104 127510 348439 345483 2022-08-29T06:14:04Z Sumanta Pramanik1 7729 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Sumanta Pramanik1" /></noinclude>मिश्रकाद्भुतावर्त्तः । भुवनानाम भिश्रियोर्वी' - अभित्य देवं सवितारमण्यो- अग्निदूतं वृणीमहे वातवा आवातभेषजं सोमं राजानं वरुणमिदं विष्णुविर्चक्रमे इत्येतानि सामान्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्तिवाचनं हैषां भवति स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिरित्यपुवाजिनं देवज्ञतमायुर्विश्वायुः शतं जीव शरदो वर्धमान इत्येतैः सम्भाराणामुपस्थापनं कृत्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति स्वस्ति हैषां भवति देवाश्व असुराश्चेषु लोकेषु स्पर्धन्ते देवाः प्रजापतिमुपाधानास्तेभ्य एतां दैवीं शान्ति प्रयच्छत्येतच्छन्त्यैकया असुरानभ्यजनयँस्ततो देवा अभवन् सुराभवत्यात्मना परस्य भ्रातृभ्यो भवति य एवं वेद । अथ पूर्वाह्न एव प्रातराहुतिं हुत्वा दर्भान् वीरसान् सर्विषा फलवतोमपामार्गशिरीषमित्येतान्याहरेदाहारयेद्वास्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोज्ज्वललक्षणमुपलिप्य आलिख्याद्भिरभ्युक्ष्याग्निमुपसमाधाय नित्यतनोदनकुशरयवागूरत्नपायसदधिक्षिस्तृतपायसमिति घृतोत्तराः पृथक् पृथक् चरवः सर्वेषां वा पायसाः । स प्राचीं दिशमन्वावर्त्तते । अथ यदाऽस्य मणिमणिककुम्भानां दरणमनायासो राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वज गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वा प्रम्रियन्ते इत्येवमादीनि तानीन्द्रदैवतानि तत्र प्रायश्चित्तानि भवन्ति । इन्द्रायेन्दो मरुत्वते - *इति स्थालीपाकं हुत्वा पञ्चमिशज्यापुतिभिर्जुहोति । इन्द्राय स्वाहा । शचीपतये स्वाहा । वज्रपाणये स्वाहा । ईश्वराय स्वाहा । सर्वपापप्रशमनाय स्वाहा - इति व्याहृतिभिर्हुत्वा साम गायेत् । ऋग्वेदसंहितायाम् ७ अष्टके ३ अ. ६४ सू. २२ ऋक् ।<noinclude></noinclude> n3vb8c70ehcs1wa4u1kxvruqutfuqo4 रुद्राष्टाध्यायी 0 129601 348458 348216 2022-08-29T11:26:35Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">अध्यायः १ <ref>[http://puranastudy.ultimatefreehost.in/pur_index9/gana.htm गण उपरि टिप्पणी]</ref><ref>वासं २३.१९</ref>ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँ हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। <ref>[https://vipin48.tripod.com/pur_index11/chhanda1.h१९tm छन्दोपरि टिप्पणी]</ref>गा॑य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॑ह॒त्यु॒ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा <ref>वासं [https://sa.wikisource.org/s/1zez २३.३३]</ref>।। द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः । विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ।। स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।। <ref>वासं [https://sa.wikisource.org/s/1zc6 ३४.१]</ref>यज्जाग्र॑तो दू॒रमुदैति दैवं॒ तदु॑ सु॒प्तस्य॒ तथैवैति । दू॑रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ <ref>शिवसंकल्पजापेन समाधिं मनसो लभेत् । - अग्निपुराणम् [https://sa.wikisource.org/s/4nn २६०.७४]</ref>शि॒वसं॑कल्पमस्तु ।। येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ । यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् । येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः । यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। सु॑षार॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑न्नेनी॒यते॒ ऽभीशु॑भिर्वा॒जिन॑ इव । हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। अध्यायः २ <ref>वासं [https://sa.wikisource.org/s/1zbx ३१.१]</ref>स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिँ॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।। पुरु॑ष ए॒वेदँ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।। त्रि॒पादू॒र्ध्व उऐ॒त्पुरु॑षः॒ पादो॑ स्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ।। तस्मा॑द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।। तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् । प॒शूँस्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।। तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छन्दाँ॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।। तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।। तं य॒ज्ञं ब॒र्हिषि प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।। यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ।। ब्रा॑ह्म॒णो॑ स्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याँ शू॒द्रो अ॑जायत ।। च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।। नाभ्या॑ आसीद॒न्तरि॑क्षँ शी॒र्ष्णो द्यौः॒ सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।। यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॑स॒न्तो॑ स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।। स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ।। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।। वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् । तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒ते य॑नाय ।। प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते । तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।। यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।। रु॒चं ब्रा॒ह्म्यं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ।। श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्ता॑म् । इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ।। अध्यायः ३ <ref> वासं [https://sa.wikisource.org/s/1zct १७.३३]</ref>आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तँ सेना॑ ऽअजयत्सा॒कमिन्द्रः॑ ।। सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।। स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सँ॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।। बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑नप॒बाध॑मानः । प्र॑भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।। ब॑लविज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।। गो॑त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मँ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रँ॑ सखायो॒ अनु॒ सँ र॑भध्वम् ।। अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो द॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॑श्च्यव॒नः पृ॑तना॒षाड॑यु॒ध्यो॒ स्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ।। इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ।। इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुताँ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।। उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनाँ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ।। अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ।। अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ।। अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिते । गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ।। प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ सन्तु बा॒हवो॑ नाधृ॒ष्या यथास॑थ ।। असौ॒ या सेना॑ मरुतः॒ परे॑षामभ्यैति न॒ ओज॑सा॒ स्पर्ध॑माना । तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ।। यत्र॑ वाणाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्र॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ।। मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ।। अध्यायः ४ <ref>वासं [https://sa.wikisource.org/s/1zf3 ३३.३०]</ref>वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ।। उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ।। येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ।। दै॑व्यावध्वर्यू॒ आ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे । तं प्र॒त्नथा॑ । अ॒यं वे॒नः । चि॒त्रम्दे॒वाना॑म् ।। आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ।। यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।। त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तँ॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।। तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ।। बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ द्धा दे॑व म॒हाँ अ॑सि ।। बट्सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि । म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।। श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।। अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरँह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॑ ।। आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॑र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। अध्यायः ५ <ref> वासं [https://sa.wikisource.org/s/1zd7 १६.१]</ref>नम॑स्ते रुद्र <ref>[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यु उपरि टिप्पणी]</ref>म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।। या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒न्वा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।। यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ।। शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् ।। अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दै॑व्यो भि॒षक् । अहीँ॑श्च॒ सर्वा॑न्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॑ ध॒राचीः॒ परा॑ सुव ।। असौ॒ यस्ता॒म्रो<ref>[https://vedastudy.wixsite.com/puranastudy/about-4 ताम्र उपरि टिप्पणी]</ref> अ॑रु॒ण उ॒त ब॒भ्रुः<ref>[http://puranastudy.000space.com/pur_index20/babhru.htm बभ्रु उपरि टिप्पणी]</ref> सु॑म॒ङ्गलः॑ । ये चै॑नँ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो वै॑षाँ॒ हेड॑ ईमहे ।। असौ॒ यो॑ व॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उतैनं गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः॒ स दृ॒ष्तो मृ॑डयाति नः ।। नमो॑ स्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ हं तेभ्यो॑ करं॒ नमः॑ ।। प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।। विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ वाण॑वाँ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ।। परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ।। अ॑व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।। नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ।। मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । मा नो॑ वी॒रान्रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ।। नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नम्परि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ।। नमो॑ बभ्लु॒शाय॑ व्या॒धिने न्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒वना॑नां॒ पत॑ये॒ नमः॑ ।। नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौ॑षधीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उच्चैर्घोषायाक्र॒न्द�॑ते पत्ती॒नां पत॑ये॒ नमः॑ ।। नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नम्नि॑चे॒रवे॑ परिच॒राया�नां॒ पत॑ये॒ नमः॑ ।। नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ सि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ।। नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मध्ब्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो स्य॑द्भ्यश्च वो॒ नमः॑ ।। नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ।। नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो श्वे॒भ्यो श्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ।। नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नम्गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ।। नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒तेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ।। नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः कु॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ।। नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमो ग्र्या॑य च प्रथ॒माय॑ च ।। नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॑य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च बु॒ध्न्या॑य च ।। नमः॒ सोम्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च ।। नमो॒ वन्या॑य च॒ कक्ष्ण्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ।। नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्याय॑ चाहन॒न्या॑य च ।। नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या॑य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॑य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॑य॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। नमः॑ शं॒गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ।। नमः॒ पार्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ पेन्या॑य च ।। नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ।। नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॑य च निवे॒ष्या॑य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमः॑ पाँस॒व्या॑य च रज॒स्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्यस्च॑ वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ।। द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित । आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ नः॒ किं च॒नाम॑मत् ।। इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॑र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ न्यम॒स्मन्नि व॑पन्तु॒ ताः ।। स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे॒ न्तरि॑क्षे भ॒वा अधि॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑ रु॒द्रा उपा॑श्रिताः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये प॒थां प॑थि॒रक्ष॑स ऐलबृ॒दा आ॑यु॒र्युधः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये न्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये ए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये॒ न्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६६ अध्यायः ६ <ref>वासं [https://sa.wikisource.org/s/1zd9 ३.५६]</ref>व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ।। ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ । ए॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ।। अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यद्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त् ।। भे॑ष॒जम॑सि भेष॒जं गवे श्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै ।। त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॑र्वारु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् । त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॑र्वारु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ।। ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तो ती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कत्ति॑वासा॒ अहिँ॑सन्नः शि॒वो ती॑हि ।। त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ।। शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । नि व॑र्तयाम्युषे॒ न्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।।६३ अध्यायः ७ <ref> वासं [https://sa.wikisource.org/s/1zdb ३९.७]</ref>उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॑न्तश्च॒ धुनि॑श्च । सा॑स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ।। अ॒ग्निँ हृद॑येना॒शनिँ॑ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना । श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।। उ॒ग्रं लोहि॑तेन मि॒त्रँ सौ॑व्रत्येन रु॒द्रं दौ॑र्व्रत्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ । भ॒वस्य॒ कण्ठँ॑ रु॒द्रस्या॑न्तःपा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ।। लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑ । माँ॒सेभ्यः॒ स्वाहा॑ माँ॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ । रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।। आ॑या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ । शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।। तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑भेष॒जाय॒ स्वाहा॑ ।। य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ।। अध्यायः ८ <ref>वासं [https://sa.wikisource.org/s/1zdf १८.१]</ref>वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। प्रा॒णश्च॑ मे ऽपा॒नश्च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ओज॑स्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ङ्गा॑नि च॒ मे स्था॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे ऽम॑श्च॒ मे ऽम्भ॑श्च मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ऋ॒तं च॒ मे ऽमृतं॑ च॒ मे य॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे जैत्रं च म औद्भिद्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।। र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मे क्षि॑तं च॒ मे ऽन्नं॑ च॒ मे क्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे॒ क्ळृ॒प्तं च॑ मे क्लृ॒प्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मे ऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मे ऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। पृ॑थि॒वी च॑ म॒ इन्द्र॑श्च॒ मे ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अँ॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा॑भ्यश्च॒ मे ऽधि॑पतिश्च म उपाँ॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवायश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। आ॑ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मे ऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मे ऽवभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे द्यौश्च मे॒ ङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। व्र॒तं च॑ म ऽऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मे ऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विँशतिश्च म॒ एक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑�श्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ एक॑त्रिँशच्च म॒ एक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। चत॑स्रश्च मे ऽष्टौ च मे ऽष्टौ च मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँश॒तिश्च॑ मे॒ ऽष्टाविँ॑शतिश्च मे॒ ऽष्टाविँ॑�श्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च॑ मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। प॑ष्ठ॒वाट्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे ऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाह्ने॒ स्वाहा॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑विनँ॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ।। आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पताँ॒ स्व॑र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । स्तोम॑श्च यजुश्च ऋक्च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ । स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट्स्वाहा॑ ।। </span></poem> gmimvces2qzwzzwshdqu4x42wv5jtwn 348459 348458 2022-08-29T11:44:47Z Puranastudy 1572 wikitext text/x-wiki <poem><span style="font-size: 14pt; line-height: 200%">अध्यायः १ <ref>[http://puranastudy.ultimatefreehost.in/pur_index9/gana.htm गण उपरि टिप्पणी]</ref><ref>वासं २३.१९</ref>ग॒णानां॑ त्वा ग॒णप॑तिँ हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑तिँ हवामहे नि॒धीनां॑ त्वा निधि॒पतिँ॑ हवामहे वसो मम । आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।। <ref>[https://vipin48.tripod.com/pur_index11/chhanda1.h१९tm छन्दोपरि टिप्पणी]</ref>गा॑य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह । बृ॑ह॒त्यु॒ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा <ref>वासं [https://sa.wikisource.org/s/1zez २३.३३]</ref>।। द्विप॑दा॒ याश्चतु॑ष्पदा॒स्त्रिप॑दा॒ याश्च॒ षट्प॑दाः । विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ।। स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः । पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।। <ref>वासं [https://sa.wikisource.org/s/1zc6 ३४.१]</ref>यज्जाग्र॑तो दू॒रमुदैति दैवं॒ तदु॑ सु॒प्तस्य॒ तथैवैति । दू॑रंग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ <ref>शिवसंकल्पजापेन समाधिं मनसो लभेत् । - अग्निपुराणम् [https://sa.wikisource.org/s/4nn २६०.७४]</ref>शि॒वसं॑कल्पमस्तु ।। येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑ । यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्व॑म् । येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। यस्मि॒न्नृचः॒ साम॒ यजूँ॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः । यस्मिँ॑श्चि॒त्तँ सर्व॒मोतं॑ प्र॒जानं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। सु॑षार॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑न्नेनी॒यते॒ ऽभीशु॑भिर्वा॒जिन॑ इव । हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑कल्पमस्तु ।। अध्यायः २ <ref>वासं [https://sa.wikisource.org/s/1zbx ३१.१]</ref>स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् । स भूमिँ॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।। पुरु॑ष ए॒वेदँ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।। त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ स्ये॒हाभ॑व॒त्पुनः॑ । ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ।। तस्मा॑द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।। तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् । प॒शूँस्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।। तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे । छन्दाँ॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।। तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।। तं य॒ज्ञं ब॒र्हिषि प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।। यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ।। ब्रा॑ह्म॒णो॑ स्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याँ शू॒द्रो अ॑जायत ।। च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत । श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।। नाभ्या॑ आसीद॒न्तरि॑क्षँ शी॒र्ष्णो द्यौः॒ सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।। यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॑स॒न्तो॑ स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।। स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ।। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।। अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।। वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् । तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒ते य॑नाय ।। प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते । तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।। यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।। रु॒चं ब्रा॒ह्म्यं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ।। श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्ता॑म् । इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ।। अध्यायः ३ <ref> वासं [https://sa.wikisource.org/s/1zct १७.३३]</ref>आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नो ऽनिमि॒ष ए॑कवी॒रः श॒तँ सेना॑ ऽअजयत्सा॒कमिन्द्रः॑ ।। सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।। स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सँस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । सँ॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।। बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑नप॒बाध॑मानः । प्र॑भ॒ञ्जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।। ब॑लविज्ञा॒य स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ।। गो॑त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मँ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रँ॑ सखायो॒ अनु॒ सँ र॑भध्वम् ।। अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो द॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॑श्च्यव॒नः पृ॑तना॒षाड॑यु॒ध्यो॒ ऽस्माकँ॒ सेना॑ अवतु॒ प्र यु॒त्सु ।। इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म् ।। इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुताँ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ।। उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनाँ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषाः॑ ।। अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ।। अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ।। अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सँशिते । गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ।। प्रेता॒ जय॑ता नर॒ इन्द्रो॑ वः॒ शर्म॑ यच्छतु । उ॒ग्रा वः॑ सन्तु बा॒हवो॑ ऽनाधृ॒ष्या यथास॑थ ।। असौ॒ या सेना॑ मरुतः॒ परे॑षामभ्यैति न॒ ओज॑सा॒ स्पर्ध॑माना । तां गू॑हत॒ तम॒साप॑व्रतेन॒ यथा॒मी अ॒न्यो अ॒न्यं न जा॒नन् ।। यत्र॑ वाणाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्र॒ इन्द्रो॒ बृह॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ।। मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ।। अध्यायः ४ <ref>वासं [https://sa.wikisource.org/s/1zf3 ३३.३०]</ref>वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ।। उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यँ॒ स्वाहा॑ ।। येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ।। दै॑व्यावध्वर्यू॒ आ ग॑तँ॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञँ सम॑ञ्जाथे । तं प्र॒त्नथा॑ । अ॒यं वे॒नः । चि॒त्रम्दे॒वाना॑म् ।। आ न॒ इडा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ।। यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।। त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तँ॒ सं ज॑भार । य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।। तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॑न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ।। बण्म॒हाँ अ॑सि सूर्य॒ बडा॑दित्य म॒हाँ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ ऽद्धा दे॑व म॒हाँ अ॑सि ।। बट्सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि । म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ।। श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत । वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ।। अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरँह॑सः पिपृ॒ता निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः॑ ।। आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॑र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ।। अध्यायः ५ <ref> वासं [https://sa.wikisource.org/s/1zd7 १६.१]</ref>नम॑स्ते रुद्र <ref>[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%ae%e0%a4%a5-%e0%a4%ae%e0%a4%af/%e0%a4%ae%e0%a4%a8%e0%a5%8d%e0%a4%af%e0%a5%81/ मन्यु उपरि टिप्पणी]</ref>म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑ । बा॒हुभ्या॑मु॒त ते॒ नमः॑ ।। या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी । तया॑ नस्त॒न्वा॒ शंत॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।। यामिषुं॑ गिरिशन्त॒ हस्ते॑ बि॒भर्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिँ॑सीः॒ पुरु॑षं॒ जग॑त् ।। शि॒वेन॒ वच॑सा त्वा गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मँ सु॒मना॒ अस॑त् ।। अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दै॑व्यो भि॒षक् । अहीँ॑श्च॒ सर्वा॑न्ज॒म्भय॒न्त्सर्वा॑श्च यातुधा॒न्यो॑ ध॒राचीः॒ परा॑ सुव ।। असौ॒ यस्ता॒म्रो<ref>[https://vedastudy.wixsite.com/puranastudy/about-4 ताम्र उपरि टिप्पणी]</ref> अ॑रु॒ण उ॒त ब॒भ्रुः<ref>[http://puranastudy.000space.com/pur_index20/babhru.htm बभ्रु उपरि टिप्पणी]</ref> सु॑म॒ङ्गलः॑ । ये चै॑नँ रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शो वै॑षाँ॒ हेड॑ ईमहे ।। असौ॒ यो॑ व॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उतैनं गो॒पा अ॑दृश्र॒न्नदृ॑श्रन्नुदहा॒र्यः॒ स दृ॒ष्तो मृ॑डयाति नः ।। नमो॑ स्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ हं तेभ्यो॑ करं॒ नमः॑ ।। प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्न्यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।। विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ वाण॑वाँ उ॒त । अने॑शन्नस्य॒ या इष॑व आ॒भुर॑स्य निषङ्ग॒धिः ।। या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒स्मान्वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ भुज ।। परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ।। अ॑व॒तत्य॒ धनु॒ष्ट्वँ सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।। नम॑स्त॒ आयु॑धा॒याना॑तताय धृ॒ष्णवे॑ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।। मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ।। मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । मा नो॑ वी॒रान्रु॑द्र भा॒मिनो॑ वधीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ।। नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑ श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नम्परि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमः॑ ।। नमो॑ बभ्लु॒शाय॑ व्या॒धिने न्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्यै॒वना॑नां॒ पत॑ये॒ नमः॑ ।। नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौ॑षधीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उच्चैर्घोषायाक्र॒न्द�॑ते पत्ती॒नां पत॑ये॒ नमः॑ ।। नमः॑ कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नम्नि॑चे॒रवे॑ परिच॒राया�नां॒ पत॑ये॒ नमः॑ ।। नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒यिभ्यो॒ जिघाँ॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ सि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नमः॑ ।। नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मध्ब्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो स्य॑द्भ्यश्च वो॒ नमः॑ ।। नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नमः॒ शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमः॑ ।। नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो श्वे॒भ्यो श्व॑पतिभ्यश्च वो॒ नमो॒ नम॑ आव्या॒धिनी॑भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्यस्तृँह॒तीभ्य॑श्च वो॒ नमः॑ ।। नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नम्गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमः॑ ।। नमः॒ सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒तेभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नमः॑ ।। नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः कु॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्यः॑ पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नमः॑ श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नमः॑ ।। नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमो॒ नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च ।। नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरिश॒याय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च ।। नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒वृधे॑ च॒ नमो ग्र्या॑य च प्रथ॒माय॑ च ।। नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॑य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च ।। नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च बु॒ध्न्या॑य च ।। नमः॒ सोम्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च ।। नमो॒ वन्या॑य च॒ कक्ष्ण्या॑य च॒ नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभे॒दिने॑ च ।। नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च॒ नमो॑ दुन्दु॒भ्याय॑ चाहन॒न्या॑य च ।। नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च ।। नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॒ काट्या॑य च॒ नीप्या॑य च॒ नमः॒ कुल्या॑य च सर॒स्या॑य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च ।। नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वीध्र्या॑य चात॒प्या॑य च॒ नमो॒ मेघ्या॑य च च विद्यु॒त्या॑य॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च ।। नमो॒ वात्या॑य च॒ रेष्म्या॑य च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च॒ नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च ।। नमः॑ शं॒गवे॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॑ ।। नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च ।। नमः॒ पार्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॒ शष्प्या॑य च॒ पेन्या॑य च ।। नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च॒ नमः॑ किँशि॒लाय॑ च क्षय॒णाय॑ च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च ।। नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॑य च निवे॒ष्या॑य च॒ नमः॒ काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमः॑ पाँस॒व्या॑य च रज॒स्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। नमः॑ प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्यस्च॑ वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्यः॑ ।। द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित । आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ नः॒ किं च॒नाम॑मत् ।। इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः । यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॑र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ न्यम॒स्मन्नि व॑पन्तु॒ ताः ।। स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे॒ न्तरि॑क्षे भ॒वा अधि॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑ रु॒द्रा उपा॑श्रिताः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नील॑ग्रीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑माच॒राः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये प॒थां प॑थि॒रक्ष॑स ऐलबृ॒दा आ॑यु॒र्युधः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिणः॑ । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये न्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। ये ए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाँ॑ सहस्रयोज॒ने व॒ धन्वा॑नि तन्मसि ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये॒ न्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। नमो॑ स्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः । तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ वन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।।६६ अध्यायः ६ <ref>वासं [https://sa.wikisource.org/s/1zd9 ३.५६]</ref>व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ।। ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ । ए॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ।। अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यद्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त् ।। भे॑ष॒जम॑सि भेष॒जं गवे श्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै ।। त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॑र्वारु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् । त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॑र्वारु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ।। ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तो ती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कत्ति॑वासा॒ अहिँ॑सन्नः शि॒वो ती॑हि ।। त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ।। शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिँसीः । नि व॑र्तयाम्युषे॒ न्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।।६३ अध्यायः ७ <ref> वासं [https://sa.wikisource.org/s/1zdb ३९.७]</ref>उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॑न्तश्च॒ धुनि॑श्च । सा॑स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ।। अ॒ग्निँ हृद॑येना॒शनिँ॑ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना । श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।। उ॒ग्रं लोहि॑तेन मि॒त्रँ सौ॑व्रत्येन रु॒द्रं दौ॑र्व्रत्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ । भ॒वस्य॒ कण्ठँ॑ रु॒द्रस्या॑न्तःपा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ।। लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑ । माँ॒सेभ्यः॒ स्वाहा॑ माँ॒सेभ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ । रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।। आ॑या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ । शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।। तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑भेष॒जाय॒ स्वाहा॑ ।। य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ।। अध्यायः ८ <ref>वासं [https://sa.wikisource.org/s/1zdf १८.१]</ref>वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। प्रा॒णश्च॑ मे ऽपा॒नश्च॑ मे व्या॒नश्च॒ मे ऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ओज॑स्च मे॒ सह॑श्च म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे ङ्गा॑नि च॒ मे स्था॑नि च मे॒ परूँ॑षि च मे॒ शरी॑राणि च म॒ आयु॑श्च मे ज॒रा च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ज्यै॑ष्ठ्यं च मे॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे ऽम॑श्च॒ मे ऽम्भ॑श्च मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे वर्षि॒मा च॑ मे द्राघि॒मा च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ विश्वं॑ च मे॒ मह॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। ऋ॒तं च॒ मे ऽमृतं॑ च॒ मे य॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मे ऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे॒ लय॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मे ऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे॒ भग॑श्च मे॒ द्रवि॑णं च मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वसी॑यश्च मे॒ यश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे जैत्रं च म औद्भिद्यं च मे य॒ज्ञेन॑ कल्पन्ताम् ।। र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे पू॒र्णं च॑ मे पू॒र्णत॑रं च मे॒ कुय॑वं च॒ मे क्षि॑तं च॒ मे ऽन्नं॑ च॒ मे क्षु॑च्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॑ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे॒ क्ळृ॒प्तं च॑ मे क्लृ॒प्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मे ऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्याश्च॑ मे ऽकृष्टप॒च्याश्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ मे वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म इ॒त्या च॑ मे॒ गति॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। पृ॑थि॒वी च॑ म॒ इन्द्र॑श्च॒ मे ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे द्यौश्च म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। अँ॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा॑भ्यश्च॒ मे ऽधि॑पतिश्च म उपाँ॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवायश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। आ॑ग्रया॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऐन्द्रा॒ग्नश्च॑ मे म॒हावै॑श्वदेवश्च मे मरुत्व॒तीया॑श्च मे॒ निष्के॑वल्यश्च मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पत्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। स्रुच॑श्च मे चम॒साश्च॑ मे वाय॒व्या॑नि च मे द्रोणकल॒शश्च॑ मे॒ ग्रावा॑णश्च मे ऽधि॒षव॑णे च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च मे॒ वेदि॑श्च मे ब॒र्हिश्च॑ मे ऽवभृ॒तश्च॑ मे स्वगाका॒रश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे द्यौश्च मे॒ ङ्गुल॑यः॒ शक्व॑रयो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। व्र॒तं च॑ म ऽऋ॒तव॑श्च मे॒ तप॑श्च मे संवत्स॒रश्च॑ मे ऽहोरा॒त्रे ऊ॑र्वष्ठी॒वे बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। एका॑ च मे ति॒स्रश्च॑ मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे॒ पञ्च॑ च मे स॒प्त च॑ मे स॒प्त च॑ मे॒ नव॑ च मे॒ नव॑ च म॒ एका॑दश च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे स॒प्तद॑श च मे॒ नव॑दश च मे॒ नव॑दश च म॒ एक॑विँशतिश्च म॒ एक॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ त्रयो॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे॒ पञ्च॑विँशतिश्च मे स॒प्तविँ॑�श्च मे स॒प्तविँ॑शतिश्च मे॒ नव॑विँशतिश्च मे॒ नव॑विँशतिश्च म॒ एक॑त्रिँशच्च म॒ एक॑त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे॒ त्रय॑स्त्रिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। चत॑स्रश्च मे ऽष्टौ च मे ऽष्टौ च मे॒ द्वाद॑श च मे॒ द्वाद॑श च मे॒ षोड॑श च मे॒ षोड॑श च मे विँश॒तिश्च॑ मे विँशतिश्च मे॒ चतु॑र्विँशतिश्च मे॒ चतु॑र्विँश॒तिश्च॑ मे॒ ऽष्टाविँ॑शतिश्च मे॒ ऽष्टाविँ॑�श्च मे॒ द्वात्रिँ॑शच्च मे॒ द्वात्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे॒ षट्त्रिँ॑शच्च मे चत्वारिँ॒शच्च॑ मे चत्वारिँ॒शच्च॑ मे॒ चतु॑श्चत्वारिँशच्च मे॒ चतु॑श्चत्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे॒ ऽष्टाच॑त्वारिँशच्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। त्र्यवि॑श्च मे त्र्य॒वी च॑ मे दित्य॒वाट्च॑ मे दित्यौ॒ही च॑ मे पञ्चा॒विश्च॑ मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट्च॑ मे तुर्यौ॒ही च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। प॑ष्ठ॒वाट्च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मे ऽन॒ड्वाँश्च॑ मे धे॒नुश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम् ।। वाजा॑य॒ स्वाहा॑ प्रस॒वाय॒ स्वाहा॑पि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा॑ऽह॒र्पत॑ये॒ स्वाहाह्ने॒ स्वाहा॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनँशि॒नाय॒ स्वाहा॑विनँ॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । इ॒यं ते॒ राण्मि॒त्राय॑ य॒न्तासि॒ यम॑न ऊ॒र्जे त्वा॒ वृष्ट्यै॑ त्वा प्र॒जानां॒ त्वाधि॑पत्याय ।। आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पताँ॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां ब्र॒ह्मा य॒ज्ञेन॑ कल्पतां॒ ज्योति॑र्य॒ज्ञेन॑ कल्पताँ॒ स्व॑र्य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । स्तोम॑श्च यजुश्च ऋक्च॒ साम॑ च बृ॒हच्च॑ रथन्त॒रं च॑ । स्व॑र्देवा अगन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ वेट्स्वाहा॑ ।। </span></poem> am1kyf2t8ykbmr2up5l2utqjbis18zo पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३९ 104 129689 348372 348352 2022-08-28T12:08:47Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>तृतीयः सर्गः । 3. यद्वायमध्यपर एव विषावतारः सन्दर्शयन्निजममुं हृदि कालिमानम् । दिग्धो बहिः सततमब्धिकफेन पाण्डु- राविर्भवञ्जलनिधेर्हिमधामनामा ॥ १८ ॥ आहो स्वयं परिणतः शनकैर्विषात्मा राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः । इत्थं निरीक्ष्य निजतापकरं निशायां सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥ वाताशनैर्विषधरैः पथि चन्दनस्थै- र्भुक्तोज्झिता इव विषच्छुरिताः स्पृशन्तः । मन्दानिलाः सरसचन्दनगन्धगर्भा- स्तां मूर्छयन्ति हिमनिर्झरशीकरार्द्राः ॥ २० ॥ दोषार्थिनी कुमुदिनी विमुखी च मित्रे सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् । नो युज्यते तपति यत् प्रतिभुक्तदोषा मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥ चूताङ्कुराः स्मरशराः स्वयमेव नैव तेषां रसाः परिणताश्च त एवं मन्ये । यत् कोकिलास्तदुपभोगविशुद्धशब्दैः कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥ सा स्वस्ति कीर्तयति चन्द्रराभितप्ता २९ ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।<noinclude></noinclude> 1sq9ggz4ckfdqnxwe5gzb3olsd15crk पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५२ 104 129702 348371 2022-08-28T12:06:38Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>४२ भरतचरिते अदृष्टान्तमपि व्याप्तं दृश्यमध्यप्रमाणकम् | विपरीतमपि प्रेयः ससत्वमपि चञ्चलम् ॥ ३८ ॥ स्फीतजीवनमाशास्थनमम्बरोद्भारथपां वरम् । लघुकं सारसहितं रम्यं बहुपयोन्वितम् ॥ ६९ ॥ मन्ये यद्युदधिस्तावान्न शतांशमपि क्षमाः | पातुं बन्धुं लङ्घयितुं मुनिरामप्लवङ्गाः ॥ ७० ॥ मन्ये तद्भुवनं मातुंप्रबुद्धोडपि हरिः स्वयम् । पौरुषेणापि मानेन (न) क्षमः किंतुत क्रमैः ॥ ७१ ॥ यस्याद्यन्तौ परिच्छेत्तुं हरिर्ब्रह्मा च क्षमौ नक्षी | नूनं तस्यापि देवस्य पर्याप्तं मज्जनाय तत् ॥ ७२ ॥ न मुनेः श्रवसा धार्यं नोवरेणापि कस्यचित् | अदस्त्वमितमेवात्तदन्यन्मानसम्मितम् ॥ ७३ ॥ अधोभुवनमप्येतत्पातालादतिरिच्यते । हिमोदास्पदमेवेदमहिमोदास्पदं हि तत् ॥ ७४ | अनिर्मुषित पीयूषमनुद्धृतहिमाकरम् । इदमप्रोषितश्रीकमपूर्वमुदधेः पथः ॥ ७५ ॥ अक्षुण्णलघु तत्तोयमनुद्गालितनिर्मलम् । अवीजितहिमस्पर्शसंस्कृतरसावहम् ॥ ७६ ॥ दृष्ट्वा च तत् सगे गौरं यशः स्फीतमिवात्मनः । अवरुह्य रथात् सेना विश्रमायादिदेश सः ॥ ७७ अथाधिष्ठातृभिः सेनाः प्रष्ठानाहूय सत्वरम् । सरःपरिसरे तत्र यथास्थानं निवेशिताः ॥ ७८ ॥ १. 'वृत्तांहे' ख. पाठः.<noinclude></noinclude> myr525726ln25jvpnzakhoidbancxy0 पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४९ 104 129703 348373 2022-08-28T12:10:05Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>चतुर्थः सर्गः । अनतिक्रान्तमर्यादान् समृद्धबहुजीवनान् । स विडीरसंपूर्णानपश्य ग्रामवारिधीन || ३७ || स तेष्वात्मयशः क्षौमवर्यनस्तम्भसन्ततिम् । सप्ततन्तुशताकीर्णी मेने यूपपरम्पराम् ॥ ३८ ॥ इयमेवाग्रहीत् तेभ्यो विद्वद्दत्तमुपायनम् । फलमारामवल्लीनामाशिषां च विशां पतिः ॥ ३९ ॥ स बलाक्रान्तकाष्ठान्तः शरीरीव विभावसुः | आलोलहेतिसङ्घातस्ततो वनमगाहत ॥ ४० ॥ तद् वनं क्षुभितव्यालं वागुरारुडदिङ्मुखम् । कृतमेकपथं व्याघैः सेतुरुद्धमिवोदकम् ॥ ४१ ॥ वाममुत्क्षिप्य दोर्दण्डं सकोदण्डमुदाननाः | तस्मिन्नुच्चुक्रुशुर्व्याधाचालयन्तस्ततो मृगान् ॥ ४२ ॥ सिंहशार्दूलसारङ्गवराहशरभाम्भसि । हरन्तः प्राणशफरान् विविशुस्तस्य पत्रिणः ॥ ४३ ॥ नरेन्द्रवीतिहोत्रस्य हेतिवातेषु केवलम् । वनावनिविनिर्यातैः शरमैः शलभायितम् ॥ ४४ ।। एकैकया बाणसूच्या क्षरत्क्षतजसूत्रया । हारा इव मृगाः प्रोतास्तन रेजुः शतं शतम् ॥ ४५ ॥ निर्मिध हत्वा हर्यक्षं निर्गतस्तस्य मार्गणः | निर्यातानिव तत्प्राणानन्वेष्टुमविशन्महीम् ॥ ४६ ॥ पुण्डरीककुलं तेन गाढलग्नशिलीमुखम् । राजहंसेन सहसा लीलयैव निपातितम् ॥ ४७ ॥ १. 'स' ख. पाठः.<noinclude></noinclude> j7mu4zks6tihj5y1f2x7obsgr8ovs0t 348374 348373 2022-08-28T12:13:04Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>चतुर्थः सर्गः । अनतिक्रान्तमर्यादान् समृद्धबहुजीवनान् । स विद्वद्धीरसंपूर्णानपश्यद् ग्रामवारिधीन् || ३७ || स तेष्वात्मयशः क्षौमवर्यनस्तम्भसन्ततिम् । सप्ततन्तुशताकीर्णां मेने यूपपरम्पराम् ॥ ३८ ॥ इयमेवाग्रहीत् तेभ्यो विद्वद्दत्तमुपायनम् । फलमारामवल्लीनामाशिषां च विशां पतिः ॥ ३९ ॥ स बलाक्रान्तकाष्ठान्तः शरीरीव विभावसुः | आलोलहेतिसङ्घातस्ततो वनमगाहत ॥ ४० ॥ तद् वनं क्षुभितव्यालं वागुरारुडदिङ्मुखम् । कृतमेकपथं व्याघैः सेतुरुद्धमिवोदकम् ॥ ४१ ॥ वाममुत्क्षिप्य दोर्दण्डं सकोदण्डमुदाननाः | तस्मिन्नुच्चुक्रुशुर्व्याधाश्चालयन्तस्ततो मृगान् ॥ ४२ ॥ सिंहशार्दूलसारङ्गवराहशरभाम्भसि । हरन्तः प्राणशफरान् विविशुस्तस्य पत्रिणः ॥ ४३ ॥ नरेन्द्रवीतिहोत्रस्य हेतिव्रातेषु केवलम् । वनावनिविनिर्यातैः शरमैः शलभायितम् ॥ ४४ ।। एकैकया बाणसूच्या क्षरत्क्षतजसूत्रया । हारा इव मृगाः प्रोतास्तन रेजुः शतं शतम् ॥ ४५ ॥ निर्भिध हत्वा हर्यक्षं निर्गतस्तस्य मार्गणः | निर्यातानिव तत्प्राणानन्वेष्टुमविशन्महीम् ॥ ४६ ॥ पुण्डरीककुलं तेन गाढलग्नशिलीमुखम् । राजहंसेन सहसा लीलयैव निपातितम् ॥ ४७ ॥ १. 'स' ख. पाठः.<noinclude></noinclude> jf617x2n4jz7kfl8mr0ogbp7tikd086 पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५३ 104 129704 348375 2022-08-28T12:24:27Z Shardashah 5308 /* शोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="3" user="Shardashah" /></noinclude>पञ्चमः सर्गः | तन्निधानमपां प्राप्य जनता मुमुदे तथा । चातकालीय तृषिता साम्बुवाहं नमस्तलम् ॥ ७९ ॥ अथ राजाप्युपस्पृश्य कृत्वा माध्याह्विकीं क्रियाम् ! पपौ बिसरसोन्मिष्टां पयो हंस इवामलम् ॥ ८० ॥ तदनु सरसस्तीरे तस्मिन् मनोज्ञलतागृहे फणिपतिफगाभोगे तल्पे सुखासनमास्थितः । बलभरपरिभ्रान्तं पायो ददर्श विशां पति- मधुरिपुरिव क्षीराम्भोधेर्गिरि क्षुभितं पयः ॥ ८१ ॥ इति कृष्णविरचिते भरतचरिते चतुर्थः सर्गः ॥ अथ पञचमः सर्गः अथ मदस्रुतिशीकरवृष्टिभिः पृथुलपुष्करपूरितवारिभिः क्षणमपूरि सरोजमुन्नतै- रभिनवैर्जलदैरिव कुञ्जरैः ॥ १ ॥ निजकरोन्नमितैरमितैर्जलैः परिगलद्भिरनिक्षण मुक्षिताः । जलधरैः क्षरदम्बुभिरुक्षिताः क्षितिघरा दध रेजुले ॥ २ ॥ निखिलतापमुष्णरूचेर्महः शिशिरताभिव नेतुमभीन्छवः । उपरि चिक्षिपुरम्बु मुहुर्मुहु- र्निजकरेण निषीय करेणवः ॥ ३ ॥ १. 'स्थ' ख. पाट:. २. 'रवि' क. ख. पाठः, ४. 'रोन्नमितैरुपरि क्षणं क्षि' न. पाठ:. 30 ३. 'सु',<noinclude></noinclude> 5kix1xp8ajtdfu88xdb35tdt5cbo6zo पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५४ 104 129705 348376 2022-08-28T12:25:53Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>४४ भरतचरिते अथ महीलुठितैः कलुषीकृता स्थपुटभूषु परिस्खलनाकुला | उद्धिकल्पसगाहत तत् सरः सरिदिवोच्चरया तुरगावलिः ॥ ४ ॥ पृथुलकेवलपृष्ठनिषादिभिः परिजनैः परिषेवितपासवः । मृदु विरम्य विरम्य पयः पपुः श्रमविनिःश्वसितांन्यनु वाजिनः ॥ ५ ॥ अथ निदाघमहोष्मभरं वहन् विकसदम्बुजकान्तिकरैः करैः । अपिबदम्बु मुहुः स महाजनो रसमयं सविदेव धराश्रयम् ॥ ६ ॥ अथ वनं नवपुष्पगुणोज्ज्वलं सपदि बद्धशिलीमुखमण्डलम् | मधुरलक्ष्यत चापमित्रोहहन् बहुमतं सहकारिमनोभुवः ॥ ७ ॥ मृदुलकोकिलनादमनोहरा- चलितकोमलरक्तजपाधराः । बकुलकुड्मलकोमलकण्टकाः स्मरयशांसि जगुर्वनदेवताः ॥ ८ ॥ विरहिदृष्टिविषादिव बिभ्यता ममतया मधुना परिरक्षितुम् । १. 'तैरनु' ख. पाठ:.<noinclude></noinclude> dhwfej5dsk5yjjqk2q81bi9k2iw7znx पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५५ 104 129706 348377 2022-08-28T12:26:19Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>६ पञ्चमः सर्गः । अपिहिताः सहकारनवाङ्कुराः सपदि षट्पदनीलवरातिभिः ॥ ९ ॥ मृदुपलाशनखांन् विपिनश्रियः समभिरज्य मधुर्नवयात्रकैः । अकृत यावकशेपमित्र क्षिपन् कुसुमजालम शोकमहीरुहे ॥ १० ॥ अभिमताश्रिरभोग्यरसोदयाः सुमनसो बकुलत्य मधुव्रताः । न विजहुः पतिता इति केवलं रसवां रस एवं परं धनम् ॥ ११ ॥ मधुसभागममङ्गलदीपिका स्मरसुवर्णशिलीमुखसन्ततिः । (नव ? वन) भुवः पुलकावलिराबभौ कुसुमिता नवचम्पकमण्डली ॥ १२ ॥ मृदुलधौतधुनीघवलाम्बराः प्रकटिताचलतुङ्गकुचश्रियः । मधुसमागभसंभ्रममीक्षितुं हिमपटावरणानि जहुर्दिशः ॥ १३ ॥ हिमपटीमपनीय पुरःस्थितां यवनिकामित्र चारु वनश्रियः । ननृतुरेव वसन्तमहोत्सवे पवनलोलितपव पाणिभिः ॥ १४ ॥ १. 'खा' ग. पाठ:.<noinclude></noinclude> hvx59o6qvzvgp5uoaxpkqqugoe9e6i7 पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५६ 104 129707 348378 2022-08-28T12:26:38Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरत चरिते क्षणमपाल्य हिमाश्रुकणावली - र्नवसरोजमुखानि विकासयन् । अपजहार मधुर्विरकुमं कमलिनीयिता इव संश्रितः ॥ १५ ॥ अथ मधुश्रिय मित्थमुदवितां वनसुपेत्य नराविषयोषितः । अनुवभूवुरभीष्टतनैः समं भजसिजस्व नवामिव सम्पदम् ॥ १६ ॥ विनधिताः कुसुमेषु शिलीमुख- विटपिनद्यशिरोजगुणोज्यलाः । तरुणपल्लवदुर्ललिताश्रयो वनलता इव रेजुरसूः स्त्रियः ॥ १७ ॥ अभिनवप्रसवोपनतोत्सशः प्रियसखीरिव मानवितुं लताः । मृदुलपछ्यपाणिषु वाणिभि र्जगृहिरे कृतसंभ्रममङ्गनाः ॥ १८ ॥ विनमिताः कुसुमापचये कृते विटपिनस्तरुणीभिरथोज्झिताः । हृतधना इव कामिजनाधिरं २ विरहमीरुतयेव चकम्पिरे ॥ १९ ॥ विनामते तरुणेन तरौ रुषा न वनिता कुसुमानि समाचिनोत् । १. 'नीर्युवतीरिव' क. पाठः, २. 'येँ' ख. पाठः.<noinclude></noinclude> 0xypg84kv82w8bav3wlubyqcrcnkxz4 पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५७ 104 129708 348379 2022-08-28T12:27:06Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमः सर्गः | नखरुचः कुसुमस्य व भेदकं गुणमसंशयनीक्षितुमक्षना ॥ २० ॥ असकृदुच्चलितोच्चकुचाग्रया विद्रुतचारुभुजहयमूलया ! कुसुमजालमहारि महेलया हृदयमेव न केवलमीशितुः ॥ २१ ॥ उदसितुं दृशि पुष्परजःकणान् मृगदृशः स्वभारविमर्दितः । नयनयोर्मुखमारुतमर्पयत् हृदि युवा मदनाशिमदीपयत् ॥ २२ ॥ चरणघातविधूतिषु योषितां व्यथितयेव मधुनतकूजितैः । विधुत पल्लवलोलकरामया लतियारमरावि सर्वभ्रमण ॥ २३ ॥ भ्रमरकान्तविलुप्तविशेषकं सखि ! मुखं हृदि माणवकत्त इति सखी छलवादविचक्षणा कुपितया दयितं सन्यूयुजत् ॥ २४ ॥ क्षणमिहौस्स्व विविक्तमिदं वनं शिथिलितं कलयामि तनांशुकम् । इति विलोभ्य स मुग्धवधूं युवा किमपरं कथनीयमतः परम् ॥ २५ ॥ १. ‘यै’ ख. पाठः. २. 'बमू' क. पाठः ३. 'वा' ग. पाठः,<noinclude></noinclude> an31a6asvoky949u8o2jpzpmiouvsut पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५८ 104 129709 348380 2022-08-28T12:27:26Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>४८ भरतचरित उरसि वामदृशां विनिवेशिताः स्थगितहारमशोकतरुस्रजः | उपरि षट्पदधूमविनिर्गताः स्मरकृशानुशिखा इव रेजिरे ॥ २६ ॥ न वकुले चरसीति सृषा श्रुतं बकुलदाम विगुम्फितवानसि । इति कयापि गभीररुवा धृतं बकुलदाम घवेन निवेदितम् ॥ २७ ॥ सुरभि पाटलमुत्सुकमानस- र्मधुलिहां मिथुनैरवलम्बितम् । न विधुतं रसभङ्गभियान्यथा परसुखानुगुणो हि रसज्ञता ॥ २८ ॥ इति विहृत्य चिराय नृपाङ्गनाः श्रमजवारिकणोल्लसिताननाः | कुसुमसङ्गमवासनया मुहुः स्तबकिता इव रेजुरमू: स्वयम् ॥ २९ ॥ पृथुलमौक्तिकशिक्यनिवेशनात् । गुरुपयोधरहेमघटद्वयं जघनमूरुकरीन्द्रकराश्रया- नियतमूहुरम्ः श्रमकर्शिताः ॥ ३० ॥ मृदुरयाः स्तनकोकधराः स्त्रिय चलित मौक्तिकफेनविपाण्डुराः । १. 'णाभिरसज्ञ्या ॥' क. पाठ:<noinclude></noinclude> lpacl6vo0w8jd4ngv3hwo6cumdsogyr पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५९ 104 129710 348381 2022-08-28T12:27:49Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमः सर्गः । ययुरपः प्रति घर्मपयोवहाः ॥ ३१ ॥ मुखरनूपुरहंसरवाकुला धवलपक्षतिचोलपरिष्कृत- र्नवलताङ्कुरवेत्रघरैः सह । परिजनैरिव हंसगणैः स्त्रियः सरमणाः सरसस्तटमाययुः ॥ ३२ ॥ तदनु कूलमवाप महीपतिः पटगृहे सरसः सपरिग्रहः । तदनुकूलमधत्त विभूषणं विहृतये सरसः स वधूगणः ॥ ३३ ॥ सरसचन्दनकुङ्कुमपङ्किलाः प्रियकरार्चितलोलकराः स्त्रियः । सरसि गैरिकरागविरूषिता वनकरिण्य इवाथ विजहि ॥ ३४ ॥ भरितयौवनवारि मृगीदृशां मदनदन्तिवरक्षुभितं मुहुः । तरुणलोचनमीनकुलाकुलं सपदि नाभिसरः सरसामिलत् ॥ ३५ ॥ विमथितं वनितास्तनमण्डलै- र्गुरुसरोहृदयं परिचुक्षुभे । न खलु जीवनसारमिदं जग- न्मृगदृशां चरितैरवशीकृतम् ॥ ३६ || १. 'रितस्त' ग. पाठः, H<noinclude></noinclude> iag989azbns66qau3myws9z19dywsjb पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६० 104 129711 348382 2022-08-28T12:28:10Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>भरतचारते जलविहारसमुत्सुकयैकया न दयितानुनयेन विनोत्थितम् । मृदुसुखादपि नीचजनादृतात् प्रभुधियां गरिमैव रसावहः ॥ ३७ ॥ रमणपृष्ठमधिष्ठितयान्यया जलमगाहि भयाकुलया किल । न पुनरात्मवपुर्गुरुतां जनः प्रिय इवार्हति वेदितुमित्य (द ? तः) ॥ ३८ ॥ उपसपत्नि समानमपि स्थितं प्रियमभङ्गरसौभगगर्वितम् । समधिरुह्य विधय विमानतां सुरवधूरिव कापि सरो ययौ ॥ ३९ ॥ अवजितं वनितावदनेन्दुभिः कमलषण्डमखण्डमपि ध्रुवम् । सरसि दण्डवदेव ननाम यत् सलिलवाद्य परिक्षुभितेऽम्भसि ॥ ४० ॥ शफरजालविलोलविलोचनैः सकुतुकं समवेक्ष्य विलासिनीः । ध्रुवमसौ सरसः पयसां चय- चपलवीचिभुजैः परिषस्वजे ॥ ४१ ॥ वपुषि यौवनवारिमहाहूदे तरुणलोचनमीनकुलाकुले । १. 'तानयनेन वि', २. 'दि' ख. पाठ: ३. 'हा' ग. पाठ:. J<noinclude></noinclude> bnrofhs9po9pbh1vzro993r09d6n403 पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६१ 104 129712 348383 2022-08-28T12:28:30Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>E पञ्चमः सर्गः 1 बडिशसूत्रमिवाम्बु मृगीदृशां मृदुलधारमपात्यत कामिभिः ॥ ४२ ॥ करपुटादपरेण निपातितं सरलधारमभङ्गरयं पयः । सुचिरमास्त वधूश्रवणान्ति के रहसि वक्तुमिवास्य मनोरथम् ॥ ४३ ॥ प्रियकराञ्जलियन्त्रसमुत्थितं वलयितं यदवाप वधूमुखम् । क्षणमलक्ष्यत तज्जलमुज्ज्वलं दशनदीधितिचक्रमिवोज्ज्वलम् ॥ ४४ ॥ हृदयवल्लभ ! दुर्लभदर्शन- स्त्वमसि तत् कठिनं हृदयं तव । इति निगद्य कयापि समुत्थितं कमितुरार्द्रयितुं हृदयं ध्रुवम् ॥ ४५ ॥ कमलमर्पय तर्पयता जलै- रिति शठेन वधूः सहसोदिता। प्रचुरमम्बु मुमोच विचक्षणा वचसि सापि परे नतु पैङ्कजम् ॥ ४६ ॥ मधु पिपासति मुख्यमयं जनः सुतनु ! ते न कराम्बुरुहोद्भवम् । इति दृशा रमणेन समीरिता रविमुदैक्षत सस्मितमङ्गना ॥ ४७ ॥ ar १. 'भिः ॥ प्रि', २. 'वाबलम्' ग. पाठः. ३. 'वारिजम्' व. पाठ:.<noinclude></noinclude> bdr9cdouv6kcbzpdprkruu7ahq1pgqh पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६२ 104 129713 348384 2022-08-28T12:28:57Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>५२ भरतचरिते कुपितयेव कयापि मुहुः स्थितं सपदि वञ्चयितुं प्रियमुक्षणैः । स तु शठः प्रणिधानपरोऽभवद् विहसिता च सखीभिरसौ मुहुः ॥ ४८ ॥ सुतनु ! मुञ्चसि काञ्चनकङ्कणं ससलिलं सुभगाय रसोत्सुका । इति सखीभिरगद्यत कामिनी सपरिहासमपोढविभूषणौ ॥ १९ ॥ अभिनवं मम गोत्रमिदं कृतं दयित! ते दयितं तदिहास्तु मे । यदि भवेयमभीष्टतमामुने. - त्यपरयाम्बु गृहीतमुपेक्षितम् ॥ ५० ॥ नववधूवदनाम्बुरुहे मुहु- विनमिते जनसंसदि लज्जया । तदवलोकनकामितयापरः सलिलदण्डमुपनमिवार्पयत् ॥ ११ ॥ लुठसि मे दयितास्तनमण्डले तदिह हार ! न सोढुमहं क्षमः । इति रुषेव युवा जलधारया प्रियतमोरसि हारमघट्टयत् ॥ ५२ ॥ अलमलङ्करणाय दृशोः श्रियः श्रवास किं निहितेन मुधामुना । १. 'सु,' २. 'वो' ख. पाठ:. ३. 'णम् ॥', ४. 'ति' क. पाठः,<noinclude></noinclude> jrf7gn9zlz03drkeiw1b4tgfvmvdq9j पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६३ 104 129714 348385 2022-08-28T12:29:15Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>पञ्चमः सर्गः । इति वदन् दयिताश्रवणोत्पलं वरतनोरहरज्जलधारया ॥ ५३ ॥ विलिखितं कुसुमायुधशासनं कुचतटे नखले (प? ख) निभाक्षरैः । चलदृशः सलिलोक्षितचन्दने जनतया सकुतुहलमीक्षितम् ॥ ५४ ॥ चकितचञ्चलपाणिवृताञ्चलं चलदृशः स्मरलोलदृशो युवा । निबिडनीविकमम्बरमम्बुभिः शिथिलतामिव नेतुमघट्टयत् ॥ ५५ ॥ गुरुतमां प्रमदासु शकुन्तलां हृदि वहन् ध्रुवमेष महीपतिः । पयसि न प्लवतामिति योषितः कनक शृङ्गजलैः सिषिचुर्नृपम् ॥ ५६ ॥ अथ तटानि समारुरुहुः स्त्रियः प्रशमितेऽम्बुनिपात महोत्सवे । नवमृणालसरोजपरिग्रहाः शरदि हंस्य इवानुसृताः प्रियैः ॥ ५७ ॥ सलिलसक्ततया लघु योषिता- मसदिवाभवदम्बरमूरुषु । किमसतापि सताप्युपयुज्यते स्वकरणीयविधावपटीयसा ॥ ५८ ॥ ५३<noinclude></noinclude> h29ikcqdve9vnpbkm915hx0esktkkbg पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६४ 104 129715 348386 2022-08-28T12:29:35Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>५४ भरतचरिते १ जलकणाङ्कितलम्बशिरोरुहं मृगदृशामनतिप्रकटं मुखम् । विगलदम्बुनवाम्बुद चुम्बितं तुहिनदीधितिबिम्बमिवाबभौ ॥ ५९ ॥ रशनया जलमूकतया स्थितं वसनयोः परिवृत्तिषु योषिताम् । प्रभुरहस्यविदामुचिता हि सा परिचितेऽपि कदाचन मूकता ॥ ६० ॥ अथ सरोनिकटे पटवेश्मभि- विहितराजगृहापणमन्दुरा | विरचिता वसतिर्नृपशासनाद् २ विविधपण्यकृतक्रय विक्रया ॥ ६१ ॥ तदनु तत्र समर्चितदैवतः समुचिता हृतिवीतपरिश्रमः । परिवृतः परिवारजनैर्निजै- दिवसशेषमुवास नरेश्वरः ॥ ६२ ॥ सुखतरमबलामुखापदेशं शशिशतमेतदनस्तशोभमास्ते । इति रविश्वमानवानदीप्तिः स्फुटमपराद्रिगुहागृहं विवेश || ६३ ॥ इति कृष्णविरचिते भरतचरिते पञ्चमः सर्गः ॥ १. 'भि', २. 'हितप' क. पाठः.<noinclude></noinclude> 04oy3uiywda0ntlmlwcb7j7eo08ji1t पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६५ 104 129716 348387 2022-08-28T12:30:04Z Shardashah 5308 /* अशोधितम् */ proofread-page text/x-wiki <noinclude><pagequality level="1" user="Shardashah" /></noinclude>अथ षष्टः सर्गः पश्चिमे तद्नु पाथसां निधौ लम्बते स्म दिवसात्यये रविः । श्यामले वपुषि शार्ङ्गधन्वनः कौस्तुभो मणिरिवारुणच्छविः ॥ १ ॥ प्राप्य रक्तमलिनाम्बरां दिशं वारुणीं कुसुभितामिवाङ्गनाम् । दोषमेनमपनेतु मम्बुध मङ्क्तुमुद्यत इवास्त भानुमान् ॥ २ ॥ लोहिताभ्रदुलमण्डलोज्ज्वलं रश्मि केसरपरागधूसरम् । भासते स्म विपुलं पयोनिधौ पुण्डरीकमिव भानुमण्डलम् ॥ ३ ॥ वीचिजालचटुले पयोनिधौ क. पाठः, साचिमनवपुराबभौ रविः । इन्द्रनीलमणिगुम्फमण्डने पद्मराग इव नायकीकृतः ॥ ४ ॥ खण्ड्यमानमृदु रश्मिसञ्चये हेमकुम्भ इव भानुमण्डले सन्ध्यया जलॅनिधौ निपतिते रश्मिखण्डधरया समुत्थितम् ॥ ५ ॥ १. 'रागदोषम' ख. पाठः, २. 'ले' ख. पाठः ३. 'पपाते : ४. 'प' ग. पाठ:-<noinclude></noinclude> t9oz9n87pip89i7vcdrwyqimzxrort5 अनुक्रमणिका:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf 106 129718 348397 2022-08-29T05:08:24Z Shubha 190 नवीन पृष्ठं निर्मीत अस्ती proofread-index text/x-wiki {{:MediaWiki:Proofreadpage_index_template |Type=book |Title= |Language=sa |Volume= |Author= |Co-author1= |Co-author2= |Translator= |Co-translator1= |Co-translator2= |Editor= |Co-editor1= |Co-editor2= |Illustrator= |Publisher= |Address= |Year= |Key= |ISBN= |DLI= |IA= |NLI= |Source=pdf |Image=1 |Progress=OCR |Pages=<pagelist /> |Volumes= |Remarks= |Notes= |Width= |Css= |Header= |Footer= }} 9mgptjfexl78ocwnbkd2o3u3tfd8fz1